
नवदेहली। एनडीए-राज्यस्य राष्ट्रपतिपदस्य प्रत्याशी द्रौपदी मुर्मू, स्वस्य नियमित-दिनचर्यायाः भागः, बुधवासरे दिल्ली-यात्रायाः पूर्वं सूर्योदयात् पूर्वं ओडिशा-देशस्य मयूरभञ्ज-मण्डले स्वस्य आदिवासी-प्रधान-नगरस्य शिव-मन्दिरं व्याप्य। मुर्मू अगस्त २०२१ तमे वर्षे झारखण्डस्य राज्यपालपदात् निवृत्तः भूत्वा अत्र प्रत्यागतवती आसीत् तथा च ततः परं मन्दिरस्य व्यापकीकरणं तस्याः दिनचर्यायाः भागः अस्ति तथा च बुधवासरः अपि भिन्नः नासीत्।
Draupadi Murmu offers prayers, sweeps temple premises at her native Rairangpur.
This videos will melt few people today😁 #PresidentialElections #DraupadiMurmupic.twitter.com/qbWgnNjH9e— Debiprasad (@AskLipun) June 22, 2022
शतशः स्थानीयजनाः एनडीए-राष्ट्रपतिपदस्य उम्मीदवारं झाडूं धारयन् प्रातः त्रयः चतुर्वादनपर्यन्तं मन्दिरं झाडूं कृत्वा रक्तसीमायुक्तायां हस्तिदन्तवर्णीयायाः साड़ीयां झाडूं स्वीकुर्वन् दृष्टवन्तः। अन्येषां दिवसानां इव सा स्नानं कृत्वा मन्दिरम् आगत्य शिववाहनस्य नन्दिस्य कर्णे किमपि उक्तवती यत् सामान्या व्यवहारः अस्ति । तस्मिन् समये शतशः जनाः समागताः आसन् यत् केषां सीआरपीएफ-कमाण्डो-सङ्घटनाः क्षेत्रस्य घेरणं कृतवन्तः यतः तेभ्यः Z+-सुरक्षा प्रदत्ता अस्ति ।
राजग से राष्ट्रपति पद की उम्मीदवार द्रोपदी मुर्मू को मिली जेड प्लस सुरक्षा।#PresidentialElection @rashtrapatibhvn #Z+ #PresidentElection2022 #NDACandidate #DropadiMurmu pic.twitter.com/jzJ5ES1MDn
— Hindusthan Samachar News Agency (@hsnews1948) June 22, 2022
प्रातःत्वेऽपि मन्दिरे बहुसंख्याकाः जनाः उपस्थिताः आसन् ।
६४ वर्षीयस्य मुर्मु इत्यस्य सुरक्षां बुधवासरे प्रातःकाले कमाण्डोभिः गृहीतम्। प्रातःकाले यदा मुर्मुः मन्दिरं गतः तदा सः स्तब्धः अभवत् यत् प्रातःकाले अपि तत्र बहुसंख्याकाः जनाः उपस्थिताः आसन् । ईश्वरीय प्रजापति ब्रह्मकुमारी संगठन द्वि सदस्या: तेषां स्वागतं कृतम् । सदस्यः अवदत् यत् वयं मैडम इत्यस्याः सफलतायाः अभिनन्दनं कर्तुं आगताः आसन्, अस्माकं विश्वासः अस्ति यत् ईश्वरस्य आशीर्वादस्य कारणेन सा एषा उपलब्धिः प्राप्ता अस्ति। मन्दिरस्य अनुष्ठानानन्तरं सा स्वनिवासस्थानं प्रत्यागत्य ओडिशानगरे सत्ताधारी बीजूजनतादलसहितविभिन्नपक्षस्य नेतारः, जनान् च मिलितवती। परन्तु तस्य निवासस्थाने विपक्षस्य काङ्ग्रेस-नेतारः न उपस्थिताः ।
All those who are calling Draupadi Murmu's sweeping at Shiv temple a photo op.
Learn about Odisha's tradition:
1. Puri King Gajapati Maharaj Dibyasingha Deb swept chariot (Chhera Pahanra) during Lord Jagannath Rath Yatra
2. 500-year-old tradition of sweeping at Gundicha temple pic.twitter.com/wzb1Lqto05
— Anshul Saxena (@AskAnshul) June 22, 2022
ततः मुर्मू २८५ कि.मी दूरे स्थितं भुवनेश्वरं प्रति प्रस्थितवान् यत्र देशस्य शीर्षसंवैधानिकपदार्थं प्रतियोगितायाः महिलायाः दर्शनार्थं मार्गस्य उभयतः जनाः पङ्क्तिबद्धाः दृश्यन्ते स्म। मार्गे स्थिताः बालकाः, स्त्रियः, पुरुषाः, युवानः च तं पुष्पाणि उपस्थापयित्वा नमस्ते इति वा हस्तप्रहारेन वा अभिवादयन्ति स्म । वातावरणं उत्सवपूर्णम् आसीत् तथा च केचन जनाः आदिवासीसङ्गीतेन नृत्यन्तः दृश्यन्ते स्म, ये स्वातन्त्र्यानन्तरं आदिवासीसमुदायस्य कृते मुर्मू-महोदयस्य उम्मीदवारीं प्रमुखं विजयं मन्यन्ते । तस्य स्वागतार्थं नगरे विशालाः स्तम्भद्वाराणि निर्मिताः ।
Proud to present the very simple and down to earth Presidential @rashtrapatibhvn candidate of NDA Smt. #DraupadiMurmu ji. She is performing early morning prayers at her local Shiva temple.#ॐ_नमः_शिवायः 🙏#Draupadi_Murmu @ANI @sudhirchaudhary @WIONews @amitmalviya pic.twitter.com/J7QHW15aIM
— Prabin Padhy (@prabinkp) June 22, 2022
मुर्मू भुवनेश्वरतः विमानमार्गेण दिल्लीनगरं प्राप्स्यति। तस्य सह उपस्थिताः जनाः अवदन् यत् भुवनेश्वरे सायंकाले तस्य सम्मानार्थं कार्यक्रमः आयोजितः अस्ति। काङ्ग्रेस विधानमंडल दल के नेता नरसिंह मिश्र ने कहा कि भाजपा के राष्ट्रपति पद के उम्मीदवार के 2.85 प्रतिशत वोट के कारण भाजपा ने मुर्मू बनाया। सः योग्यः उम्मीदवारः अस्ति चेदपि वयं निर्वाचने तस्य समर्थनं कर्तुं न शक्नुमः इति सः अवदत्। उल्लेखनीयं यत् राष्ट्रपतिनिर्वाचनाय निर्वाचनमहाविद्यालये बीजेडी-पक्षस्य २.८५ प्रतिशतं मतं वर्तते, एनडीए-पक्षस्य तु १.२ प्रतिशतं मतं न्यूनम् अस्ति ।
Presidential candidate Draupadi Mumru visits her local temple, performs Seva by sweeping the floorhttps://t.co/8Ine0t4voW
— OpIndia.com (@OpIndia_com) June 22, 2022