
-उभयतः प्रहारेण द्वौ मारितौ
काबुल: । गुरुद्वारा आतङ्कवादीनां आक्रमणं जातम् अस्ति। आतङ्कवादिनः तत्र द्वौ बम्बौ विस्फोटितवन्तौ तदनन्तरं जनाः बन्धकं गृहीतवन्तः। आतङ्कवादिनः प्रवेशद्वारस्य समीपे बम्बं विस्फोटयित्वा ततः भवने आक्रमणं कृतवन्तः। निरन्तरप्रहारशब्दाः गुरद्वारात् श्रूयन्ते । आक्रमणे रक्षकः मृतः अस्ति यदा अन्तः ८ जनाः सन्ति।
Terrorist attack in Kabul Gurdwara Karte-E-Parwan Sahib.
Casualties suspected.#KABUL #Sikh #Afghanistan pic.twitter.com/vGtej6V9Yd— Parkash Fulara प्रकाश फुलारा (@Fulara_Parkash) June 18, 2022
गुरुद्वारा आतङ्कवादिनः निरन्तरं गोलिकाप्रहारं कुर्वन्ति। सूत्रेषु उक्तं यत् आतङ्कवादिनः प्रवेशद्वारस्य समीपे बम्बं विस्फोटयित्वा ततः भवने आक्रमणं कृतवन्तः। अस्मिन् आक्रमणे द्वौ मृतौ अस्ति, ८ जनाः अद्यापि फसन्ति।
८:३० वादने आक्रमणं जातमिति उल्लेखनीयम् । आक्रमणानन्तरं तालिबान्-सैनिकाः अदम्यरूपेण प्रतिकारं कुर्वन्ति । अस्मिन् आक्रमणे ३ सैनिकाः घातिताः इति कथ्यते, २ आतङ्कवादिनः सैनिकैः परितः कृताः सन्ति ।
Swindar Singh Ji was murdered in todays terrorist attack against Gurdwara in #Kabul #Afghanistan
Om Shanti 🕉 pic.twitter.com/ohFiMZZwYf
— Hindu Genocide Watch (@hgenocidewatch) June 18, 2022
सूचनानुसारं गुरुद्वारा परिसरस्य अन्तः द्वौ विस्फोटौ अभवत् तथा च गुरुद्वारा सम्बद्धानां केषाञ्चन दुकानानां अग्निः जातः अस्ति। गुरद्वारा परिसरस्य अन्तः न्यूनातिन्यूनं द्वौ आक्रमणकारौ स्तः इति मन्यते, तालिबान् तान् जीवितान् गृहीतुं प्रयतते।
गुरद्वारा रक्षक मारा : मंजिन्दर सिंह सिरसा
काबुल-आक्रमणस्य विषये सूचनां दत्त्वा भाजपा-नेता आतङ्कवादिनः गोलीकाण्डे रक्षकः मृतः इति उक्तवान्। सः अवदत् यत् एतावता ३ जनाः गुरद्वारात् निर्गताः, येषु २ जनाः चिकित्सालयं प्रेषिताः। गुरद्वारारक्षकः गोलिकाभिः मारितः । अद्यापि ७-८ जनाः अन्तः सन्ति इति मन्यते ।
LIVE Karte-E-Parwan Sahib: काबुल में करते-परवान साहिब गुरुद्वारे पर आतंकी हमला, कई फंसे, देखिए वीडियो #Kabul #KarteEParwanhttps://t.co/8o3RxQPe9q #Afghanistan
— NaiDunia (@Nai_Dunia) June 18, 2022
काङ्ग्रेसनेता मनीष तिवारी सिक्खजनानाम् सहायतां कर्तुं सर्वकारं पृष्टवान्
काबुलनगरे आक्रमणस्य विषये काङ्ग्रेसनेता मनीष तिवारी सर्वकारेण साहाय्यं याचितवान्। सः गुरद्वारा-नगरे कृतस्य कायर-आक्रमणस्य घोर-निन्दां कृत्वा अफगानिस्तान-देशे अवशिष्टान् सिक्खान् निष्कासयितुं भारत-सर्वकारं पृष्टवान् ।
Can't find lethal enough words to express condemnation of the henious terrorist attack against the Gurdwara in Kbl targetting pceful Sikh citizens of Afg.With ISI backed HQN ruling Kabul & LeT/Jaish roaming free a fair investigation can't be expected. Attck hz all halmrks of HQN
— Amrullah Saleh (@AmrullahSaleh2) June 18, 2022
भारतीयविदेशमन्त्रालयः स्थितिं निरीक्षते
काबुलनगरे गुरुद्वारा आक्रमणानन्तरं भारतस्य विदेशमन्त्रालयस्य वक्तव्यमपि प्रमुखे आगतं। मन्त्रालयेन उक्तं यत् पवित्रगुरुद्वारा आक्रमणविषये वयं अतीव चिन्तिताः स्मः, स्थितिं च निकटतया निरीक्षमाणाः स्मः।
Explosion and clashes in the complex against a Gurdwara in Karte PARWAN, Kabul.
The road leading to Bagh-e Bala is closed to traffic due to a terrorist attack
So far, three explosions have been heard
More details later https://t.co/lnQTjVXzmk— khalilminawi (@khminawi) June 18, 2022
गुरूद्वाराद् आगच्छन् निरन्तरप्रहारशब्दः
अफगानिस्तानस्य काबुलनगरस्य कराटे परवानक्षेत्रे गुरुद्वारा विस्फोटस्य अनन्तरं निरन्तरं गोलीकाण्डस्य ध्वनिः श्रूयते स्म। तत्र धूम्रस्य प्लवम् उदितमग्निकारणात् ।
Breaking : अफगानिस्तान के काबुल में आईएसआईएस के आतंकियों ने कर्ता परवन गुरुद्वारे पर हमला किया!!
आईएसआईएस आतंकवादियों और तालिबानी आतंकवादियों के बीच मुठभेड़ के बाद निर्दोष सिख स्थानीय गुरुद्वारे के अंदर फंस गए हैं!! pic.twitter.com/CEgvnPFsLX
— —◆FIGHTER 2.0◆ —🚩🚩 (@AAjju_22) June 18, 2022