
मुंबई। दक्षिण आफ्रिकादेशस्य चतुर्थे टी-२०-क्रीडायां भारतस्य अनुभवी विकेट-कीपर-बल्लेबाजः दिनेश-कार्तिकः प्रबलतया बल्लेबाजीं कृतवान् । राजकोटस्य एससीए-क्रीडाङ्गणे दिनेशः पुनः फिनिशर-भूमिकायां स्वं सिद्धवान् । द्रुतपारी क्रीडन् सः २२ कन्दुकेषु षट् कृत्वा अर्धशतकं सम्पन्नवान् ।
IND vs SA: 16 साल के टी-20 करियर में तीसरी बार प्लेयर ऑफ द मैच बने दिनेश कार्तिक, तीनों बार तूफानी पारी से टीम इंडिया को दिलाई जीत#INDvsSA #DineshKarthik #4thT20 #TeamIndia #SouthAfricahttps://t.co/HMtZnn7WGm
— Amar Ujala (@AmarUjalaNews) June 18, 2022
कार्तिकस्य टी-२० इन्टरनेशनल्-क्रीडायाः एतत् प्रथमं अर्धशतकम् अस्ति । सः २००६ तमे वर्षे जोहान्सबर्ग्-नगरे दक्षिण-आफ्रिका-विरुद्धं पदार्पणं कृतवान् । तदनन्तरं सः दलस्य अन्तः बहिः च गच्छति स्म । परन्तु १६ वर्षाणां अनन्तरं सः अस्य प्रारूपस्य प्रथमं अर्धशतकं कृतवान् ।
🏆 भारत के लिए MOM पुरस्कार जीतने वाले सबसे उम्रदराज खिलाड़ी 🏆
टेस्ट – राहुल द्रविड़ (38yr 160d)
वनडे – सुनील गावस्कर (38yr 113d)
T20I – दिनेश कार्तिक (37yr 16d)*🏆 T20I में 50+ स्कोर करने वाले सबसे उम्रदराज भारतीय 🏆
दिनेश कार्तिक (37yr 016d)
एमएस धोनी (36yr 229d) pic.twitter.com/CsnwK817l2— MK Verma (@_mkverma) June 18, 2022
स्वस्य पारीभिः सह कार्तिकः भारतस्य कृते टी-२० अन्तर्राष्ट्रीयक्रीडासु पञ्चाशत् स्कोरं कृतवान् प्राचीनतमः क्रिकेट्-क्रीडकः अभवत् । अस्मिन् विषये सः पूर्वकप्तानः महेन्द्रसिंहधोनीम् अतिक्रमितवान् अस्ति। धोनी २०१८ तमे वर्षे ३६ वर्ष २२९ दिवसेषु अर्धशतकं कृतवान् । यत्र कार्तिकः ३७ वर्षे १६ दिवसे च पञ्चाशत् पूर्णं कृतवान् ।
भारत ने चौथे T-20 में SA को 82 रन से हराकर सीरीज में 2-2 की बराबरी हासिल की: दिनेश कार्तिक ने पहली बार इस फॉर्मेट के इंटरनेशनल मैच में अर्धशतक जमाया#INDvSA By: @SushilDoshi1 https://t.co/1yrMia6RwG pic.twitter.com/VbFw8GaSQb
— Dainik Bhaskar (@DainikBhaskar) June 18, 2022
मैचस्य विषये कथयन् कार्तिकः अद्य आरम्भादेव आक्रामकरूपेण बल्लेबाजीं कृतवान्। षष्ठस्थाने बल्लेबाजीं कृत्वा सः २७ कन्दुकयोः ५५ रनस्य स्कोरं कृतवान्, दलस्य स्कोरं १६९ यावत् नेतुं च महत्त्वपूर्णं योगदानं दत्तवान् । सः स्वस्य पारीषु नव चतुर्णां द्वौ षट् च प्रहारं कृतवान् । कार्तिकः हार्दिकपाण्ड्या सह ३३ कन्दुकेषु ६५ रनस्य साझेदारीम् अकरोत् ।
– Dinesh Karthik T20 debut (vs South Africa in 2006)
– First T20 Half Century after 16 Years (vs South Africa 2022)#DineshKarthik #Karthik #DK #INDvsSA #INDvSA #IndiavsSouthAfrica #RishabhPant #SouthAfrica #CricketTwitter #cricketindia #Cricket https://t.co/iYTG1rnpLD— Shivam शिवम (@shivamsport) June 17, 2022