जयपुर:। राजस्थानस्य उदयपुरनगरे कन्हैयालालस्य निर्ममहत्यायाः अनन्तरं सम्पूर्णे राज्ये एकमासात् धारा १४४ प्रवर्तते। एतेन सह प्रशासनेन राजस्थानस्य प्रत्येकस्मिन् मण्डले २४ घण्टाः यावत् अन्तर्जालसेवा स्थगितवती अस्ति। अयम् क्रूरतापूर्वक हत्या घटना अनन्तरम् मुख्य सचिव: उषाशर्मा उच्च स्तरीय बैठक गृहीत्वा, समस्त मण्डलायुक्त, पुलिस महानिरीक्षक: च जिलाधिकारी राज्ये सर्वत्र विशेष सतर्कताम् इति निर्देशाः दत्ताः सन्ति।
Udaipur Horror: #Section144 imposed, internet suspended and #NIA team rushes to Rajasthan after horrific beheading#UdaipurTerror #JusticeForKanhaiyaLal https://t.co/EnEnOQA02M
— Zee News English (@ZeeNewsEnglish) June 28, 2022
एतेन सह मुख्यसचिवेन कानूनव्यवस्थायाः निर्वाहार्थं राज्ये अग्रिमे २४ घण्टापर्यन्तं अन्तर्जालं निरुद्धं कर्तुं निर्देशः दत्तः। अपरपक्षे आगामि एकमासपर्यन्तं सर्वेषु जिल्हेषु धारा १४४ आरोप्य, चतुर्णां अधिकजनानाम् एकत्रीकरणं प्रतिषिद्धं कृत्वा, पुलिस-प्रशासनस्य सर्वेषां अधिकारिणां अवकाशं रद्दं कृत्वा, शान्तिसमित्याः सभायाः आयोजनेन, उदयपुर-मण्डले च . यथा आवश्यकम् कर्फ्यू निर्देशाः दत्ताः सन्ति। उषाशर्मा द्वारा सर्वे प्रभारी, अपर पुलिस महानिदेशका: श्रेण्यां प्रेषयितुं निर्देशाः दत्ताः सन्ति।
#BREAKING | Section 144 imposed in Udaipur#Newstrack #Udaipur #Rajasthan | @rahulkanwal pic.twitter.com/wu56j5XYTD
— IndiaToday (@IndiaToday) June 28, 2022
उल्लेखनीयम् यत् दिवा प्रकाशे निर्दयी हत्यां कृतवन्तौ अभियुक्तौ अपि पुलिसैः गृहीतौ। एतां घटनां कृतवन्तौ अभियुक्तौ द्वौ अपि सूरजपोलक्षेत्रस्य निवासिनः सन्ति, किरायेण गृहे निवसन्ति।
Just the routine qomi thing. Stones pelted at #Udaipur. They will k!ll You, if You protest or protect they will pelt stones. pic.twitter.com/km40wnTZ0a
— AgentVinod (@AgentVinod03) June 28, 2022
राजस्थानस्य मुख्यमन्त्री अशोक गहलोट् इत्यनेन ट्वीट् कृत्वा एतेषां आरोपिणां गृहीतस्य सूचना दत्ता। सीएम गहलोट् इत्यनेन ट्वीट् कृत्वा लिखितम् यत् उदयपुरनगरे युवकस्य हत्यायाः अभियुक्तौ द्वौ अपि राजसमन्दतः गृहीतौ।
After the horror killing, when the police reached to pacify the matter, some group started pelting stones at the police. #Udaipur pic.twitter.com/GiduTDpD5O
— Nikhil Choudhary (@NikhilCh_) June 28, 2022