श्रीनगरम् । नियन्त्रणरेखायाः (LoC) पारं पाकिस्तानस्य प्रक्षेपणपट्टिकासु प्रायः १५० आतङ्कवादिनः उपस्थिताः सन्ति, ये जम्मू-कश्मीरे घुसपैठं कर्तुं प्रयतन्ते। तथैव ५०० तः ७०० यावत् आतङ्कवादिनः तत्रत्येषु ११ आतङ्कशिबिरेषु प्रशिक्षणं गृह्णन्ति । एतत् प्रकाशनं शनिवासरे सेनायाः वरिष्ठाधिकारिणा कृतम्।
जम्मू-कश्मीर के कुलगाम स्थित नौपोरा-खेरपोरा, ट्रुबजी इलाके में सुरक्षा बल और आतंकी के बीच मुठभेड़ में एक आतंकी ढेर।@JmuKmrPolice
— Hindusthan Samachar News Agency (@hsnews1948) June 27, 2022
Two terrorists gunned down in Kulgam of J&Khttps://t.co/oMoeOeSYBA
— Jammu-Kashmir Now (@JammuKashmirNow) June 27, 2022
सः अवदत् यत् उपत्यकायां नियन्त्रणरेखायाः पार्श्वे आतङ्कवादिनः घुसपैठस्य निवेदनं सुरक्षाबलैः सफलतया विफलं कृतम्। मनशेरा, कोटली, मुजफ्फरबाद इत्यत्र नियन्त्रणरेखायाः पारं ११ प्रशिक्षणशिबिरेषु ५०० तः ७०० यावत् आतङ्कवादिनः प्रशिक्षणं प्राप्नुवन्ति। सः अवदत् यत् गुप्तचर-निवेशानुसारं पाकिस्तान-अधिकृत-कश्मीरे प्रक्षेपण-पट्टिकासु प्रायः १५० आतङ्कवादिनः जम्मू-कश्मीरे घुसपैठं कर्तुं सज्जाः सन्ति। अस्मिन् वर्षे एतावता उपत्यकायां नियन्त्रणरेखायाः पार्श्वे कोऽपि घुसपैठः न अभवत् इति अधिकारी अवदत्।
Islamic terrorist arrested from Jammu & Kashmir’s Doda pic.twitter.com/QXPeamn0rH
— Newsum (@Newsumindia) June 27, 2022
सुरक्षाबलैः सह सम्मुखीकरणेषु विदेशीय-आतङ्कवादिनः वधस्य विषये सः अवदत् यत् मे-मासस्य अन्ते यावत् बाण्डिपोरा-सोपोरे-नगरयोः एकः विशेषसमूहः आगत्य तस्य उन्मूलनं जातम्। सेनापदाधिकारी उक्तवान् यत् आतङ्कवादिनः अधुना चिह्नितानां मार्गानाम् अतिरिक्तं अन्येषु घुसपैठमार्गेषु एकाग्रतां कुर्वन्ति। “अहं न वदामि यत् वयं शून्यप्रवेशं सुनिश्चितं कुर्वन्तं व्यवस्थां स्थापितवन्तः” इति सः अवदत्। आम्, घुसपैठस्य सम्भावना अस्ति, परन्तु अन्तिमेषु वर्षेषु वयं यथा वेष्टनं सुदृढं कृतवन्तः, यथा निगरानीयसाधनसहितं बलं नियोजितम्, घुसपैठस्य दरं न्यूनीकृतम्।
Jammu & Kashmir: Security forces neutralise 2 terrorists in Kulgam encounter #JammuKashmir https://t.co/LKqzD7pyey
— Zee News English (@ZeeNewsEnglish) June 27, 2022
सः अवदत् यत् आतङ्कवादिनः अधुना पीरपञ्जालस्य दक्षिणदिशि स्थितेभ्यः रजौरी-पुञ्चमार्गेभ्यः घुसपैठं कर्तुं प्रयतन्ते। अन्येषां मार्गानाम् अपेक्षया काश्मीर-उपत्यकायां प्रवेशः न्यूनः अभवत् । सः अवदत् यत् अधुना घुसपैठिनां ध्यानं बहुधा पीरपञ्जालस्य दक्षिणदिशि गतम् अस्ति। उल्लेखनीयम् यत् विगत ४०-४२ दिवसेषु वयं ५० तः अधिकाः आतङ्कवादिनः निर्मूलिताः इति अधिकारी अवदत्। एते जनाः समाजस्य कृते शापरूपेण एव तिष्ठन्ति। अत एव वयं अस्मिन् विषये कार्यं कुर्मः।
#Breaking: Two Let terrorists eliminated in #Kulgam encounter of South Kashmir by Security forces. Ops still on.#TYPNews pic.twitter.com/7226Z3bhz8
— Jammu Kashmir News Network 🇮🇳 (@TheYouthPlus) June 27, 2022
Jammu & Kashmir: One terrorist has been neutralised by the security forces area of Sopore in J&K#JammuAndKashmir | #Sopore pic.twitter.com/vjUX74b4WH
— DNA (@dna) June 21, 2022