
मुंबई। टी-२०-श्रृङ्खलायाः पञ्चमः क्रीडाः भारत-दक्षिण-अफ्रिकायोः मध्ये बेङ्गलूरुनगरस्य एम चिन्नास्वामी-क्रीडाङ्गणे क्रीडनीयः अस्ति। यस्मिन् टीम् इण्डिया-सङ्घटनं किमपि मूल्येन विजयं प्राप्नुयात् । यः दलः अस्मिन् क्रीडने विजयी भविष्यति, सः श्रृङ्खलायाः स्वामित्वं गृह्णीयात्।
दक्षिण आफ्रिकादेशस्य विरुद्धं १९ मध्ये ११ क्रीडनेषु भारतेन विजयः प्राप्तः चेदपि बेङ्गलूरुनगरस्य अस्मिन् क्रीडाङ्गणे भारतस्य अभिलेखः दुर्बलः अस्ति । भारतम् अद्यावधि एम चिन्नस्वामी क्रीडाङ्गणे कुलम् पंचं टी२०-क्रीडाः क्रीडितवान्, येषु केवलं २ मेलनानि एव जित्वा अस्ति ।
२०१२ तमे वर्षे भारतम् अत्र पाकिस्तानविरुद्धं टी-२०-क्रीडां कृतवान्, यस्मिन् पंचं विकेट्-परिहारं प्राप्तवान् । तदनन्तरं २०१६ तमे वर्षे टीम इण्डिया बाङ्गलादेशस्य, अग्रिमवर्षे च इङ्ग्लैण्ड्-देशस्य विरुद्धं विजयं प्राप्तवान्, परन्तु आस्ट्रेलिया-दक्षिण-आफ्रिका-देशयोः विरुद्धं अन्तिमयोः मेलनयोः पराजयस्य सामना कर्तव्यः अस्ति ।
भारतस्य दक्षिण आफ्रिकादेशस्य च मध्ये एषा श्रृङ्खला द्वि-द्वि इति स्कोरेन बद्धा अस्ति । भारतस्य मुख्यप्रशिक्षकस्य राहुलद्रविदस्य क्रीडा-एकादश-क्रीडायां परिवर्तनस्य अनन्तरं भारतस्य लाभः प्राप्तुं आरब्धः अस्ति । ऋषभपन्त-नेतृत्वेन नवीदिल्ली-कटक्-नगरयोः हारस्य अनन्तरं क्रीडा-एकादश-क्रीडाङ्गणे किमपि परिवर्तनं न कृतम्, यतः भारतेन विशाखापत्तनम-राजकोट-नगरयोः क्रमशः ४७ रनस्य ८२ रनस्य च पञ्जीकरणं कृतम् ।