
नवदेहली। अद्य गुरुवासरे कोरोनाविषाणुप्रसङ्गेषु उल्लासः जातः। गुरुवासरे केन्द्रीयस्वास्थ्यमन्त्रालयेन साझाकृते तथ्याङ्कानुसारं भारते विगत २४ घण्टेषु १३, ३१३ नूतनाः कोरोना वायरसस्य प्रकरणाः प्राप्ताः। तस्मिन् एव काले विगत २४ घण्टेषु ३८ रोगिणः कोरोनारोगेण मृताः। देशे विगत २४ घण्टेषु १०,९७२ जनाः निर्वहनं कृतवन्तः । देशे कोरोना-पुनर्प्राप्ति-दरः ९८.६० प्रतिशतम् अस्ति।
Corona cases rise again today, 13,313 new cases in last 24 hours, 38 patients die Coronavirus update: 13,313 new cases registered in India, 38 deaths https://t.co/Cm5g8hJPvg
— The Google (@thegoogle93) June 23, 2022
स्वास्थ्यमन्त्रालयस्य आँकडानुसारं भारते कोविड्-१९-रोगस्य सक्रिय-प्रकरणानाम् कुल-सङ्ख्या ८३,९९० यावत् वर्धिता अस्ति । सक्रिय कोरोना केसलोड में 24 घण्टे की अवधि में 2,303 केस की वृद्धि दर्ज की गई है। गत २४ घण्टेषु एते आँकडा: ८१,६८७ आसन् । मन्त्रालयेन उक्तं यत् सक्रियप्रकरणाः कुलसंक्रमणानां ०.१९ प्रतिशतं भवन्ति।
PM @narendramodi to inaugurate the new premises of the Ministry of Commerce and Industry – ‘Vanijya Bhawan’ tomorrow at 10:30 AM
Read More: https://t.co/Nsl6SL2zbH pic.twitter.com/oUQcQDUKi4
— DD News (@DDNewslive) June 22, 2022
एतावता देशे ५.२४ लक्षं जनाः कोरोनारोगेण मृताः
देशे एतावता कोरोनारोगेण मृतानां जनानां संख्या ५,२४,९४१ यावत् अभवत् । भारते कोरोनामहामारीकारणात् प्रथमः मृत्युः २०२० तमस्य वर्षस्य मार्चमासे अभवत् । देशे कोरोनारोगेण स्वस्थतां प्राप्तानां कुलसंख्या ४,२७,३६,०२७ अस्ति । २३ जून दिनाङ्के दैनिक सकारात्मकता दर: २.०३ प्रतिशतं पञ्जीकरणं कृतम् अस्ति ।
#COVID19 Updates:
🔸196.62 cr vaccine doses have been administered so far under Nationwide Vaccination Drive
🔸India's Active caseload currently stands at 83,990
🔸Active cases stand at 0.19%
🔸13,313 new cases recorded in the last 24 hours@MoHFW_INDIA pic.twitter.com/ijC80JRMGJ— DD News (@DDNewslive) June 23, 2022