
भुवनेश्वरः। एनडीए-सर्वकारेण राष्ट्रपतिनिर्वाचने राष्ट्रपतिपदस्य प्रत्याशीपदार्थं ओडिशा-नगरस्य पुत्री द्रौपदी मुर्मू इत्यस्याः नाम मुद्रितम्। ओडिशा मुख्यमन्त्री नवीन पटनायकः ओडिशा विधानसभायाः सर्वेभ्यः सदस्येभ्यः अपीलं करोति यत्, दलपङ्क्तिः न भवतु, ओडिशायाः पुत्री द्रौपदी मुर्मू इत्यस्याः देशस्य सर्वोच्चकार्यालये निर्वाचने सर्वसम्मत्या समर्थनं कुर्वन्तु।
CM Patnaik appealed to all members of the Vidhan Sabha to unanimously elect Draupadi Murmu, daughter of Odisha. CM Patnaik urges all assembly members to elect Odisha’s daughter Draupadi Murmu unanimously https://t.co/z9pH9tUSyJ
— The Google (@thegoogle93) June 22, 2022
सत्ताधारी राजदस्य राष्ट्रपतिपदस्य प्रत्याशी द्रौपदी मुर्मू इत्यनेन उक्तं यत् सा मृत्तिकायाः पुत्री इति कारणेन ओडिशादेशस्य सर्वेषां विधायकानां सांसदानां च समर्थनं प्राप्नुयात् इति आशावादी अस्ति। आदिवासीनेतृत्वेन राज्यपालत्वेन परिणता मुर्म इत्यस्याः कथनमस्ति यत् एनडीए-द्वारा शीर्षपदार्थं नामाङ्किता इति दूरदर्शनात् ज्ञात्वा सा स्तब्धा, प्रसन्ना च अभवत्।
Appeal all the members of Odisha Legislative Assembly, cutting across party lines, to extend unanimous support to elect the daughter of #Odisha – Smt #DraupadiMurmu to the country’s highest office.
— Naveen Patnaik (@Naveen_Odisha) June 22, 2022
सः अवदत् यत् अहमपि आश्चर्यचकितः सुखी च अस्मि। दूरस्थः मयूरभंज जिला अमेरिकीदेशस्य एकः आदिवासी महिला इति नाम्ना अहं शीर्षपदस्य उम्मीदवारः भवितुम् न चिन्तितवान्’ इति मुर्मू मंगलवासरे रायराङ्गपुरनिवासस्थाने पत्रकारैः सह अवदत्।
राजग से राष्ट्रपति पद की उम्मीदवार द्रोपदी मुर्मू को मिली जेड प्लस सुरक्षा।#PresidentialElection @rashtrapatibhvn #Z+ #PresidentElection2022 #NDACandidate #DropadiMurmu pic.twitter.com/jzJ5ES1MDn
— Hindusthan Samachar News Agency (@hsnews1948) June 22, 2022
ते अवदन् शीर्षस्थानस्य कृते एक: आदिवासी स्त्री एनडीए-सर्वकारस्य नामाङ्कनस्य निर्णयः भाजपा-पक्षस्य ‘सबका साथ, सबका विकासः, सबका विश्वासः च’ इति नारेण प्रतिबिम्बम् अस्ति।
द्रौपदी मुर्मू ने रायरंगपुर, ओडिशा के महादेव मंदिर में की पूजा – अर्चना।#PresidentialElections2022 #DropadiMurmu #NDACandidate @rashtrapatibhvn pic.twitter.com/lik3fWtg3B
— Hindusthan Samachar News Agency (@hsnews1948) June 22, 2022
यदा पृष्टः यत् किं सः राज्ये सत्ताधारी बीजेडी-पक्षस्य समर्थनं प्राप्तुं शक्नोति, यस्य आगामिराष्ट्रपतिनिर्वाचनाय निर्वाचनमहाविद्यालये २.८ प्रतिशताधिकमताः सन्ति इति मुर्मूः अवदत्, अपि च, अहं आशासे यत् ओडिशाविधानसभायाः सर्वेभ्यः सदस्येभ्यः समर्थनं प्राप्नुयामि इति एवं सांसद।
सत्तारूढ़ सिक्किम क्रांतिकारी मोर्चा ने राजग की राष्ट्रपति पद की उम्मीदवार द्रौपदी मुर्मू को बिना शर्त समर्थन देने की घोषणा की।#PresidentialElections2022 #DropadiMurmu #द्रौपदी_मुर्मू @sikkimgovt pic.twitter.com/B6DW8IXxNd
— Hindusthan Samachar News Agency (@hsnews1948) June 22, 2022