
नवदेेेेेहली। मोदी 28 जून दिनाङ्के संयुक्त अरब अमीरातस्य भ्रमणं करिष्यति, यत्र सः यूएई-देशस्य पूर्वराष्ट्रपतिं अबुधाबी-राज्यस्य शासकं च शेख खलीफा बिन् जायद अल नह्यान् इत्यस्मै व्यक्तिगतं श्रद्धांजलिम् अर्पयिष्यति। जर्मनीदेशस्य चान्सलर ओलाफ् स्कोल्ज् इत्यस्य आमन्त्रणेन प्रधानमन्त्री नरेन्द्रमोदी २६-२७ जून दिनाङ्केषु जी-७ शिखरसम्मेलने भागं ग्रहीतुं स्कोल्स् अल्मौ-नगरं गमिष्यति।
जर्मनी और यूएई की यात्रा से पहले प्रधानमंत्री @narendramodi का वक्तव्य; 'ओलाफ़ शोल्ज़ के न्योते पर जी7 सम्मेलन के लिए जर्मनी का दौरा करूंगा, चांसलर ओलाफ़ शोल्ज़ से मिलकर खुशी होगी' pic.twitter.com/qAszrcKinH
— डीडी न्यूज़ (@DDNewsHindi) June 25, 2022
सम्मेलनस्य कालखण्डे यूक्रेन-सङ्घर्षः, भारत-प्रशान्तक्षेत्रे स्थितिः, खाद्य-ऊर्जा-सुरक्षा, जलवायुः इत्यादीनां महत्त्वपूर्ण-वैश्विक-चुनौत्यानां विषये चर्चा भविष्यति । विदेशसचिवः विनय क्वात्रा एतां सूचनां दत्तवान्। विदेशसचिवः विनय क्वात्रा इत्यनेन उक्तं यत् जी-७ शिखरसम्मेलने विशेषामन्त्रितरूपेण भारतस्य सहभागिता वैश्विकचुनौत्यानां समाधानं ज्ञातुं नवीदिल्लीयाः महत्त्वपूर्णभूमिकायाः विश्वसमुदायेन दत्तं महत्त्वं प्रतिबिम्बयति।
प्रधानमंत्री @narendramodi 28 जून 2022 को संयुक्त अरब अमीरात (यूएई) के दौरे पर रहेंगे, जहां वह संयुक्त अरब अमीरात के पूर्व राष्ट्रपति और अबू धाबी के शासक महामहिम शेख खलीफा बिन जायद अल नाहयान के निधन पर व्यक्तिगत संवेदना व्यक्त करेंगे।
विवरण : https://t.co/yOnmIFUUhC pic.twitter.com/krf8qJ20XP
— पीआईबी हिंदी (@PIBHindi) June 25, 2022
युक्रेनयुद्धे भारतं स्वस्य स्थितिं स्पष्टं करिष्यति
सः अवदत् यत् प्रधानमन्त्री मोदी जूनमासस्य २८ दिनाङ्के संयुक्त अरब अमीरात्-देशस्य भ्रमणं करिष्यति, यत्र सः यूएई-देशस्य पूर्वराष्ट्रपतिः अबुधाबी-देशस्य शासकः च शेख खलीफा बिन् जायद अल नह्यान् इत्यस्य निधनं स्वयमेव श्रद्धांजलिम् अर्पयिष्यति। जी-७ शिखरसम्मेलने युक्रेनसंकटविषये भारतस्य स्थितिः किं भविष्यति इति पृष्टः क्वात्रा उक्तवान् यत् युक्रेनसंकटस्य आरम्भात् एव भारतस्य स्थितिः स्पष्टा अस्ति यत् शीघ्रतमे युद्धविरामः भवेत्, संवादेन कूटनीतिद्वारा च समस्यायाः समाधानं कर्तव्यम् इति .समाधानं ज्ञातव्यम् ।
I'll be visiting Schloss Elmau, Germany at invitation of Chancellor of Germany Olaf Scholz, for G7 Summit under German Presidency: PM @narendramodi ahead of his visit to Germany & UAE
(File Pic) pic.twitter.com/CVz25SHyyB
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 25, 2022
सः अवदत् यत् भारतेन खाद्य-ऊर्जा-सुरक्षा, उत्पाद-महङ्गानि, यूक्रेन-संकटस्य कारणेन वैश्विक-आपूर्ति-शृङ्खलायाः व्यत्यय-सम्बद्धेषु विषयेषु विविध-मञ्चेषु स्वस्य स्थितिः व्यक्ता अस्ति |. क्वात्रा उक्तवान् यत् वैश्विकमञ्चेषु भारतस्य स्थितिः भारतस्य हितैः सिद्धान्तैः च निर्धारितः अस्ति अतः अस्मिन् विषये कोऽपि संशयः संकोचः वा न भवेत्। जी-७ समूहः विश्वस्य सप्त समृद्धतमानां देशानाम् एकः समूहः अस्ति, यस्य नेतृत्वं सम्प्रति जर्मनीदेशः अस्ति । अस्मिन् समूहे ब्रिटेन, कनाडा, फ्रान्स, जर्मनी, इटली, जापान, अमेरिका च सन्ति।
While in Germany, I also look forward to meeting members of the Indian Diaspora from across Europe, who are contributing immensely to their local economies and also enriching our relations with European countries: PM @narendramodi ahead of his visit to Germany & UAE
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 25, 2022
विश्व के महान नेता, भवद्भिः सह मिलिष्यति प्रधानमंत्री नरेन्द्र: मोदी
विदेशसचिवः सूचितवान् यत् जर्मनीदेशस्य अध्यक्षतायां जी-७ शिखरसम्मेलनस्य आयोजनं क्रियते यस्मिन् अर्जेन्टिना, इन्डोनेशिया, सेनेगल, दक्षिण आफ्रिका इत्यादयः देशाः अपि आमन्त्रिताः सन्ति। महत्त्वपूर्णं यत् अस्मिन् सत्रे अमेरिकीराष्ट्रपतिः जो बाइडेन्, ब्रिटिशप्रधानमन्त्री बोरिस् जॉन्सन्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रो, कनाडादेशस्य प्रधानमन्त्री जस्टिन ट्रुडो इत्यादयः बहवः शीर्षनेतारः भागं गृह्णन्ति।
प्रधानमंत्री @narendramodi 26-27 जून 2022 को जर्मनी की अध्यक्षता के तहत जी7 शिखर सम्मेलन के लिए जर्मनी के चांसलर @Bundeskanzler ओलाफ स्कोल्ज के निमंत्रण पर जर्मनी के श्लॉस एल्मौ का दौरा करेंगे
विवरण : https://t.co/yOnmIFUUhC pic.twitter.com/TFdhyi9h83
— पीआईबी हिंदी (@PIBHindi) June 25, 2022
मोदी द्वि दिनाङ्के जर्मनीदेशं गतः
क्वात्रा उक्तवान् यत् जर्मनीदेशस्य भ्रमणकाले प्रधानमन्त्री मोदी द्वौ सत्रौ सम्बोधयितुं शक्नोति येषु एकं सत्रं पर्यावरणं, ऊर्जा, जलवायुविषये भविष्यति तथा च द्वितीयसत्रे खाद्यसुरक्षा, लैङ्गिकसमानता, लोकतन्त्रम् इत्यादीनि विषयाणि समाविष्टानि भविष्यन्ति। अस्य शिखरसम्मेलनस्य पार्श्वे प्रधानमन्त्री शिखरसम्मेलने भागं गृह्णन्तः केषाञ्चन देशानाम् नेतारः सह द्विपक्षीयसमागममपि करिष्यति। उल्लेखनीयं यत् मोदी अन्तिमवारं मे २ दिनाङ्के जर्मनीदेशं गतः आसीत् यत्र सः षष्ठे भारत-जर्मनी-अन्तर्सरकारीपरामर्शसभायां भागं गृहीतवान् आसीत् ।
जी-7 शिखर सम्मेलन में प्रधानमंत्री @narendramodi आज रात #जर्मनी के लिए होंगे रवाना।#G7Summit pic.twitter.com/frSQGTPKHo
— Hindusthan Samachar News Agency (@hsnews1948) June 25, 2022
जी-७ शिखरसम्मेलने भागं ग्रहीतुं प्रधानमन्त्री मोदी इत्यस्मै आमन्त्रणं द्वयोः देशयोः निकटसम्बन्धं उच्चस्तरीयराजनैतिकसम्पर्कस्य परम्परां च दृष्ट्वा दत्तम् अस्ति। विदेशसचिवः सूचितवान् यत् जर्मनीदेशे जी-७ शिखरसम्मेलने भागं गृहीत्वा प्रधानमन्त्री नरेन्द्रमोदी जूनमासस्य २८ दिनाङ्के संयुक्त अरब अमीरात् भ्रमणं करिष्यति। संयुक्त अरब अमीरात-देशस्य भ्रमणकाले यूएई-देशस्य पूर्वराष्ट्रपतिः अबुधाबी-देशस्य शासकः च शेख खलीफा बिन् जायद अल नह्यान् इत्यस्य निधनस्य विषये प्रधानमन्त्री मोदी व्यक्तिगतरूपेण श्रद्धांजलिम् अर्पयिष्यति।
जी-7 शिखर सम्मेलन में भाग लेने के लिए प्रधानमंत्री नरेंद्र मोदी आज रात होंगे रवाना#NarendraModi #G7summit #germany #indianprimeminister #newsalert #modiattendG7summit #newsupdates #news11bharat #nationalnewshttps://t.co/5yqX4bXL2A
— News11 Bharat (@news11bharat) June 25, 2022
यूएई-देशस्य नूतनराष्ट्रपतित्वेन अबुधाबी-देशस्य शासकत्वेन च शेख मोहम्मद बिन् जायद अल नह्यान् निर्वाचितस्य प्रधानमन्त्री अपि अभिनन्दनं करिष्यति। मोदी २८ जून-दिनाङ्के रात्रौ यूएई-देशात् देशं प्रत्यागमिष्यति । यूएई-देशस्य पूर्वराष्ट्रपतिः अबूधाबी-देशस्य शासकः च शेख खलीफा बिन् जायद अल नह्यान् इत्यस्य निधनं मे १३ दिनाङ्के अभवत् । उपराष्ट्रपति एम वेङ्कैया नायडु भारतस्य पक्षतः शोकं प्रकटयितुं तत्र गतः।
प्रधानमंत्री @narendramodi जी-7 शिखर सम्मेलन में भाग लेने के लिए दो दिन की यात्रा पर कल जर्मनी जा रहे हैं। #G7Summit
अन्य खबरें #समाचार_प्रभात में –https://t.co/oSQmFKePZK
— आकाशवाणी समाचार (@AIRNewsHindi) June 25, 2022