
नवदेहली। अद्य ”मन की बात” इति ९० तमः प्रकरणः सम्बोधित प्रधानमंत्री नरेन्द्रमोदी उक्तवान्, मम मन की बात कृते बहवः सन्देशाः प्राप्ताः, येषां कृते अहं भवतां सर्वेषां कृते कृतज्ञः अस्मि। अद्य अहं तस्य जन-आन्दोलनस्य चर्चां कर्तुम् इच्छामि यस्य देशस्य प्रत्येकस्य नागरिकस्य जीवने महत्त्वं वर्तते ।
"मेरे प्यारे देशवासियो, हमारे देश में मानसून का लगातार विस्तार हो रहा है | अनेक राज्यों में बारिश बढ़ रही है | ये समय ‘जल’ और ‘जल संरक्षण’ की दिशा में विशेष प्रयास करने का भी है |"
– पीएम @narendramodi.#MannKiBaat@mannkibaat pic.twitter.com/tIF6BgOUhB
— Hindusthan Samachar News Agency (@hsnews1948) June 26, 2022
पीएम मोदी उक्तवान् यत् अहम् अद्यतनपीढीयाः युवाभ्यः, २४-२५ वर्षेभ्यः युवाभ्यः एकं प्रश्नं पृच्छितुम् इच्छामि, प्रश्नः च अतीव गम्भीरः अस्ति। परन्तु मम युवा मित्राणि, अस्माकं देशे एकदा एतत् अभवत्। १९७५ वर्षपूर्वम् आसीत् । जूनमासः तस्मिन् एव काले आसीत् यदा ‘आपातकालः’ प्रवर्तते स्म । अस्मिन् समये तेषां अधिकाराः नागरिकेभ्यः अपहृताः आसन् ।
Sharing this month's #MannKiBaat. Tune in. https://t.co/4vGCN8ZiW2
— Narendra Modi (@narendramodi) June 26, 2022
पीएम मोदी उक्तवान् यत् तस्मिन् समये भारतस्य लोकतन्त्रस्य मर्दनस्य प्रयासः कृतः आसीत्। देशस्य न्यायालयाः, प्रत्येकं संवैधानिकसंस्था, पत्रिकाः (Press), सर्वे नियन्त्रिताः आसन् । सेंसरशिपस्य एतादृशी शर्तः आसीत् यत् अनुमोदनं विना किमपि मुद्रयितुं न शक्यते स्म । भारतस्य जनाः आपत्कालं दूरीकृत्य लोकतन्त्रेण लोकतन्त्रस्य स्थापनां कृतवन्तः । तानाशाही मानसिकतां, तानाशाहीप्रवृत्तिं लोकतान्त्रिकरूपेण, समग्रे विश्वे पराजयितुं एतादृशं उदाहरणं प्राप्तुं कठिनम् अस्ति।
हमें, कोरोना के खिलाफ सावधानी को भी ध्यान रखना है। हाँलाकि, संतोष की बात है कि आज देश के पास वैक्सीन का व्यापक सुरक्षा कवच मौजूद है | हम 200 करोड़ वैक्सीन डोज़ के करीब पहुँच गए हैं। देश में तेजी से precaution dose भी लगाई जा रही है: पीएम @narendramodi#MannKiBaat pic.twitter.com/4dJ5vcIy4j
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 26, 2022
पीएम मोदी इत्यनेन अपि उक्तं यत्, तस्मिन् काले सर्वे भारतीयाः संविधानस्य अनुच्छेदस्य २१ अन्तर्गतं अधिकारं प्राप्तवन्तः, तत्र ‘जीवनस्य व्यक्तिगतस्वतन्त्रतायाः च अधिकारः’ अपि आसीत् । प्रधानमन्त्रिणा उक्तं यत्, भारतस्य जनाः लोकतान्त्रिकरीत्या ‘आपातकालम्’ दूरीकृत्य पुनः लोकतन्त्रं स्थापितवन्तः। तानाशाही मानसिकतां, तानाशाहीप्रवृत्तिं, समग्रे विश्वे लोकतान्त्रिकरूपेण पराजयितुं एतादृशं उदाहरणं प्राप्तुं कठिनम् अस्ति।
अभी कुछ ही दिनों में 1 जुलाई से भगवान जगन्नाथ की प्रसिद्ध यात्रा शुरू होने जा रही है। ओड़िसा में, पुरी की यात्रा से तो हर देशवासी परिचित है। लोगों का प्रयास रहता है कि इस अवसर पर पुरी जाने का सौभाग्य मिले: पीएम @narendramodi#MannKiBaat pic.twitter.com/lBKdMIxUdq
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 26, 2022
प्रधानमंत्री उक्तवान् यत् भगवान जगन्नाथ: एक: जुले प्रसिद्धा यात्रा आरभ्यत इति । ओडिशानगरस्य पुरीयात्रायाः विषये प्रत्येकं देशवासी परिचितः अस्ति, जनाः अस्मिन् अवसरे पुरी-नगरस्य दर्शनस्य सौभाग्यं प्राप्तुं प्रयतन्ते। अन्येषु राज्येषु अपि जगन्नाथयात्रा महता धूमधामया बहिः निष्कासिता भवति। अहं गुजरातदेशे आसम्, अतः प्रतिवर्षम् अस्मिन् यात्रायां सेवां कर्तुं सौभाग्यमपि प्राप्तवान्। मम कृते अयं दिवसः अपि अतीव विशेषः अस्ति। अहं स्मरामि, आषाढद्वितीयात् एकदिनपूर्वम् अर्थात् आषाढस्य प्रथमे तिथौ वयं गुजरातदेशे संस्कृतमहोत्सवम् आरब्धवन्तः, यस्मिन् संस्कृतभाषायां गीतानि, संगीतानि, सांस्कृतिककार्यक्रमाः च सन्ति।
"मणिपुर की M. Martina Devi ने Weightlifting में आठ Records बनाए हैं I इसी तरह संजना, सोनाक्षी और भावना ने भी अलग-अलग रिकार्ड्स बनाये हैं |"
– पीएम @narendramodi.#MannKiBaat @mannkibaat pic.twitter.com/4tPn93hyIS
— Hindusthan Samachar News Agency (@hsnews1948) June 26, 2022
पीएम मोदी अग्रे अवदत् यत्, अद्य अस्माकं भारतं बहुषु क्षेत्रेषु सफलतायाः आकाशं स्पृशति, अतः आकाशं, अन्तरिक्षं वा कथं तेन अस्पृष्टं तिष्ठति। विगतकेषु वर्षेषु अस्माकं देशे अन्तरिक्षक्षेत्रसम्बद्धानि बहवः बृहत्कार्याणि कृतानि सन्ति। देशस्य एतेषु एकः उपलब्धिः अस्ति In-Space इति एजेन्सी इत्यस्य निर्माणम् ।
The Sabarimala Yatra has the same importance in the South. This pilgrimage to seek Darshan of Bhagwan Ayyappa on the hills of Sabarimala has been going on from the times when this path was completely surrounded by forests: PM Modi pic.twitter.com/Z06Jy5Uls4
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 26, 2022
सः अपि अवदत् यत्, कतिपयदिनानि पूर्वं यदा अहं In-Space इत्यस्य मुख्यालयस्य उद्घाटनार्थं गतः तदा अहं अनेकेषां युवानां स्टार्ट-अप-संस्थानां विचारान् उत्साहं च दृष्टवान् । कतिपयवर्षपूर्वं यावत् अस्माकं देशे, अन्तरिक्षक्षेत्रे कोऽपि स्टार्ट-अप-विषये अपि न चिन्तितवान् | अद्य तेषां संख्या १०० अधिका अस्ति ।
The Sabarimala Yatra has the same importance in the South. This pilgrimage to seek Darshan of Bhagwan Ayyappa on the hills of Sabarimala has been going on from the times when this path was completely surrounded by forests: PM Modi pic.twitter.com/Yh2GviAnHw
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 26, 2022
पीएम मोदी इत्यनेन कार्यक्रमस्य समये उक्तं यत् हिमाचलप्रदेशे अद्वितीयः सायक्लिंग् रैली प्रचलति। स्वच्छतायाः सन्देशं गृहीत्वा शिमलातः मण्डीपर्यन्तं सायकलयात्रिकाणां समूहः बहिः आगतः अस्ति। एते जनाः केवलं सायकलयानेन एव पर्वतमार्गेषु प्रायः द्विशतपञ्चाशत् किलोमीटर् दूरं पूर्णं करिष्यन्ति। अस्मिन् समूहे बालकाः वृद्धाः अपि सन्ति ।
मिज़ोरम की राजधानी आइजवाल…में एक नदी है ‘चिटे लुई’, जो गंदगी और कचरे के ढेर में बदल गई.. नदी को बचाने के लिए काम कर रही संस्था ने इसी पॉलिथिन से सड़क बनाने का फैसला लिया, यानि, जो कचरा नदी से निकला, उससे मिज़ोरम के एक गाँव में, राज्य की, पहली प्लास्टिक रोड बनाई गई: पीएम मोदी pic.twitter.com/EKvFLXrvZi
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) June 26, 2022
मोदी उक्तवान् यत्, ‘मन की बात’ इत्यस्मिन् वयं अपव्ययतः धनं प्रति सम्बद्धानां सफलप्रयत्नानाम् विषये निरन्तरं चर्चां कुर्वन्तः आस्मः। तादृशं एकं उदाहरणम् अद्य मिजोरम-राजधानी ऐज्वाल्-नगरात् प्राप्यते । नदीं रक्षितुं कार्यं कुर्वती संस्था, अस्मात् पोलिथिनतः मार्गं निर्मातुं निश्चयं कृतवती ।
There is great emphasis on Yatras in our culture. #MannKiBaat pic.twitter.com/KUaCb6kBGL
— PMO India (@PMOIndia) June 26, 2022
पीएम मोदी कार्यक्रमस्य समये अवदत् यत् सद्यः आयोजिते खेलो इण्डिया यूथ गेम्स् इत्यस्मिन् अपि अस्माकं खिलाडयः अनेके अभिलेखान् कृतवन्तः। अस्मिन् समये खेलो इण्डिया यूथ गेम्स् इत्यत्र एतादृशाः बहवः प्रतिभाः उद्भूताः, ये अत्यन्तं साधारणपरिवारेभ्यः सन्ति। एते क्रीडकाः स्वजीवने बहु संघर्षं कृतवन्तः ।
"आज हमारा भारत जब इतने सारे क्षेत्रों में सफलता का आकाश छू रहा है, तो आकाश, या अन्तरिक्ष, इससे अछूता कैसे रह सकता है! बीते कुछ समय में हमारे देश में Space Sector से जुड़े कई बड़े काम हुए हैं |"
– पीएम @narendramodi.#MannKiBaat @mannkibaat pic.twitter.com/8XCsglrYmT
— Hindusthan Samachar News Agency (@hsnews1948) June 26, 2022
नीरजचोपड़ा विषये सः अवदत् यत् अस्माकं ओलम्पिकस्वर्णपदकविजेता नीरजचोपड़ा पूर्वं पुनः शीर्षकेषु आसीत्। फिन्लैण्ड्देशे पावो नुर्मी गेम्स् इत्यस्मिन् नीरजः रजतपदकं प्राप्तवान् । न केवलं, सः स्वस्य Javelin Throw इत्यस्य अभिलेखम् अपि भङ्गं कृतवान् ।
The Khelo India Youth Games witnessed a true celebration of sports. New records were created and some outstanding sporting performances were seen. #MannKiBaat pic.twitter.com/LfMn6Wk3mB
— PMO India (@PMOIndia) June 26, 2022
पीएम मोदी उक्तवान् यत् अद्य अहं भारतस्य प्रतिभाशालिनां क्रिकेट्-क्रीडकानां मध्ये एकस्य मिथलीराजस्य विषये अपि चर्चां कर्तुम् इच्छामि। सः अस्मिन् मासे क्रिकेट्-क्रीडायाः निवृत्तिम् अघोषितवान्, येन बहवः क्रीडा-प्रेमिणः भावुकाः अभवन् । अहं मिताली तस्मै भविष्याय मंगलं कामयामि।
The Khelo India Youth Games witnessed a true celebration of sports. New records were created and some outstanding sporting performances were seen. #MannKiBaat pic.twitter.com/LfMn6Wk3mB
— PMO India (@PMOIndia) June 26, 2022