
चीनदेशः स्वस्य व्यङ्ग्यं न निवारयति। चीनदेशः नेपालस्य भूमौ निरन्तरं अतिक्रमणं निरन्तरं कुर्वन् अस्ति। चीनदेशः नेपालस्य ज्ञानं विना सीमायां कण्टकतारं स्थापितवान् इति कथ्यते। वर्षद्वयात् पूर्वमपि चीनदेशे गोर्खामण्डलस्य रुइला इत्यत्र नेपालीभूमौ सैन्यकेन्द्राणि स्थापितानि आसन् । अधुना तस्मिन् एव क्षेत्रे चीनदेशः कण्टकतारं स्थापयित्वा सीमां पिधाय।
वस्तुतः नेपालस्य हिमालयप्रदेशे सीमा न निर्धारिता अस्ति । अतः सीमायाः वास्तविकं स्थानं न ज्ञायते । एतस्य लाभं गृहीत्वा चीनदेशः नेपालसीमायां अतिक्रमणं कुर्वन् कण्टकतारं स्थापितवान् अस्ति। चीनदेशेन नेपालसीमायाः प्रति कण्टकतारं स्थापितं। परन्तु अद्यापि न मण्डलप्रशासनं न नेपालसर्वकारः अवगतः अस्ति । गोरखामण्डलस्य मुख्यजिल्लापदाधिकारी शंकरहरिआचार्यः अवदत् यत् अस्माकं समीपे एतादृशी सूचना नास्ति, न च चीनदेशात् तस्य विषये किमपि कथितम्।
नेपालस्य विदेशमन्त्रालयस्य सहायकप्रवक्त्री रीता धीतालः अवदत् यत् सीमाक्षेत्रे किमपि निर्माणकार्यं कर्तुं शक्यते तस्मात् पूर्वं द्वयोः देशयोः सहमतिः आवश्यकी अस्ति। परन्तु दशगाजाक्षेत्रे चीनदेशेन नेपालीभूमिं प्रति एतादृशानि निर्माणानि कृतानि इति सूचना नास्ति इति सः अवदत्। चीनदेशे नेपालीभूमिं प्रति कण्टकतारं कृतम् इति स्थानीयनागरिकाः दावान् कुर्वन्ति। रुइलावासिनः चित्रं प्रेषयन् छिरिंग् लामा उक्तवान् यत् चीनदेशेन नेपालीभूमिपक्षतः एतत् कण्टकतारं सीमायां स्थापयितुं कार्यं कृतम् अस्ति तथा च अस्मान् तत्पक्षं गन्तुं प्रतिबन्धितम् अस्ति। नेपालीग्रामस्य रुइला-समदा-ग्रामयोः मध्ये अयं तारः स्थापितः इति लामा कथयति ।
अन्यः स्थानीयनागरिकः दावान् करोति यत् लामा आरोपयति यत् अन्तिमवारं चीनदेशेन नेपालीभूमौ भवनसंरचनायाः निर्माणस्य वार्ता मीडियामध्ये आगतवती तदा आरभ्य सीमायां अधिकं निगरानीयता वर्धिता अस्ति। त्रयः वर्षाणि यावत् नेपालीनागरिकाणां समदां प्रति गन्तुं अनुमतिः नासीत् । तत्र चीनदेशस्य सुरक्षाकर्मचारिणां समागमः भवति, निगरानीयता च सीसीटीवीद्वारा क्रियते।
छिरिंग लामा दवा लामा च द्वौ अपि वदतः यत् अस्माकं बन्धुजनाः तस्मिन् पार्श्वे सम्दायां निवसन्ति, बहवः जनाः सन्ति येषां बन्धुजनाः अस्मिन् पार्श्वे निवसन्ति किन्तु वर्षत्रयं यावत् वयं परस्परं मिलितुं न समर्थाः स्मः। कण्टकतारैः घेरणं कृत्वा निर्मितं द्वारं कुण्डीकृत्य चीनसेनायाः सैनिकाः तत्र घण्टाघण्टां यावत् स्थिताः सन्ति।
क्षेत्रे कण्टकतारस्थापनविषये सूचनां प्राप्य नेपालसरकारस्य एकः अधिकारी अपि किञ्चित्कालपूर्वं तत्र गतः आसीत् । नाम न प्रकाशयितुं शर्तं कृत्वा अधिकारी अवदत् यत् १५० तः २०० मीटर् यावत् दीर्घे क्षेत्रे कण्टकतारैः परितः सीसीटीवी-कॅमेरा स्थापितः अस्ति तथा च यदि भूलतः कोऽपि स्थानीयः तस्मिन् परिभ्रमन् दृश्यते तर्हि निमेषेषु एव चीनीयसुरक्षाकर्मचारिणः तत्र गत्वा पुनः गन्तुं निर्देशयितुं आरभत। यदा अपि अधिकारिणः निरीक्षणार्थं तत्र आगताः आसन् तदा अपि चीनसैनिकाः तान् प्रत्यागन्तुं प्रार्थितवन्तः आसन् ।