
मुंबई । दक्षिण आफ्रिकाविरुद्धे टी-२० श्रृङ्खलायां भारतीयदलस्य कप्तानः ऋषभपन्तः आसीत्, परन्तु तस्मिन् श्रृङ्खलायां ऋषभपन्तस्य बल्ले मौनम् एव अभवत् । अथो अनेके दिग्गजाः ऋषभपन्तस्य बल्लेबाजीविषये प्रश्नं कृतवन्तः। अधुना पूर्वभारतीयक्रीडकः आकाश चोपड़ा महत् वक्तव्यं दत्तवान् अस्ति। सः अवदत् यत् ऋषभपन्तः भारतस्य सर्वोत्तमक्रीडा-एकादश-क्रीडाङ्गणे स्थानं न प्राप्तुं शक्नोति। पूर्वभारतीयक्रीडकः अवदत् यत् ऋषभपन्तस्य अनेकाः अवसराः प्राप्ताः, परन्तु अयं बल्लेबाजः लाभं ग्रहीतुं असफलः अभवत्।
Aakash Chopra Said Rishabh Pant Will Not Be Able To Make It To India Best T20 XI | Rishabh Pant: Aakash Chopra’s big statement, said https://t.co/D5rBdZjiTB
— ARFIUS.com (@Arfius_Official) June 26, 2022
‘बहवः अवसराः प्राप्ताः, परन्तु एतावता पूंजीकरणं कर्तुं असफलः अभवत्’।
आकाश चोपड़ा उक्तवान् यत् अहं न मन्ये यत् ऋषभपन्तः भारतस्य सर्वोत्तम-टी-२०-क्रीडा-एकादश-क्रीडाङ्गणे स्थानं प्राप्तुं समर्थः भविष्यति। आकाश चोपड़ा इत्यस्य मते ऋषभपन्तस्य विषये बहु समस्याः सन्ति, विशेषतः टी-२० प्रारूपे। सः अवदत् यत् आईपीएल-क्रीडायां ऋषभपन्तः दिल्ली-कैपिटल्स् (डीसी) कृते शीर्ष-क्रमेण क्रीडति, परन्तु भारतीय-दले एतत् स्थानम् अस्य क्रीडकस्य कृते योग्यम् अस्ति । सः अपि अवदत् यत् सः अनेके अवसरान् प्राप्तवान्, परन्तु अधुना यावत् पूंजीकरणं कर्तुं असफलः अभवत्।
Rishabh Pant: Aakash Chopra’s big statement, said- Rishabh Pant will not be able to make it to India’s best T20 XI https://t.co/LtJ65gkD69
— Fast News World (@FastNewsWorld2) June 26, 2022
आकाश चोपड़ा इत्यस्य मते ऋषभपन्तः टेस्ट्-क्रिकेट्-क्रीडायां कथं क्रीडितव्यम् इति अवगतवान्, परन्तु सीमित-ओवर-क्रिकेट्-क्रीडायां परिश्रमस्य आवश्यकता वर्तते । महत्त्वपूर्णं यत् दक्षिण आफ्रिकाविरुद्धे टी-२० श्रृङ्खलायां ऋषभपन्तस्य प्रदर्शनम् अतीव दुर्बलम् आसीत् । सः ४ मेलनेषु केवलं ५८ धावनं कर्तुं शक्नोति स्म । अपि च दक्षिण आफ्रिका-श्रृङ्खलायां अनेकवारं ऋषभ-पन्तः गलत्-शॉट्-क्रीडां कृत्वा बहिः गतः । तदनन्तरं अस्य बल्लेबाजस्य बहु आलोचनायाः सामना कर्तव्यः आसीत् ।