
नवदेहली। काङ्ग्रेसस्य वरिष्ठनेता सुबोधकान्त सहायः सोमवासरे प्रधानमन्त्री नरेन्द्रमोदीविषये विवादास्पदं कथनम् दत्तवान् यत्, “यदि सः हिटलरस्य मार्गं अनुसरति तर्हि सः हिटलरस्य मृत्युं प्राप्स्यति” इति। सहाई सेनायाः सदस्यतां प्राप्तवान् ‘अग्निपथ’ योजना च प्रवर्तननिदेशालयेन राहुलगान्धीविषये प्रश्नोत्तरस्य विरुद्धं आयोजिते काङ्ग्रेसस्य ‘सत्याग्रहे’ समये सः एतां विवादास्पदं वचनं कृतवान्।
“मोदी हिटलर की मौत मरेगा”- राहुल गाँधी के ख़ास कांग्रेस नेता, सुबोधकांत सहाय
खुद एक ग़ुलाम की तरह गाँधी परिवार के पैरों में पड़े रहते हैं उसकी इनको कोई शर्म नहीं पर जनता के चुने हुये प्रधानमंत्री श्री @narendramodi इनको बर्दाश्त नहीं
ये लोग मानसिक रूप से बीमार हो चुके हैं ! pic.twitter.com/n5EEZ7138S
— Major Surendra Poonia (@MajorPoonia) June 20, 2022
पूर्वकेन्द्रीयमन्त्री सहायः अवदत् यत्, “यदि कोऽपि मोदीना सह नेत्रे नेत्रे वार्तालापं करोति तर्हि सः राहुलगान्धी” इति। मोदी तान् गीदड़ैः भयभीतुं इच्छति।
'मोदी हिटलर की मौत मरेगा'
– सुबोधकांत सहाय, कांग्रेसमोदी की 'मृत्यु कामना' पार्ट-2 वाले मंच पर प्रमोद तिवारी और सचिन पायलट भी नज़र आ रहे हैं। pic.twitter.com/7GspSVxxYs
— Aman Chopra (@AmanChopra_) June 20, 2022
सुबोधकान्त सहाय: अपि आरोपितवान् यत् झारखण्डसरकार तस्य ध्वंसनाय केन्द्रसर्वकारेण प्रतिदिनं छापाः क्रियन्ते। सहायः आरोपितवान् यत्, “एतत् लुटेराणां सर्वकारः अस्ति” इति। मदारीरूपेण तानाशाहत्वेन मोदी अस्मिन् देशे आगतः। अहं मन्ये सः हिटलरस्य सर्वं इतिहासं लङ्घितवान्। यदि मोदी हिटलरस्य मार्गं अनुसरति तर्हि हिटलरस्य मृत्युः भविष्यति। एतत् स्मर्यतां मोदी।”
“मोदी मदारी के रुप में इस देश में आकर पूरी तरह तानाशाही स्वरूप में आ गया है.मोदी हिटलर की राह चलेगा तो हिटलर की मौत मरेगा”
सुबोधकांत सहाय,पूर्व सांसद,कांग्रेस
भाषा का सबसे निम्नतम/घटिया स्तर
इसे आपा खोना कहते हैं.जिसे देश ने 2 बार PM चुना हो प्रचंड बहुमत से,उसके प्रति इतनी घृणा?— Chitra Tripathi (@chitraaum) June 20, 2022
काङ्ग्रेसः एतत् वक्तव्यं स्कन्धं संकुचितवान्
अपरपक्षे काङ्ग्रेसपक्षः सहायस्य वक्तव्यं स्कन्धं संकुच्य मोदीसर्वकारस्य जनविरोधिनीतिभिः सह युद्धं निरन्तरं करिष्यति इति उक्तवान्, परन्तु प्रधानमन्त्रिविषये अशोभनभाषणैः सह न सहमतः।
'मोदी हिटलर की मौत मरेगा'
ये है कांग्रेस का सत्याग्रह विरोध ? pic.twitter.com/JCEPvbJSQx— Social Tamasha (@SocialTamasha) June 20, 2022
काङ्ग्रेसस्य महासचिवः जयराम रमेशः ट्वीट् कृतवान् यत्, “काङ्ग्रेसपक्षः मोदीसर्वकारस्य तानाशाहीविचारधारायां जनविरोधिनीतीनां च विरुद्धं वैचारिक युद्धं निरन्तरं करिष्यति।” परन्तु प्रधानमन्त्रिणः प्रति किमपि अशोभनीयं वचनं वयं न सहमताः। अस्माकं संघर्षः गाँधीसिद्धान्ता: च निरन्तरं भविष्यति।”
कांग्रेस पार्टी मोदी सरकार की तानाशाही विचारधारा और जनविरोधी नीतियों के खिलाफ निरंतर लड़ती रहेगी। परंतु प्रधानमंत्री के प्रति किसी भी अमर्यादित टिप्पणी से हम सहमत नहीं हैं।
हमारा संघर्ष गांधीवादी सिद्धांतों और तरीक़े से ही जारी रहेगा।
— Jairam Ramesh (@Jairam_Ramesh) June 20, 2022
उल्लेखनीयम् यत् भारतीयजनतापार्टी (भाजपा) सोमवासरे प्रधानमन्त्री नरेन्द्रमोदीविरुद्धं काङ्ग्रेसनेतृभिः “अशोभनीय” टिप्पणीं कृत्वा विपक्षपक्षस्य आलोचनां कृत्वा दावान् कृतवान् यत् विपक्षस्य तस्य प्रति द्वेषः यावत् वर्धते तावत् तस्य (मोदी) प्रति जनस्य प्रेम वर्धते। यावत् अधिकं वर्धते।
इस लिस्ट में मोदी हिटलर की मौत मरेगा भी जुड़ गया pic.twitter.com/IYBvY1WM7d
— दलीप पंचोली🇮🇳 (@DalipPancholi) June 20, 2022
भाजपा प्रवक्ता सुधांशु त्रिवेदी पूर्वेषु अनेकवारं प्रधानमन्त्रिणः विरुद्धं काङ्ग्रेसनेतृभिः कृतानि अशोभनीयानि टिप्पण्यानि उल्लेख्य प्रश्नं कृतवान् यत् सः अद्यपर्यन्तं कदापि कस्यचित् नेतारस्य विरुद्धं किमपि कार्यवाहीम् अकरोत् वा इति। सः अवदत् यत् काङ्ग्रेसनेतारः प्रायः ८० वारं प्रधानमन्त्रिणः विरुद्धं अपमानजनकं अशोभनीयं च वचनं कृतवन्तः।
कुछ दिन पहले एक कांग्रेसी नेता ने कहा था मोदी कुत्ते की मौत मरेगा, आज सुबोधकांत सहाय कह रहे हैं मोदी हिटलर की मौत मरेगा
मोदी जी को मौत का सौदागर कहने वाली मैडम माईनो को खुश करने के लिए और कितना नीचे गिरोगे कांग्रेसियो❓
— Ashish kaushik (@AshishK_BJP) June 20, 2022