
भोपाल:। अन्तर्राष्ट्रीय योग दिवस: अवसरे मध्यप्रदेश: मुख्यमंत्री शिवराजसिंह चौहान: भोपालं विद्यालयस्य बालकैः सह योगं कृतवान्, अस्मिन् समये सीएम शिवराज: एकं महतीं घोषणां कृतवान् । मुख्यमन्त्री उक्तवान् यत् मध्यप्रदेशे योगआयोगस्य गठनं भविष्यति। अस्य कृते सर्वाणि सज्जतानि कृतानि सन्ति, शीघ्रमेव कार्यं आरभ्यते। एतेन सह विद्यालयेषु अपि योगशिक्षणं भविष्यति। एतेन बालकानां लाभः भविष्यति।
मध्यप्रदेश में हम 'योग आयोग' बना रहे हैं। इसकी पूरी तैयारी हमने कर ली है। स्कूलों में भी बच्चों को योग की शिक्षा दी जायेगी।: मुख्यमंत्री श्री @ChouhanShivraj #YogaForHumanity #IYD2022 pic.twitter.com/23znuK7rZq
— Office of Shivraj (@OfficeofSSC) June 21, 2022
शिवराजसिंह चौहान: छात्रान् सम्बोधयन् सः अवदत् यत् प्रतिदिनं स्वयमेव योगं कर्तुं समयं गृह्यताम्। इति ते अवदन् योगः केवलं शरीरव्यायामस्य विषयः नास्ति, इदम् तत्र चित्तबुद्धिशरीरादिशुद्धिः। प्राणायाम भवन्तः स्वश्वासं नियन्त्रयितुं शक्नुवन्ति।
सः अवदत् यत् कोविड् गतवर्षे एव अभवत्, परन्तु तत् योगेन प्राणायामेन च नियन्त्रितम्। अहम् अपि कोरोना रोगेण संक्रमितः अभवम्, परन्तु योगेन तस्य नियन्त्रणं प्राप्तवान्। मम प्राणवायुस्तरः अपि सामान्यः आसीत् । योगात् एव कोविड् तं स्पृशन् आगत्य गतः। कोविड् फुफ्फुसान् अपि न प्राप्तवान् । कार्यक्रमे मुख्यमन्त्री छात्रान् योगस्य महत्त्वं जीवने सकारात्मकं परिणामं च अवदन्।
पिछले साल #COVID19 के कारण हम सब योग का कार्यक्रम नहीं कर पाए। मैं भी कोविड संक्रमित हो गया था, लेकिन योग और प्राणायाम के कारण मेरे शरीर पर उसका अधिक प्रभाव नहीं पड़ा :मुख्यमंत्री श्री @ChouhanShivraj#InternationalDayOfYoga #YogaForHumanity pic.twitter.com/aoxZGuBwjh
— Office of Shivraj (@OfficeofSSC) June 21, 2022
मुख्यमन्त्री उक्तवान् यत् यदा द्वितीयतरङ्गः आगतः तदा वयं निर्णयं कृतवन्तः यत् एकान्तवासस्य रोगिणां कृते ऑनलाइन योगः करणीयः इति। अस्य कारणात् गृहे बहवः जनाः स्वस्थाः अभवन् । तस्य लाभः अपि अभवत् । अनेके कोविडरोगिणः काचात् स्वस्थतां प्राप्तवन्तः। तस्मिन् अनेकाः ओषधीः सन्ति इति कारणेन गिलोयः रोगप्रतिरोधकशक्तिं वर्धयति, जनाः स्वस्थाः सन्ति ।
#InternationalDayofYoga #IYD2022 #YogaForHumanity #YogaForWellness pic.twitter.com/aCybsULLp6
— Office of Shivraj (@OfficeofSSC) June 21, 2022
मुख्यमन्त्री उक्तवान् यत् पञ्च कार्याणि कर्तव्यानि। कानिचन चयनितमुद्राणि कुर्वन्तु। प्राणायाम:, स्नानं कृत्वा ध्यानं प्रार्थना कुरु। अहम् अपि एकदा ईश्वरेण सह मम सम्बन्धं संयोजितवान्, यतः सः एकः शक्तिबैङ्कः अस्ति। दिव्येन सह आत्मानं संयोजयन्तु। सः एकः शक्तिबैङ्कः अस्ति। अहं केवलं इच्छामि यत् अद्य सफलदिवसः भवतु।
योग और प्राणायाम से हमें अपार ऊर्जा की प्राप्ति होती है।मेरे बच्चों आप से आग्रह है कि आज अंतर्राष्ट्रीय योग दिवस पर और प्रतिदिन योग कीजिए, इससे आपका शरीर स्वस्थ रहेगा और बुद्धि प्रखर होगी:मुख्यमंत्री श्री @ChouhanShivraj#YogaDay #YogaForHumanity pic.twitter.com/YXq8upKfhB
— Office of Shivraj (@OfficeofSSC) June 21, 2022
मुख्यमन्त्री छात्रैः सह योगं कृत्वा योगविषये अवदत्। मुख्यमन्त्री अवदत् यत् अहं प्रतिदिनं त्रीणि वृक्षाणि रोपयामि। पर्यावरणस्य रक्षणार्थं वृक्षाणां रोपणं संरक्षणं च करणीयम्। मुख्यमन्त्री अवदत् यत् भवन्तः अवश्यमेव योगं कुर्वन्तु। कदाचित् बालकाः कुण्ठिताः निराशाः च भवन्ति । केचन बालकाः च ऊर्जया परिपूर्णाः भवन्ति। कारणं ते योगं कुर्वन्ति, मनसः नियन्त्रणं च कुर्वन्ति । प्रतिदिनं योगं कुरुत, न केवलं एकस्मिन् दिने।
#अंतर्राष्ट्रीय_योग_दिवस.
आओ योग करें हम, निरोग रहें हम.
—–
योग भारत की प्राचीन संस्कृति है, योग एक अनुशासन है स्वस्थ जीवन जीने की कला का।#YogaForHumanity #yogaday2022 #InternationalYogaDay #InternationalDayofYoga #yogaday #YogaForWellness pic.twitter.com/9jbEMsm9tg— MP MyGov (@MP_MyGov) June 20, 2022
ज्ञातव्यं यत् राजधानी भोपालनगरे प्रचण्डवृष्टिः, मौसमपूर्वसूचनानुसारं रात्रौ वर्षा भवितुं शक्यते इति च दृष्ट्वा मुख्यमन्त्रिनिवासस्थाने योगकार्यक्रमस्य आयोजनं कर्तुं निर्णयः कृतः। पूर्वम् अयं कार्यक्रमः लाल परेड मैदाने भवितुं युक्तः आसीत्।
#InternationalDayofYoga पर सामूहिक योग कार्यक्रम। #Bhopal #YogaForHumanity #IYD2022 https://t.co/InreadakJw
— Office of Shivraj (@OfficeofSSC) June 21, 2022