
-क्षतिः ४० कोटि डॉलर इति अनुमानितम्
बीजिंग:। चीनदेशः अद्यापि कोरोना-रोगस्य विनाशात् न स्वस्थः अभवत् यत् इदानीं प्राकृतिक-आपदायाः कारणेन आपदा अस्ति। अत्र प्रचण्डवृष्ट्या जियाङ्गक्सी-प्रान्तेषु ५५ प्रान्तेषु जलप्रलयस्य स्थितिः दुर्गता अस्ति । जियाङ्गक्सी-प्रान्ते प्रचण्डवृष्ट्या, जलप्रलयेन च स्थितिः अधिका अभवत् ।
Floods displace thousands of residents in southern China https://t.co/i3aw1Y0qT1
— The Google (@thegoogle93) June 23, 2022
जियाङ्गक्सी-नगरस्य ५५ प्रान्तेषु वर्षा-जलप्रलयेन अर्धलक्षं जनाः प्रभाविताः, वर्षाभिः ४३,३०० हेक्टेर्-भूमिः सस्यानि नष्टानि अभवन् यद्यपि वर्षा तावत्पर्यन्तं स्थगितम् अस्ति, परन्तु मौसमविभागेन पूर्वानुमानं कृतम् यत् जियाङ्गक्सीप्रान्ते पुनः अधिकवृष्टिः भवितुम् अर्हति। अत्यधिकवृष्ट्या, जलप्रलयस्य च कारणेन जियाङ्गक्सी-नगरस्य अनेकेषु क्षेत्रेषु जलप्रवेशः, भूवैज्ञानिक-आपदानां च प्रवृत्तिः भवति ।
China is battling what's being called the worst floods in decades. Several southern provinces have been inundated, roads and houses have collapsed and crops have been lost. China has not revealed the total number of deaths. Watch!https://t.co/G7VxycTXNX
— WION (@WIONews) June 23, 2022
अनेकाः नद्यः प्रचण्डे, लालसचेतना प्रसारित कृता
मीडिया-समाचाराः वदन्ति यत् अस्याः प्राकृतिक-आपदायाः अर्थात् जलप्रलयस्य कारणेन प्रायः ७० मिलियन-डॉलर्-रूप्यकाणां प्रत्यक्ष-हानिः अभवत् । तत्सह चीनदेशस्य अनेकेषु वर्षायुक्तेषु क्षेत्रेषु नद्यः प्रचुरताम् अवाप्नुवन्ति । यथा यथा मानसूनः याङ्गत्से-नद्याः कुण्डं प्रति गच्छति तथा तथा अस्मिन् नदीयां जलस्तरस्य वर्धनस्य खतरा वर्तते । चीनदेशे निर्मितैः जलविज्ञानकेन्द्रैः जलस्तरस्य वृद्धेः विषये लालसचेतना जारीकृता अस्ति।
बाढ़ ने केवल भारत में नहीं बल्कि चीन (China) में कहर मचा रखा है. #China #Flood https://t.co/sq5rlu3Ck4
— News18 India (@News18India) June 22, 2022
जियांग्शी मध्ये 400 मिलियन डॉलर: क्षति आकलन
जियाङ्गक्सी-जलप्रलयेन प्रान्ते प्रायः ४० कोटि-डॉलर्-रूप्यकाणां आर्थिकहानिः भविष्यति इति अपेक्षा अस्ति । अत्र स्थितिः एतावता दुर्गता अस्ति यत् जनाः बृहत्परिमाणेन निष्कासिताः भवन्ति। अस्मात् क्षेत्रात् अद्यावधि प्रायः ८३,००० जनाः सुरक्षितरूपेण निष्कासिताः सन्ति । स्थानीयाधिकारिणां मते २८ मे दिनाङ्कात् प्रचण्डवृष्ट्या जलप्रलयेन च राज्यस्य ८० प्रान्तेषु विनाशः जातः।
Amid record-breaking floods in China, premier calls for better response https://t.co/cKCQ4x4paK
— Daily Multan (@DailyMultanNews) June 23, 2022
यदि पोयङ्गसरोवरे जलं वर्धते तर्हि जलप्लावनं भविष्यति
पोयाङ्ग-सरोवरं अपि अधिकं वर्धयितुं संकटे अस्ति । चीनस्य बृहत्तमे स्वच्छजलसरोवरस्य पोयाङ्गस्य जलस्तरः आगामिषु ४ दिवसेषु अधिकं वर्धयिष्यति इति मौसमविभागेन भविष्यवाणी कृता अस्ति। स्थितिः अस्ति यत् एतत् जलं संकटचिह्नात् ०.४ मीटर् यावत् ऊर्ध्वं उत्थातुं शक्नोति, यस्य कारणात् क्षेत्रे जलप्लावनं भवितुम् अर्हति ।
Heavy rainfall in southern China has caused severe flooding, forcing the evacuation of tens of thousands of people.https://t.co/ci7ZleJtvc
— DW News (@dwnews) June 23, 2022
The flooding of 99 rivers has exceeded warning levels: Beijiang River in #Guangdong, Le'an River in Jiangxi and others have experienced record-breaking flooding, forcing tens of thousands to evacuate southern China. #floods #China pic.twitter.com/0hGcPMtffA
— 鳳凰資訊 PhoenixTVNews (@PhoenixTV_News) June 23, 2022
जलयुक्तः प्लावन, आपदस्य सङ्कट
जलप्रलयेन अनेकेषु क्षेत्रेषु भूस्खलनस्य, जलप्रलयस्य च खतरा वर्तते । जियाङ्गक्सी-क्षेत्रेषु जलप्रलयस्य, भूस्खलनस्य, जलप्रकोपस्य, भूवैज्ञानिक-आपदानां च जोखिमः भवितुम् अर्हति इति कथ्यते । जलवायुपरिवर्तनस्य जलप्रलयनियन्त्रणस्य च उच्चस्तरीयनिरीक्षणस्य आग्रहः अधिकारिणः कृतवन्तः। परन्तु अद्यावधि अस्मात् क्षेत्रात् ८३ सहस्राणि जनाः निष्कासिताः सन्ति । भविष्ये अधिका वर्षा भविष्यति इति पूर्वानुमानम् अस्ति।
Record floods expected in parts of southern China as heavy rains push water levels in the Pearl River delta to their highest in almost a centuryhttps://t.co/FLyvYkgmaq pic.twitter.com/dYgd0FZves
— AFP News Agency (@AFP) June 23, 2022