
गुवाहाटी। असमप्रदेशे जलप्रलयः घोरं रूपं गृह्णाति। दिने-दिने जलप्रलयग्रस्तानां संख्या वर्धमाना अस्ति । तस्मिन् एव काले जलप्रलयेन द्वौ पुलिसकर्मचारिणौ मृतौ अस्ति । पुलिस दत्तवती अगच्छत् सूचनानुसारम् नागांवमण्डले जलप्रलयेन फसितानां जनानां साहाय्यं कर्तुं गतवन्तौ एकस्य थानाप्रभारीसहितौ पुलिसकर्मचारिणौ सोमवासरे जलस्य प्रचण्डप्रवाहैः प्रक्षालिताः, तेषां शवः अपि बरामदः अभवत्।
Saddened to hear about the news of martyrdom of our two brave Police officials of Nogaon Police during rescue operation of Assam flood victims . My deepest condolences are with the family and friends of the departed souls . Adam govt must give 1 core ex gratia . @assampolice pic.twitter.com/U1nLxXW5gd
— Babar Tapadar (@Babar_office) June 20, 2022
असमराज्ये विशेष पुलिस महानिदेशक जीपी सिंह उक्तवान यत् प्रभारी थानाकामपुर: रविवासरे विलम्बेन रात्रौ बाढस्य सूचनां प्राप्य सैमुअल् काकोटिः चतुर्भिः पुलिसकर्मचारिभिः सह नौकायानेन पचोनिजारमधुपुरग्रामं प्राप्तवान्।
As per directions of HCM @himantabiswa sir & on behalf of Assam Govt, I paid my last respects with floral tributes to the OC of Kampur PS Samujjwal Kakati & Constable Rajib Bordoloi, who who were drowned in a flood while completing their duties at Madhupur,Nagaon last night. pic.twitter.com/KamzFLNzrH
— Pijush Hazarika (@Pijush_hazarika) June 20, 2022
सः अवदत् यत् जलप्रलयजलात् प्रचण्डे नदीयां पतित्वा प्रबलप्रवाहेन पुलिसकर्मचारिणः अपहृताः अभवन्। एसडीआरएफ-कर्मचारिभिः द्वौ पुलिस-कर्मचारिणौ उद्धारः कृतः, द्वयोः शवः अपि प्राप्त: कृतः । एतेषु कतिपयघण्टापर्यन्तं अन्वेषणं कृत्वा सोमवासरे प्रातःकाले काकोटिस्य शवः प्राप्तः। अन्यः पुलिसकर्मचारी राजीव बोर्दोलोई इति ज्ञातः अस्ति।
Scary visuals from Sonapur (Assam) after landslide at NH-6
#PrayForAssam #AssamFlood @sudhirchaudhary @RubikaLiyaquat @himantabiswa @narendramodi @IndiaToday @ZeeNewsEnglish @ABPNews @republic pic.twitter.com/sGjlfomerA— Rahul Das Real (@RahulDasReal) June 20, 2022
जीपी सिंह उक्तवान् वयं उपनिरीक्षकाः स्मः समुजल काकोटी एवं कांस्टेबल राजीव बोर्दोलोई साहसं शौर्यं च अहं भवन्तं नमस्कारं करोमि। तस्य निःस्वार्थकर्म असम् भविष्यत्पीढीनां पुलिसकर्मचारिणां कृते प्रेरणा भविष्यति। अस्मिन् शोकसमये वयं स्वकर्मचारिभिः तेषां परिवारैः च सह स्थित्वा वीरपुलिसदलेन दर्शितं साहसं नमस्कारं कुर्मः।
Nothing can sum up the supreme sacrifice made by the young stars of @assampolice !
Salute to SI Samujjal Kakoti and UBC Rajib Bardaloi who laid down their lives during the rescue operations in ongoing floods in Assam.@himantabiswa @CMOfficeAssam @DGPAssamPolice @gpsinghips pic.twitter.com/UusoLuWlVI— Cachar Police (@cacharpolice) June 20, 2022
आवाम् वदामः यत् असमस्य जलप्रलयेन नागांवमण्डलं दुर्बलतया प्रभावितम् अस्ति तथा च कामपुरस्य कोपिलीनद्याः जलप्रलयेन ३,६४,४५९ जनाः प्रभाविताः सन्ति। ३४ मण्डलेषु ४२,२८,१५७ जनाः प्रभाविताः सन्ति, जलप्रलयेन ७१ जनाः प्राणान् त्यक्तवन्तः इति अधिकारिणः अवदन्।
Scores of evicted families in Assam's Dhalpur reeling under extreme flood, struggling for food and shelter. Hundreds of these families from marginalised communities have been struggling since the violent eviction drive that also led to the killing of two people in police firing. pic.twitter.com/NBBCbrsLl0
— Mahmodul Hassan (@mhassanism) June 20, 2022