
नवदेहली। भारते २५ जून १९७५ तमे वर्षे आपत्कालः प्रवर्तते स्म । २५ जूनदिवसः भारतस्य लोकतन्त्रस्य कृष्णदिवसः इति मन्यते ततः परं २ वर्षाणि यावत् आपत्कालस्य सदस्याः कृष्णदिनानि इति मन्यन्ते । नागरिकाधिकाराः अपहृताः अभवन् । विपक्षः कारागारे आसीत् । सर्वत्र पुलिस-शासनम् आसीत् । संगीनछायायां कार्यं प्रचलति स्म ।
189 of the 1356 pracharaks of the Sangh were imprisoned all over the country. Many activists imprisoned including Sarsanghchalak Shri Madhukar Dattatraya Deoras.#BlackDay25June#DarkDaysOfEmergency#Emergency #Emergency1975HauntsIndia #Emergency_in_1975 #BlackDay#आपातकाल pic.twitter.com/X9ibRlKgvy
— भरत रेड्डी 🇮🇳 (@RBReddyHindu) June 24, 2022
प्रेसः दृढतया नियन्त्रितः आसीत्, प्रदर्शनानन्तरं सर्वं प्रकाशितम् आसीत् । चलचित्रस्य मुद्रणानि जप्तानि अन्ये च बहवः । इन्दिरागान्धी-सर्वकारस्य अनुशंसया राष्ट्रपतिः फखरुद्दीन-अली अहमदः देशे आपत्कालं कृतवान् । खैर, अद्यापि प्रतिवर्षं २५ दिवसाः आगच्छन्ति तथा च प्रत्येकं समये जनाः तत् दिवसं स्मर्यन्ते यदा तेषां स्वतन्त्रता पुनः एकवारं हरिता आसीत्।
आपातकाल के समय राष्ट्रीय स्वयंसेवक संघ के स्वयंसेवकों ने चुनौती को स्वीकार कर समाज को संबल प्रदान किया.#Emergency1975HauntsIndia pic.twitter.com/L3x0kiiGik
— VSK BHARAT (@editorvskbharat) June 25, 2022
अद्य आपत्कालस्य प्रवर्तनस्य २७ वर्षाणि पूर्णानि सन्ति। अतः भाजपानेतारः काङ्ग्रेसस्य पुरातनकर्मणां स्मरणं कुर्वन्ति। अस्मिन् कालखण्डे भाजपानेतार् बलिदानं स्मरणम् अपि । आपत्कालस्य स्मरणं कुर्वन् केन्द्रीयगृहमन्त्री अमितशाहः ट्विट्टर्-माध्यमेन लिखितवान् यत्, ‘१९७५ तमे वर्षे अस्मिन् दिने काङ्ग्रेस-पक्षः रात्रौ रात्रौ सत्ता-शक्तिं प्राप्य प्रत्येकस्य भारतीयस्य संवैधानिक-अधिकारं हृत्वा, आपत्कालं प्रवर्तयित्वा निर्दयतापूर्वकं विदेशीय-शासनं त्यक्तवान् । अयम् तानाशाही मानसिकता विरुद्धम् लोकतन्त्रस्य पुनर्स्थापनार्थम् महायज्ञे यः समर्पयति सर्वे देशभक्ता: इत्यस्मै नमन’ इति ।
1975 में आज ही के दिन कांग्रेस ने सत्तामोह में रातो-रात हर भारतीय के संवैधानिक अधिकारों को छीन आपातकाल थोपा व निर्दयता में विदेशी शासन को भी पीछे छोड़ दिया।
इस तानाशाही मानसिकता के विरुद्ध लोकतंत्र की पुनर्स्थापना के महायज्ञ में अपना सर्वस्व अर्पण करने वाले सभी देशभक्तों को नमन। pic.twitter.com/ErYCkrPqp3
— Amit Shah (@AmitShah) June 25, 2022
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः लिखति यत्, ‘वर्ष १९७५ तमे वर्षे अस्मिन् दिने पारिवारिकसंस्था ‘काङ्ग्रेस’ इत्यनेन देशे ‘आपातकाल’ आरोप्य भारतस्य गौरवशालिनः लोकतन्त्रस्य गले घोटयितुं दुर्भावनापूर्णः प्रयासः कृतः। आपत्काले कठोर षड्यंत्र देशे लोकतन्त्रस्य पुनर्स्थापनार्थं युद्धं कुर्वन्तः सर्वे लोकतन्त्रसेनानीभ्यः नमस्कारः। जय हिन्द !’
आज ही के दिन वर्ष 1975 में परिवारवादी संगठन 'कांग्रेस' ने देश पर 'आपातकाल' थोप कर भारत के गौरवशाली लोकतंत्र का गला घोंटने का कुत्सित प्रयास किया था।
आपातकाल की कठोर यंत्रणाओं को सहन कर देश में लोकतंत्र बहाली के लिए संघर्ष करने वाले सभी लोकतंत्र सेनानियों को कोटिशः नमन।
जय हिंद!
— Yogi Adityanath (@myogiadityanath) June 25, 2022
मध्यप्रदेश: मुख्यमंत्री शिवराज सिंह चौहान: उक्तवान् यत् १९७५ तमे वर्षे अस्मिन् दिने इमरजेन्सी इत्यनेन भारतस्य लोकतन्त्रस्य आत्मा गले गलितम् आसीत् । अद्यत्वेऽपि तानि क्रूरयातनानि देशः न विस्मृतवान्, परन्तु वयं सर्वे अग्रे गमिष्यामः, यतः राष्ट्रस्य प्रगतिः एव अस्माकं सर्वेषां प्रथमं लक्ष्यम् अस्ति। लोकतन्त्रस्य रक्षणार्थम् सर्वप्रदत्तसपूतेभ्यः नमस्कारः!
आज के ही दिन 1975 में #Emergency ने भारत के लोकतंत्र की आत्मा का गला घोंट दिया था।
देश आज भी उन क्रूर यातनाओं को नहीं भूला है, लेकिन हम सब आगे बढ़ेंगे, क्योंकि राष्ट्र की उन्नति ही हम सबका प्रथम ध्येय है।
लोकतंत्र की रक्षा के लिए अपना सर्वस्व अर्पित कर देने वाले सपूतों को नमन!
— Shivraj Singh Chouhan (@ChouhanShivraj) June 25, 2022
देशः काङ्ग्रेसः कदापि न क्षमिष्यति
सत्यदेवपचौरी लिखितवान् यत्, ‘स्वतन्त्रभारतस्य इतिहासे सर्वाधिकविवादग्रस्तः अलोकतान्त्रिकः च कालः ‘आपातकालः’ अस्ति यस्मिन् काङ्ग्रेसस्य सत्ताक्षुधा देशे लोकतन्त्रं मारयित्वा जनानां उपरि अत्याचारस्य सीमां अतिक्रान्तवती। देशः कदापि आपत्कालस्य कृते काङ्ग्रेस-पक्षं क्षन्तुं न शक्नोति।
स्वतंत्र भारत के इतिहास का सबसे विवादास्पद और अलोकतांत्रिक काल है, 'आपातकाल' जिसमे कांग्रेस की सत्ता की भूख ने देश में लोकतंत्र की हत्या कर जनता पर अत्याचार की हद पारकर दीl
आपातकाल के लिए देश कभी कांग्रेस को माफ़ नहीं कर पायेगाl#Emergency1975#Emergency pic.twitter.com/0vbv96zwmy
— Satyadev Pachauri (@sdPachauri1) June 25, 2022
गिरिराजसिंहः अवदत् – इन्दिरा गान्धी हिटलर इव आसीत्
गिरिराजसिंहः सर्वकारीय-अत्याचार-पीडितानां प्रति सहानुभूतिम् उत्थापयित्वा इन्दिरा-गान्धी-हिटलरं आह्वयत् । गिरिराजसिंहः लिखितवान् यत्, ‘आपातकालः अस्माकं लोकतन्त्रे कृष्णबिन्दुः अस्ति यदा काङ्ग्रेसेन भारतस्य संविधानं समाप्तं कृत्वा इन्दिरा गान्धी सत्तायै हिटलरः अभवत्।’ तान् सर्वान् नमस्कृत्य संविधानस्य रक्षणार्थं ये अत्याचारं प्राप्नुवन्।
आपातकाल हमारे लोकतंत्र पर एक काला धब्बा है जब कांग्रेस ने भारत के संविधान को खत्म कर दिया और इंदिरा गांधी सत्ता के लिए हिटलर बन गईं।
उन सभी को सलाम जिन्होंने संविधान की रक्षा के लिए अत्याचार सहे।— Shandilya Giriraj Singh (@girirajsinghbjp) June 25, 2022
भारते आपत्कालः २१ मासान् यावत् आसीत्
महत्त्वपूर्णं यत् २५ जून १९७५ तः २१ मार्च १९७७ पर्यन्तं २१ मासानां कालखण्डे भारते आपत्कालः प्रवर्तते स्म । तत्कालीनराष्ट्रपतिः फखरुद्दीन अली अहमदः तत्कालीनप्रधानमन्त्रिणा इन्दिरागान्धिना नेतृत्वे सर्वकारस्य अनुशंसया भारतीयसंविधानस्य अनुच्छेदः ३५२ अन्तर्गतं देशे आपत्कालस्य घोषणां कृतवान् । स्वतन्त्रभारतस्य इतिहासे एषः कालः अत्यन्तं विवादास्पदः आसीत् ।
The work done by the Sangh to save the country in the time of dire danger in the form of emergency cannot be forgotten. आपातकाल
#Emergency1975HauntsIndiacongress ka kala karnama pic.twitter.com/9byQWGyCw3
— Ashish Sahu (@AshishS94816075) June 25, 2022