
नवदेहली। अद्य भारते सम्पूर्णे विश्वे च ८ तमः अन्तर्राष्ट्रीययोगदिवसः आचर्यते। प्रधानमन्त्री मोदी कर्नाटकस्य मैसूरुपैलेस् मैदानं योगदिवसम् आचरितुं प्राप्तवान् आसीत्। सः प्रायः १५,००० जनानां सह योगं कृतवान् । प्रधानमंत्री नरेन्द्रमोदी योगस्य आरम्भः ताड़ासन, त्रिकोणासन, भद्रासन: यथा आसना: सह।
प्रधानमंत्री मोदी युवाओं के साथ कर रहे हैं योग।#InternationalDayofYoga @narendramodi pic.twitter.com/SLSsEmiM8h
— Hindusthan Samachar News Agency (@hsnews1948) June 21, 2022
अस्मिन् अवसरे वदन् सः अवदत् यत् योगः अधुना वैश्विकः उत्सवः जातः। न तु जीवनस्य भागः, अपितु जीवनस्य मार्गः अभवत् । मैसूरुः यथा भारतस्य आध्यात्मिककेन्द्राणि शताब्दशः यावत् योगशक्तिं पोषयन्ति स्म, अद्यत्वे सा योगशक्तिः विश्वस्य स्वास्थ्याय दिशां ददाति। अद्य योगः वैश्विकसहकार्यस्य परस्परं आधारः भवति। अद्य मानवस्य कृते योगः स्वस्थ जीवनम् इत्यस्य विश्वासः इति ददाति ।
दुनियाभर के लोगों के लिए योग अब केवल Part of Life नहीं, बल्कि Way of Life बन रहा है।
हमें योग को जानना भी है और जीना भी है। pic.twitter.com/vIt2CoJKvD
— Narendra Modi (@narendramodi) June 21, 2022
‘योगः वैश्विकमहोत्सवः जातः’ इति ।
पीएन मोदी इत्यनेन उक्तं यत् योगः अधुना वैश्विकमहोत्सवः जातः। योगः न केवलं कस्यचित् व्यक्तिस्य कृते, अपितु समग्रस्य मानवतायाः कृते भवति। अतएव अस्मिन् समये अन्तर्राष्ट्रीययोगदिवसस्य विषयः अस्ति – मानवतायै योगः। सः अवदत् यत् योगेन अस्माकं शान्तिः भवति। योगद्वारा शान्तिः केवलं व्यक्तिनां कृते एव नास्ति। योग से हमारे समाज में शान्ति होता है। योगेन अस्माकं राष्ट्रेषु विश्वे च शान्तिः भवति। योगेन अस्माकं ब्रह्माण्डे शान्तिः भवति।
योग दिवस की व्यापकता और स्वीकार्यता भारत की उस अमृत भावना की स्वीकार्यता है, जिसने देश के स्वतंत्रता संग्राम को ऊर्जा दी थी। pic.twitter.com/zjAhuInjYT
— Narendra Modi (@narendramodi) June 21, 2022
‘स्वतन्त्रतायाः ७५ तमे वर्षे योगदिवसः आचर्यते’ इति ।
प्रधानमंत्री नरेन्द्र मोदी उक्तवान् यत् भारते वयम् अस्मिन् समये योग दिवस: एकस्मिन् समये उत्सवं कुर्वन् यदा देशः स्वातन्त्र्यस्य ७५ वर्षम् आचरति तदा अमृतमहोत्सवः आचर्यते। योग दिवसे एषा व्यापकता, एषा स्वीकृतिः भारतस्य तस्यामृतभावनायाः स्वीकारः अस्ति या भारतस्य स्वातन्त्र्यसङ्घर्षाय ऊर्जां दत्तवती।
Yoga brings peace for us.
The peace from yoga is not merely for individuals.
Yoga brings peace to our society.
Yoga brings peace to our nations and the world.
And, Yoga brings peace to our universe. – prime minister @narendramodi#YogaForHumanity #yogaday2022 pic.twitter.com/751Mal2P7C
— Hindusthan Samachar News Agency (@hsnews1948) June 21, 2022
‘योगेन तनावः शान्तः भवति’ इति ।
प्रधानमंत्री मोदी उक्तवान् यत् वयं वातावरणे कियत् अपि तनावग्रस्ताः भवामः तथापि कतिपयानि निमेषाणि ध्यानेन अस्मान् शान्तं करोति, अस्माकं उत्पादकता वर्धयति। अस्माभिः योगं अतिरिक्तं कार्यं न ग्रहीतव्यम्। अस्माभिः योगं ज्ञातव्यं, तत् जीवितुं, अस्माभिः अपि स्वीकरणीयम्। यदा वयं योगं जीवितुं आरभामः तदा योगदिवसः अस्माकं कृते योगं न कर्तुं अपितु अस्माकं स्वास्थ्यं, सुखं, शान्तिं च आनन्दयितुं माध्यमं भविष्यति।
Greetings on #YogaDay! https://t.co/dNTZyKdcXv
— Narendra Modi (@narendramodi) June 21, 2022
योगद्वारा देशे विश्वे च शान्तिः भवितुम् अर्हति ।
मोदी उक्तवान् अद्य योगः मानवजातेः स्वस्थजीवनस्य विश्वासं ददाति। वयम् अद्य प्रातःतः पश्यामः यत् कतिपयवर्षेभ्यः पूर्वं आध्यात्मिककेन्द्रेषु ये योगस्य चित्राणि दृष्टानि आसन्, ते अधुना जगतः प्रत्येकस्मिन् कोणे दृश्यन्ते। एतानि सामान्यमानवतायाः चित्राणि सन्ति। वैश्विकमहोत्सवः अभवत् । न केवलं व्यक्तिस्य अपितु समग्रस्य मानवतायाः कृते अस्ति। अतः अस्मिन् समये विषयः मानवतायाः कृते योगः अस्ति।
Our great sages have said – शान्तिम योगेन विन्दति … Yoga brings peace for us. The peace from yoga is not merely for individuals. Yoga brings peace to our society. Yoga brings peace to our nations and the world: PM @narendramodi
LIVE – https://t.co/KG4vVhicRa#YogaForHumanity pic.twitter.com/Oz2RmWPLhq
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 21, 2022
सः अवदत्- ‘अहं संयुक्तराष्ट्रसङ्घं धन्यवादं ददामि यत् सः योगं विश्वं प्रति नेतुम्। मित्राणि, अस्माकं ऋषयः, ऋषयः, स्वामिनः च योगस्य कृते उक्तवन्तः – योगः अस्माकं शान्तिं जनयति। अस्माकं देशे विश्वे च शान्तिं जनयति। इदं सर्वं जगत् अस्माकं शरीरे अस्ति। सर्वं जीवन्तं करोति। योगः अस्मान् सजगान्, प्रतिस्पर्धां करोति। जनान् देशान् च संयोजयति । एतत् अस्माकं सर्वेषां कृते समस्यायाः समाधानं भवितुम् अर्हति।
प्रधानमंत्री मोदी ने योग दिवस पर आयोजित समारोह में किया योग।#InternationalDayofYoga @narendramodi #YogaForHumanity #yogaday2022 pic.twitter.com/2qsaqQMISa
— Hindusthan Samachar News Agency (@hsnews1948) June 21, 2022
योगः देशस्य अतीतं विविधतायाः सह संयोजयति
मोदी अग्रे अवदत्- ‘देशः स्वातन्त्र्यस्य ७५ वर्षाणि आचरति।’ ऐसी स्थिति में देश के 75 ऐतिहासिक केन्द्रों में एक साथ योग किया जा रहा है। भारतस्य अतीतं भारतस्य विविधतां च एकत्र बद्ध्वा इव अस्ति। विश्वस्य विभिन्नेषु देशेषु जनाः सूर्योदयेन सह योगं कुर्वन्ति। यथा यथा सूर्यः अग्रे गच्छति तथा तथा विभिन्नदेशेषु जनाः तस्य प्रथमकिरणेन सह संयोजयन्ति । इति योगस्य रक्षकवलयः ।
योग अब एक वैश्विक पर्व बन गया है।
योग किसी व्यक्ति मात्र के लिए नहीं, संपूर्ण मानवता के लिए है।
इसलिए, इस बार अंतर्राष्ट्रीय योग दिवस की थीम है- #Yogaforhumanity: प्रधानमंत्री @narendramodi #InternationalDayofYoga pic.twitter.com/t8XUGZ9EH3
— Hindusthan Samachar News Agency (@hsnews1948) June 21, 2022
सः अवदत्- ‘मित्राः, जगतः जनानां कृते योगः केवलं ‘जीवनस्य भागः’ एव नास्ति अपितु अधुना ‘जीवनमार्गः’ भवति। वयं दृष्टवन्तः यत् अस्माकं गृहस्य वृद्धाः, अस्माकं योगसाधकाः दिवसस्य विभिन्नसमयेषु प्राणायामं कुर्वन्ति, ततः पुनः कार्यं आरभन्ते। वयं कियत् अपि तनावग्रस्ताः भवेम, कतिपयानि निमेषाणि योगेन अस्माकं सकारात्मकता उत्पादकता च वर्धते। अस्माभिः अपि योगः प्राप्तव्यः, प्रफुल्लितव्यः, जीवितुं च भवति।
PM @narendramodi leaves the Mysore venue after having performed Yoga with the gathering at Mysore Palace
LIVE – https://t.co/p4MFpTIG7v#YogaForHumanity #GuardianRingForYoga pic.twitter.com/c6svHyib3c
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 21, 2022
प्रधानमंत्री नरेन्द्र: मोदी प्रमुख वाक् बिन्दु-
-अन्तर्राष्ट्रीयस्तरस्य अपि अस्मिन् समये वयं सम्पूर्णे विश्वे ‘गार्डियन रिंग आफ् योग’ इत्यस्य समानस्य अभिनवप्रयोगस्य उपयोगं कुर्मः।
-सूर्योदयेन सह सूर्यस्य गतिना विश्वस्य विभिन्नेषु देशेषु जनाः योगं कुर्वन्ति ।
-संसारजनानाम् कृते योगः अद्यत्वे अस्माकं कृते न केवलं जीवनस्य भागः अस्ति, अपितु योगः अधुना जीवनस्य मार्गः भवति।
Watch | PM @narendramodi performs Trikonasana
Do you know one of the most important benefit of Trikonasana is- it Reduces stress
Watch LIVE – https://t.co/p4MFpU0PlD#YogaForHumanity #GuardianRingForYoga pic.twitter.com/sP77EGfJey
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 21, 2022
-वयं कियत् अपि तनावग्रस्ताः भवेम, कतिपयानि निमेषाणि ध्यानेन अस्मान् शिथिलं करोति, अस्माकं उत्पादकता वर्धयति। अतः अस्माभिः योगं अतिरिक्तकार्यरूपेण न ग्रहीतव्यम्।
-देहात्मना च विश्वस्य आरम्भः भवति।
-इदं सर्वं जगत् अस्माकं स्वशरीरात्मना आरभ्यते ।
-जगत् अस्मात् आरभ्यते।
-योगः अस्मान् अस्माकं अन्तः सर्वस्य विषये अवगतं करोति, जागरूकतायाः भावस्य निर्माणं करोति च।
PM @narendramodi performing Yoga Asanas and exercises as part of #YogaDay celebrations in Mysuru
Watch LIVE – https://t.co/p4MFpTIG7v#YogaForHumanity #GuardianRingForYoga pic.twitter.com/UEGkCB6YmO
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 21, 2022