
-द्वयोः देशयोः मध्ये सम्बन्धं सुदृढं कर्तुं उपायान् चर्चां करोति
प्रधानमन्त्री नरेन्द्रमोदी रविवासरे अर्जेन्टिनादेशस्य राष्ट्रपतिं अल्बर्टो फर्नाण्डिज इत्यनेन सह अत्र मिलित्वा द्वयोः नेतारयोः मध्ये, द्वयोः देशयोः मध्ये वाणिज्यिकसांस्कृतिकसम्बन्धानां गहनीकरणस्य उपायानां विषये चर्चा कृता। मोदी-७ शिखरसम्मेलने भागं ग्रहीतुं जर्मनीदेशस्य द्विदिवसीययात्रायै रविवासरे अत्र आगतः।
#जर्मनी: प्रधानमंत्री @narendramodi ने म्यूनिख में अर्जेंटीना के #राष्ट्रपति अल्बर्टो फर्नांडीज से मुलाकात की। दोनों ने प्रतिनिधिमंडल स्तर की बैठक में भी हिस्सा लिया। दोनों नेताओं ने भारत और अर्जेंटीना के बीच वाणिज्यिक और सांस्कृतिक संबंधों को गहरा करने के तरीकों पर चर्चा की। pic.twitter.com/B3IVWUiJk8
— Hindusthan Samachar News Agency (@hsnews1948) June 26, 2022
सः शक्तिशालिनः समूहस्य नेतारः तस्य मित्रराष्ट्रैः च सह ऊर्जा, खाद्यसुरक्षा, आतङ्कवादविरोधी, पर्यावरणं, लोकतन्त्रं च इत्यादिषु विषयेषु चर्चां करिष्यति। प्रधानमन्त्रिकार्यालयेन मोदी इत्यस्य द्विराष्ट्रभ्रमणकाले प्रथमे द्विपक्षीयसमागमस्य विषये ट्वीट् कृत्वा उक्तं यत्, “प्रधानमन्त्री मोदी म्यूनिखनगरे राष्ट्रपतिः अल्बर्टो फर्नाण्डिज् इत्यनेन सह वार्ताम् अकरोत्” इति। भारतस्य अर्जेन्टिनादेशस्य च मध्ये वाणिज्यिकसांस्कृतिकसम्बन्धं गहनं कर्तुं द्वयोः नेतारयोः विषये चर्चा अभवत्।
Accelerating friendship with Argentina.
PM @narendramodi held talks with President @alferdez in Munich. The two leaders discussed ways to deepen commercial and cultural linkages between India and Argentina. 🇮🇳 🇦🇷 pic.twitter.com/y3GuLHiVnR
— PMO India (@PMOIndia) June 26, 2022
भारतस्य अतिरिक्तं जी-७ शिखरसम्मेलनस्य आयोजकः जर्मनीदेशः अर्जेन्टिना, इन्डोनेशिया, सेनेगल, दक्षिण आफ्रिका च देशानाम् अतिथिरूपेण आमन्त्रितवती यत् वैश्विकप्रजातन्त्राणि स्वसहभागिनः इति स्वीकुर्वन्तु।
Reviewed the full range of the India-Argentina friendship during the very productive meeting with President @alferdez in Munich. Stronger cooperation between our nations will greatly benefit our people. pic.twitter.com/bBe32Wg850
— Narendra Modi (@narendramodi) June 26, 2022
भारत-अर्जेन्टिना-सम्बन्धः २०१९ तमे वर्षे रणनीतिकसाझेदारी-स्तरं यावत् उन्नतः अभवत् । वर्षेषु द्वयोः देशयोः बहुपक्षीयः सम्बन्धः सुदृढः अभवत्, तस्मिन् राजनैतिक-आर्थिक-सांस्कृतिक-वैज्ञानिक-तकनीकी-सहकार्यं च अन्तर्भवति |. अर्जेन्टिनादेशे भारतीयमूलस्य प्रायः २६०० जनाः निवसन्ति, येषु भारतीयकम्पनीभिः बहुराष्ट्रीयनिगमैः च सह कार्यं कुर्वन्तः व्यावसायिकाः सन्ति । मोदी 28 जून दिनाङ्के जर्मनीदेशात् संयुक्त अरब अमीरातदेशं गमिष्यति।
PM Modi Germany Visit: पीएम मोदी ने अर्जेटीना के राष्ट्रपति फर्नांडीज से की मुलाकात, दोनों देशों के मध्य संबंधों को मजबूत बनाने के तरीकों पर हुई चर्चा https://t.co/Cp13UWMs1F
— Finax News (@SRMedia20903659) June 26, 2022
आधिकारिकसूत्रेषु उक्तं यत् जर्मनी-देशे संयुक्त-अरब-अमीरात्-देशे च प्रायः ६० घण्टानां प्रवासकाले प्रधानमन्त्री विश्वस्य सप्त-समृद्ध-देशानां समूहे जी-७-समारोहे भागं ग्रहीतुं अतिरिक्तं अनेकानि द्विपक्षीय-समागमानि करिष्यति । महत्त्वपूर्णं यत् रविवासरे पीएम मोदी म्यूनिखनगरे भारतीयसमुदायस्य जनान् सम्बोधितवान्। एतस्मिन् समये सः अवदत् यत् १९७५ तमे वर्षे आरोपिता आपत्कालः भारतस्य जीवन्तप्रजातन्त्रे कृष्णबिन्दुः अस्ति।
PM Modi Germany Visit: पीएम मोदी ने अर्जेटीना के राष्ट्रपति फर्नांडीज से की मुलाकात, दोनों देशों के मध्य संबंधों को मजबूत बनाने के तरीकों पर हुई चर्चा https://t.co/Cp13UWMs1F
— Finax News (@SRMedia20903659) June 26, 2022