
नवदेहली। ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्तवान् भारतस्य नीरजचोपड़ा पुनः एकवारं अद्भुतं प्रदर्शनं कृतवान्। फिन्लैण्ड्देशे कुओर्ताने-क्रीडायां सः स्वर्णपदकं प्राप्तवान् । नीरजः शनिवासरे अत्र ८६.६९ मीटर् इति अभिलेखदूरे भालापातं कृतवान् । रोचकं वस्तु अस्ति यत् तस्य सङ्गतिं कोऽपि न कर्तुं शक्नोति स्म । अद्यैव नीरजः राष्ट्रियविक्रमं कृतवान् आसीत् ।
Heartiest congratulations @Neeraj_chopra1 for winning gold medal at Kuortane Games with a throw of 86.69m. Your consistency and drive to win is inspirational to everyone. Whole country is proud of you. pic.twitter.com/MiQXHww9Sr
— Jagat Prakash Nadda (@JPNadda) June 18, 2022
भारतस्य तारकः नीरजः प्रथमे एव समये एव ८६.६९ मीटर् यावत् भाले क्षिप्तवान्, तदनन्तरं तस्य परितः अपि कोऽपि न गन्तुं शक्नोति स्म । रोचकं वस्तु अस्ति यत् नीरजः स्वस्य अवशिष्टौ पारीद्वयं फाउल् इति उक्तवान्, येन तस्य नामस्य पुरतः लघुः स्कोरः न आगमिष्यति। अस्मिन् मेलने नीरजः संकीर्णतया चोटतः पलायितवान् । तस्य शूलं क्षिपन् सहसा तस्य पादः स्खलितः । तथापि नीरजः पुनः उत्थाय ।
Gold for Neeraj !
He’s done it again, what an incredible champion !
• Best throw of 86.69m in his 1st attempt at the #KuortaneGames2022 @Neeraj_chopra1 clinches the top spot and goes on to win his 1st 🥇of the season
BRILLIANT 🇮🇳 pic.twitter.com/cxyrAsW7x7
— Anurag Thakur (@ianuragthakur) June 18, 2022
ज्ञातव्यं यत् वर्षाकारणात् क्षेपणं कठिनं भवति स्म । क्षेत्रे बहु जलम् आसीत् जलस्य संतुलनं च सुलभं नासीत्, एतादृशे अपि परिस्थितौ नीरजः सर्वोत्तमं दत्तवान् । यदा सः तृतीयः प्रयासं कर्तुं गतः तदा तस्य पादः स्खलितः अभवत्, सः रेखायाः बहिः गतः । नियमानुसारं तस्य क्षेपणं वैधं न मन्यते स्म । साधु वस्तु अस्ति यत् क्षेपणकाले स्खलनेन सः किमपि प्रकारस्य चोटं न प्राप्तवान् ।