मुंबई । मुकेशअम्बानी रिलायंस जियो निदेशक मंडले त्यागपत्रं दत्तवान् अस्ति। कम्पनी एतां सूचनां स्टॉक-एक्सचेंज-भ्यः दत्तवती । अधुना तस्य स्थाने पुत्र आकाश अम्बानी कम्पनीयाः अध्यक्षः अभवत्। एतत् बागडं ग्रहीतुं सज्जता इति विशेषज्ञाः वदन्ति। जियो इत्यनेन सह आरब्धम् अस्ति। कम्पनी स्टॉक एक्स्चेन्ज् इत्यस्मै प्रेषितसूचनायां अवदत् यत् २०२२ तमस्य वर्षस्य जूनमासस्य २७ दिनाङ्के बोर्डस्य बैठक्यां आकाशं अध्यक्षं कर्तुं विषयः स्थापितः। कम्पनीयाः कथनमस्ति यत् ६५ वर्षीयस्य मुकेश अम्बानी इत्यस्य राजीनामा २७ जून दिनाङ्के विपण्यं बन्दं कृत्वा एव वैधतां प्राप्तवती।
मुकेश अंबानी ने निदेशक पद से दिया इस्तीफा, आकाश अंबानी रिलायंस जियो के चेयरमैन नियुक्त।@reliancejio pic.twitter.com/hVOZHdBUW6
— Hindusthan Samachar News Agency (@hsnews1948) June 28, 2022
आकाशः मुकेश अम्बानी इत्यस्य ज्येष्ठः पुत्रः अस्ति। सः पूर्वमेव जियो-संस्थायाः निदेशकमण्डले आसीत् । रिलायन्स् जियो इन्फोकॉम् इत्यनेन मंगलवासरे स्टॉक एक्स्चेन्ज् इत्यस्मै आकाश अम्बानी इत्यस्य अध्यक्षत्वेन नियुक्तेः विषये सूचितम्। इसके अनुसार कम्पनी के निदेशक मंडल ने सोमवार को आयोजित अपनी बैठक में गैर-कार्यकारी निदेशक आकाश अम्बानी को कम्पनी के अध्यक्ष के रूप में नियुक्ति को अनुमोदित किया। ततः पूर्वं मुकेश अम्बानी रिलायन्स जियो इत्यस्य अध्यक्षपदात् त्यागपत्रं दत्तवान् आसीत् ।
#MukeshAmbani’s youngest son Anant Ambani is yet to make an official entry into the business though he is known to be a director in the solar businesses of #RelianceIndustries.https://t.co/6R4pGG55Sp
— Business Insider India🇮🇳 (@BiIndia) June 28, 2022
रिलायन्स इण्डस्ट्रीज इत्यस्य प्रमुखस्य अम्बानी इत्यस्याः त्रयः बालकाः सन्ति, येषु आकाशः ईशा च द्वौ भ्रातरौ स्तः, अनन्त अम्बानी च कनिष्ठः अस्ति । अम्बानी स्वस्य खुदराव्यापारं पुत्रीं ईशां समर्पयितुं शक्नोति इति संभावना अस्ति। ईशायाः विवाहः पिरामलसमूहस्य आनन्द पिरामल इत्यनेन सह अस्ति । आकाशः तस्य भगिनी ईशा च रिलायन्स् इत्यस्य खुदराशाखा रिलायन्स रिटेल् वेञ्चर्स् लिमिटेड् इत्यस्य निदेशकमण्डले पूर्वमेव सन्ति । सुपरमार्केट्-व्यतिरिक्तं कम्पनी जियोमार्ट्, जियो प्लेटफॉर्म्स् लिमिटेड् (जेपीएल) च संचालयति ।
#MukeshAmbani has resigned as the director of #RelianceJio effective June 27, and appointed his eldest son #AkashAmbani as the chairman of the board. The elevation of the Brown university-graduate has been speculated for a long time. pic.twitter.com/DSfgEyFebe
— Business Insider India🇮🇳 (@BiIndia) June 28, 2022
परिवारस्य कनिष्ठपुत्रः अनन्तः अपि अद्यैव रिलायन्स रिटेल् इत्यस्मिन् निदेशकः कृतः अस्ति। एतदतिरिक्तं सः २०२० तमस्य वर्षस्य मेमासात् जेपीएल-संस्थायां निदेशकः अपि अस्ति । रिलायन्स् समूहः मुख्यतया त्रयाणां प्रकारेषु व्यवसायेषु सक्रियः अस्ति – तेलशोधनालयः तथा पेट्रोकेमिकल्स्, खुदराव्यापारः डिजिटलसेवाः च । खुदरा-डिजिटलसेवाव्यापारस्य कृते पृथक् पृथक् पूर्णस्वामित्वयुक्ताः कम्पनयः निर्मिताः सन्ति, यदा तु तेल-रसायन-व्यापारः आर.आइ.एल.-अन्तर्गतं कार्यं करोति ऊर्जाव्यापारः अपि आर.आइ.एल. त्रयः अपि व्यापाराः आकारेण प्रायः समानाः सन्ति । आकाशः ईशा च नवीनयुगस्य खुदरा-दूरसंचार-व्यापारे पूर्वमेव सक्रियौ स्तः, अनन्तः रिलायन्सस्य तेल-रसायन-इकायानां अतिरिक्तं नवीकरणीय-ऊर्जा-व्यापारे संलग्नः अस्ति
‘Jio बेटा’ का
– 65 साल के ‘मुकेश अंबानी’ का डायरेक्टर पद से दिया इस्तीफा।
– 30 साल के ‘आकाश अंबानी’ को JIO की कमान।समाचार हुए समाप्त। pic.twitter.com/yFypk6XIvK
— Shubhankar Mishra (@shubhankrmishra) June 28, 2022
आकाशअम्बानी जियो इत्यस्य अध्यक्षत्वेन नियुक्त्या रिलायन्स-संस्थायां नूतन-पीढीयाः कृते व्यापारस्य स्थानान्तरणं आरब्धम् अस्ति । आगामिषु दिनेषु अपि बहवः निर्णयाः ग्रहीतुं शक्यन्ते। एतदतिरिच्य मुकेश अम्बानी च नीता अम्बानी त्रयः बालकाः- ईशा, आकाशः, अनन्तः च रिलायन्सस्य संचालकमण्डले सन्ति। तन्त्रेनपंकजमोहन पवार: कम्पनीयाः प्रबन्धनिदेशकरूपेण नियुक्तः अस्ति। रमिन्दरसिंह गुजराल: एवं केवी चौधर स्वतन्त्रनिदेशकरूपेण नियुक्तः अस्ति।
बेटे आकाश के लिए मुकेश अंबानी ने खाली की कुर्सी, डायरेक्टर पद से इस्तीफा: JIO को मिला 30 साल का चेयरमैन#RelianceJio #MukeshAmbani #AkashAmbani https://t.co/EMtne5oT4E
— ऑपइंडिया (@OpIndia_in) June 28, 2022
आकाशाय रिलायन्स जियो इत्यस्य कमाण्ड् समर्प्य मुकेश अम्बानी इत्यनेन स्वस्य विशालव्यापारस्य नूतनपीढीयाः समर्पणस्य प्रक्रिया आरब्धा अस्ति। २००२ तमे वर्षे स्वपितुः कम्पनीसंस्थापकस्य च धीरुभाई अम्बानी इत्यस्य मृत्योः अनन्तरं मुकेश अम्बानी इत्यनेन स्वयमेव स्वस्य अनुजभ्राता अनिल अम्बानी इत्यनेन सह कटु उत्तराधिकारविवादस्य सामना कर्तव्यः आसीत् मुकेश अम्बानी इत्यनेन प्रथमवारं कम्पनीयां उत्तराधिकारनियोजनस्य उल्लेखः २८ दिसम्बर् दिनाङ्के कृतः आसीत् । तस्मिन् समये सः उक्तवान् आसीत् यत् रिलायन्स् इदानीं नेतृत्वे परिवर्तनं आनेतुं प्रक्रियां गच्छति।
मुकेश अंबानी का रिलायंस जियो के निदेशक पद से इस्तीफा, बेटे आकाश बने चेयरमैन#MukeshAmbani @reliancejio#RelianceJio #AakashAmbani #JagranBusiness #RelianceIndustries https://t.co/qkHJTCqZiI
— Dainik Jagran (@JagranNews) June 28, 2022