
नवदेहली। सेनायां भर्ती कृते आनीतः अग्निपथ योजना इदानीं विषये केन्द्रीय मंत्री एवं पूर्व सेना प्रमुख वी. केसिंहः आन्दोलनकारिणः कठोररूपेण कथितवान् अस्ति। पूर्वसेनाप्रमुखः अवदत् यत् अत्र अस्माकं किमपि बाध्यता नास्ति, यस्य आगन्तुं भवति सः आगच्छेत्। अग्निपथ योजना न रोचते तर्हि मा आगच्छन्तु।। कः भवन्तं आगच्छतु इति वदति, भवन्तः बसयानानि दहन्ति, रेलयानानि दहन्ति, कश्चित् भवन्तं अवदत् यत् वयं भवन्तं सेनायां नेष्यामः।
#AgnipathScheme is voluntary, with no obligation on #youth: Former Army Chief #VKSinghhttps://t.co/5ZHQ90G2zD
— DNA (@dna) June 19, 2022
केन्द्रीय मंत्री वी.के. सिंहः अपि अवदत् यत् मम विश्वासः अस्ति यत् यदि कोऽपि चत्वारः वर्षाणि सेनायाः सेवां कृत्वा आगच्छति तर्हि सः समर्थः अस्ति, तस्य किमपि समर्थनस्य आवश्यकता नास्ति। सेना न नियोगसाधनम् । एतत् न दुकानं वा कम्पनी वा। यः सेनायां सम्मिलितः भवति, सः स्वेच्छया तत्र गच्छति। एषा स्वैच्छिकयोजना अस्ति। ये आगन्तुं इच्छन्ति ते आगन्तुं शक्नुवन्ति। कः भवन्तं आगन्तुं पृच्छति ? त्वं बसं रेलयानं च दहसि, कश्चित् उक्तवान् यत् त्वं सेनायाः समीपं नेष्यसि?
यह एक स्वैच्छिक योजना है… जो आना चाहते हैं वे आ सकते हैं…आपको आने के लिए कौन कह रहा है? आप बस और ट्रेन जला रहे हैं, किसी ने कहा है कि आपको सेना में ले जाया जाएगा? – केंद्रीय मंत्री और पूर्व सेना प्रमुख वीके सिंह #AgnipathScheme #अग्निपथ_योजना
— Manoj Malayanil (@mmalayanil) June 19, 2022
महत्त्वपूर्णं यत् सशस्त्रसेनानां नियुक्त्यर्थं अग्निपथयोजनायाः विरुद्धं देशस्य विभिन्नेषु भागेषु विरोधान्दोलनानि प्रचलन्ति। केषुचित् स्थानेषु विरोधान्दोलनानि हिंसकाः अभवन्, रेलयानानि च अग्निना प्रज्वलिताः । एतस्याः योजनायाः विषये त्रयाणां सेनानां संयुक्तं पत्रकारसम्मेलनं अपि कृतम् अस्ति । यस्मिन् स्पष्टतया उक्तम् आसीत् यत् अग्निपथयोजना न निवृत्ता भविष्यति। अधुना सेनायां भर्ती केवलं एतस्याः योजनायाः अन्तर्गतं भविष्यति।
'जो आना चाहते हैं वो आ सकते हैं, आने के लिए कौन कह रहा है', अग्निपथ योजना पर बोले #VKSingh#AgnipathRecruitmentScheme #AgnipathSchemeProtesthttps://t.co/KKBKa5ZwEJ
— Times Now Navbharat (@TNNavbharat) June 19, 2022