मुंबई । सर्वोच्चन्यायालयस्य पराजयानन्तरं उद्धव ठाकरे इत्यनेन महाराष्ट्रस्य मुख्यमन्त्रीपदं त्यक्तम्। सः राज्यस्य जनान् सम्बोधयन् एतत् घोषितवान्। तस्मिन् एव काले ठाकरे इत्यनेन स्पष्टं कृतं यत् मम यत् शिवसेना अस्ति तत् कोऽपि अपहर्तुं न शक्नोति। अहं विधानपरिषदः सदस्यपदात् अपि त्यागपत्रं ददामि।
मैं मुख्यमंत्री पद से इस्तीफा दे रहा हूं: महाराष्ट्र के मुख्यमंत्री उद्धव ठाकरे #Maharashtra #SupremeCourt #UddhavThackarey #ShivSena #MaharashtraPolitcalCrisis pic.twitter.com/7uzRwyBoyS
— Hindusthan Samachar News Agency (@hsnews1948) June 29, 2022
सर्वोच्चन्यायालयस्य निर्णयस्य अनन्तरमेव राज्यस्य जनान् सम्बोधयन् सः स्वकार्यकाले कृतानां निर्णयानां विषये उल्लेखं कृतवान्। सः अवदत् यत् अस्माकं सत्कर्माणि लक्षितानि आसन्। वयं नगरानां नामानि परिवर्तयितुं निश्चितवन्तः।
Devendra Fadnavis likely to take oath as Maharashtra CM on July 1. Watch all the live updates on Maharashtra Political Crisis | #ITLivestream #MaharashtraPoliticalCrisis @PoojaShali https://t.co/j12u2ntDYG
— IndiaToday (@IndiaToday) June 29, 2022
उद्धवठाकरे अस्मिन् कालखण्डे सोनियागाँधी च शरदपवार प्रशस्तः । उद्धव ठाकरे उक्तवान् यत् न्यायस्य देवः निर्णयं दत्तवान्, तलपरीक्षां याचितवान्। राज्यपालस्य अपि धन्यवादः। लोकतन्त्रस्य अनुसरणं कर्तव्यम्। वयं तस्य अनुसरणं करिष्यामः। विद्रोहिणः लक्ष्यं कृत्वा शिवसेनाप्रमुखः अवदत् यत् भवद्भिः पुरतः आगत्य वार्तालापः करणीयः इति। सूरत एवं गुवाहाटी को न जाना। ये सर्वं दत्तवन्तः ते क्रुद्धाः भवन्ति।
महाराष्ट्र: पूर्व मुख्यमंत्री और बीजेपी नेता देवेंद्र फडणवीस के साथ राज्य बीजेपी प्रमुख चंद्रकांत पाटिल और पार्टी के अन्य नेता मुंबई के ताज प्रेसिडेंट होटल में विधायक दल की बैठक के लिए पहुंचे। #Maharashtra #SupremeCourt #UddhavThackarey #ShivSena #MaharashtraPolitcalCrisis pic.twitter.com/jEQ2ZaRvVf
— Hindusthan Samachar News Agency (@hsnews1948) June 29, 2022
मन्त्रिमण्डले दत्तानि संकेतानि उद्धवठाकरे अद्यैव मन्त्रिमण्डलस्य सत्रे एव त्यागपत्रस्य संकेताः दत्ताः। सः समागमानन्तरं उक्तवान् आसीत् यत् भवान् सार्धद्वयवर्षं यावत् मम समर्थनं करोति स्म। धन्यवाद एतेषु सार्धद्विवर्षेषु मया त्रुटिः कृता, यदि मया अपमानितं तर्हि क्षम्यतां। विद्रोहिणः लक्ष्यं कृत्वा सः अवदत् यत् बहवः जनाः अपि वञ्चनं कुर्वन्ति इति।
पढ़ें रिपोर्टhttps://t.co/n2VdSEq43t
— Panchjanya (@epanchjanya) June 29, 2022
सर्वप्रथम मन्त्रालये आगत्य मुख्यमंत्री ठाकरे छत्रपति शिवाजी एवं संविधान निर्माता बीआर अम्बेडकर: प्रतिमानां पुरतः प्रणम्य। मन्त्रिमण्डलस्य सभायां स्वसहकारिणां धन्यवादं दत्त्वा उद्धव ठाकरे मुख्यमंत्री कार्यालयं प्राप्तवान्। अत्र सः मुख्यमन्त्रिकार्यालयस्य सर्वान् कर्मचारीन् एकत्र आहूय धन्यवादं दत्तवान्। विगत सार्धद्वयवर्षे सहकार्यस्य भावनां प्रकटयन् मुख्यमन्त्री मुख्यमन्त्रिकार्यालयस्य कर्मचारिणां प्रति आभारं प्रकटितवान्।
#UddhavOut | Devendra Fadnavis arrives at BJP meeting venue, shortly after the resignation of Uddhav Thackeray as Chief Minister; Tune in #LIVE here –https://t.co/WtRW0JcWuX pic.twitter.com/yXhtLDsuU4
— Republic (@republic) June 29, 2022