
चीनदेशः सः देशः यः किमपि हितं न इच्छति, परन्तु प्रतिवेशी देशः पाकिस्तानः अस्ति यः चीनस्य चरणयोः पतितुं इच्छति। अधुना पाकिस्तानस्य एषा एव बृहत्तमा त्रुटिः अस्ति। वस्तुतः पाकिस्तानस्य नौसेना अद्यकाले सर्वाधिकं दुर्गतेः चरणं गच्छति तथा च एतत् सर्वं पृष्ठतः कारणं चीनदेशः अस्ति। यतः चीनेन पाकिस्तानस्य नौसेनायाः कृते ये सर्वे फ्रिगेट्-वाहनानि वा शस्त्राणि वा प्रदत्तानि ते दुष्टानि भवन्ति । एतानि च सर्वाणि दृष्ट्वा इदानीं नौसेना स्वेदं नष्टं करोति। परन्तु अन्यदेशस्य धनेन, शस्त्रेषु आश्रितः पाकिस्तानः इदानीं विलुप्ततायाः मार्गं प्राप्तवान् वा इति प्रश्नः।
वस्तुतः जियोपोलिटिका डॉट इन्फो इत्यत्र डि वैलेरियो फैब्रि इत्यनेन उक्तं यत् चीनदेशेन पाकिस्तानस्य नौसेनायाः कृते ये फ्रिगेट्-वाहनानि दत्तानि ते अतीव महतीनि सन्ति, तेषां संचालनं च अतीव जटिलम् अस्ति। यदा पाकिस्तानस्य नौसेना युद्धाभ्यासस्य समये एतेभ्यः फ्रिगेट्-विमानेभ्यः प्रहारं कृतवती तदा ते असफलाः अभवन् । फ्रीगेट्-यानस्य विफलतायाः एव पाकिस्तानस्य नौसेनायाः आतङ्कः अभवत् । एतादृशे परिस्थितौ एतत् कथ्यते यत् यदि भारतम् अस्मिन् समये आक्रमणं करोति तर्हि पुनः एकवारं १९७१ इव स्थितिः उत्पद्यते, कराची भारतेन कब्जा भविष्यति।
२००९ तमस्य वर्षस्य जुलैमासे न्यूनातिन्यूनं चत्वारि चीनदेशस्य युद्धपोतानि पाकिस्तानस्य नौसेनायाः कृते नियुक्ताः इति कथ्यते। अरबसागरस्य हिन्दमहासागरस्य च अशांतसमये पाकिस्तानं प्लवमानं स्थापयितुं तेषां दायित्वम् आसीत् । चीनदेशात् आगतस्य फ्रीगेटस्य विफलता दुःस्वप्नरूपेण परिणता अस्ति। पूर्वं चीनदेशात् पाकिस्तानवायुसेनायाः प्राप्तस्य जेएफ१७ युद्धविमानस्य सम्पूर्णं स्क्वाड्रनं भूमिगतम् आसीत् । यतः तस्य इलेक्ट्रॉनिकरडारप्रणाल्यां दोषः आसीत् । पाकिस्तानस्य विमानचालकाः चीनदेशस्य जेएफ-१७ विमानस्य उड्डयनं कर्तुं न अस्वीकृतवन्तः । अधुना चीनदेशात् प्राप्तस्य फ्रीगेट्-यानस्य विफलतायाः कारणात् पाकिस्तानी-सेनायां बहु आतङ्कः वर्तते ।
एतेषां फ्रिगेट्-विमानानाम् समुद्रयात्रिकाणां जहाजानां कृते वायु-रक्षायाः प्रचारः, शत्रु-पृष्ठ-युद्धकर्तृणां, वाणिज्य-आक्रमणानां, गश्तीनां, अनन्य-आर्थिक-क्षेत्राणां रक्षणस्य, हेलिवाहन-कार्यक्रमस्य च अवरोधनं कर्तुं आसीत् फैब्रि इत्यस्य मते एतादृशेषु मिशन-उद्देश्येषु बहु-धमकी-वातावरणेषु कार्यं कुर्वन्तः एते फ्रिगेट्-विमानाः सन्ति तथा च दीर्घ-दूर-दूर-पृष्ठ-पृष्ठ-पृष्ठ-वायु-क्षेपणास्त्रैः सह कार्यं कुर्वन्ति परन्तु पाकिस्तानस्य नौसेनायाः कृते बहु दुःखदं यत् FM90 (N) क्षेपणास्त्रप्रणाल्याः जहाजे इमेजिंग् यन्त्रं प्रदर्शने दोषपूर्णसंकेतस्य कारणेन दोषपूर्णं ज्ञातम् प्रणाली लक्ष्यस्य उपरि ताडयितुं असमर्था आसीत्, येन एकप्रकारेण क्षेपणास्त्राणि अप्रभाविणः अभवन्, तस्मात् एकं महत्त्वपूर्णं मिशन उद्देश्यं पराजितम्
पूर्वं पाकिस्तानदेशः चीनदेशात् इस्लामाबादेन अधिग्रहीतानां नौसैनिकयुद्धपोतानां, जेएफ-१७ युद्धविमानैः अपि समस्यानां सामनां कुर्वन् अस्ति इति समाचाराः आसन्। चीनदेशः अतिध्वनिदौडस्य पश्चात् अस्ति इति प्रतिवेदनेन स्थलगतानि अमेरिकीसैन्यविमानानाम् क्रूरवास्तविकतानि प्रकाशितानि। पाकिस्तानेन २००५ तमे वर्षे चीनेन सह ७५० मिलियन डॉलरस्य सौदान्तरे हस्ताक्षरं कृत्वा एफ-२२पी अथवा जुल्फिकारवर्गस्य २५०० टन बहु-मिशनस्य, पारम्परिकरूपेण संचालितस्य फ्रीगेटस्य परिकल्पनायाः निर्माणस्य च कृते सितम्बर २००९ तः अप्रैल २०१३ पर्यन्तं
प्रतिवेदनानुसारं एतेषु जहाजेषु दोषपूर्णेन इन्फ्रा-रेड-संवेदकेन (IR17) प्रणाल्याः, वायु-पृष्ठ-अन्वेषणाय च उपयुज्यमानौ आवश्यकौ संवेदकौ SR 60 रडारः च आसीत् एतेषु अन्वेषण-पट्टिका-रडारेषु उच्च-शक्ति-सञ्चारस्य समये दोषाः प्रदर्शिताः, येन तेषां परिचालन-उपयोगिता पर्याप्ततया न्यूनीभूता । यथा सूचनानुसारं जहाजेषु IR 17 संवेदकाः दोषपूर्णाः आसन्, तेषां परित्यागः करणीयः आसीत् ।