पार्टी फ़ॉर् फ्रीडम् इत्यस्य संस्थापकः नेदरलैण्ड्देशस्य सांसदः च गिर्ट् वाइल्डर्स् इत्यनेन उदयपुर-नरसंहारस्य घोर-निन्दा कृता अस्ति । दक्षिणपक्षस्य नेता गिर्ट् इत्यनेन कन्हैयायाः कण्ठं खण्डयित्वा हत्यां सर्वाधिकं घृणितम् अपराधम् इति उक्तम्। सः हिन्दुत्वस्य उद्धाराय जिहादीभ्यः आह्वानं कृतवान् अस्ति। गिर्ट् पूर्व भाजपा नेत्री नूपुरशर्मा समर्थकाः सन्ति।
डच सांसद गीर्ट विल्डर्स ने उदयपुर हत्याकांड को लेकर मंगलवार को ट्वीट कर कहा कि भारत को मेरी सलाह है कि उसे असहिष्णु लोगों के प्रति सहिष्णु बनना बंद करना होगा। pic.twitter.com/7QtnRrRyzK
— Gajendra Singh Tomar (@GajendraSTomar) June 29, 2022
ट्वीट् मध्ये गिर्ट् इत्यनेन उक्तं यत् – ‘भारतम्, अहं भवन्तं मित्रत्वेन वदामि, असहिष्णुतां सहिष्णुत्वं त्यजतु।’ जिहादी, आतंकवादी एवं कट्टरपंथी से हिन्दुत्व की रक्षा करें। इस्लामधर्मं शान्तं न कुर्वन्तु अन्यथा मूल्यं दातव्यं भविष्यति। हिन्दुजनानाम् एकस्य नेतारस्य आवश्यकता वर्तते यः तेषां शतप्रतिशतं रक्षणं करोति।
https://t.co/6mfIiRxjLh #netherlands #mp_girt_wilder #condemned_incident_word
— TheDastak24 (Official) (@TheDastak24) June 29, 2022
पूर्वं गिर्ट् इत्यनेन नूपुरशर्मा इत्यस्य समर्थने ट्वीट् कृत्वा उक्तं यत् अतीव हास्यं यत् यदा नूपुरशर्मा सत्यं वदति तदा अरब-इस्लामिक-देशाः क्रुद्धाः भवन्ति। ज्ञातव्यं यत् तस्य अनेकवारं धमकीः प्राप्ताः सन्ति । सः स्वदेशे मस्जिदानां बन्दीकरणमपि आग्रहं कृतवान् आसीत् । गिर्टस्य आलोचकाः तं नेदरलैण्ड्देशस्य डोनाल्ड ट्रम्पः इति वदन्ति ।
#UdaipurHorror : Dutch MP Geert Wilders asks India to stop being tolerant to intolerant #Udaipurincident #GeertWilders #UdaipurTerrorAttack https://t.co/eiMh2UKDAn
— Zee News English (@ZeeNewsEnglish) June 29, 2022
तत् कथयतु राजस्थानस्य उदयपुरनगरे भाजपातः निलम्बितस्य नूपुरशर्मा इत्यस्य समर्थने कतिपयदिनानि पूर्वं सोशल मीडियायां पोस्ट् कृत्वा कन्हैयालालस्य मंगलवासरे दिने उजारे हत्या कृता। आक्रमकः तस्य दुकानं प्रविश्य खड्गेन तं मारितवान् । आक्रमणकारिणः घटनायाः अनन्तरं सामाजिकमाध्यमेषु एकं पोस्ट् कृत्वा अपि हत्यायाः उत्तरदायित्वं स्वीकृतवन्तः।
Appeasing Islam will cost you dearly, Dutch MP Geert Wilders who supported Nupur Sharma amid the international backlash said, commenting on the Udaipur killinghttps://t.co/kDlF7G6TAl
— Hindustan Times (@htTweets) June 29, 2022