नवरात्र हिन्दूधर्मस्य अयं महत्त्वपूर्णः उत्सवः इति मन्यते । अस्मिन् कालखण्डे माँ दुर्गा के नवरूपम् पूजा क्रियते। महत्त्वपूर्णं यत् माँ दुर्गा शक्तिरूपं मन्यते। नवरात्रै देवीदुर्गा भक्त उपवासः तथा पूजनं च सर्वम् वयं कुर्मः। नवरात्रि पर्वं वर्षे चतुर्वारं आगच्छति , यस्मिन् अन्तर्भवति- चैत्र नवरात्रि, शरद नवरात्रि, आषाढ़ गुप्त नवरात्रि च माघ गुप्त नवरात्रि।
पहले गुप्त नवरात्र पर कीजिए मां ज्वाला जी के दर्शन pic.twitter.com/t1YxMpH7kG
— Punjab Kesari-Himachal (@himachalkesari) June 30, 2022
यद्यपि एतेषु सर्वेषु नवरात्रेषु चैत्र च शरद नवरात्रि विशेष महत्त्वम् अस्ति । माघाषाढे च मासे आगमनम् गुप्त नवरात्रि विषये अत्यल्पाः जनाः जानन्ति। गुप्त नवरात्रि माँदुर्गा पूजा गुप्तरूपेण क्रियते। अस्मिन् वर्षे आषाढ़ गुप्त नवरात्रि ३० जून अर्थात् अद्य आरभ्य, यत् ८ जुलाईपर्यन्तं स्थास्यति।
गुप्त नवरात्र के प्रथम दिवस की आरती के दर्शन pic.twitter.com/dMgg42iBJr
— Mahant Surendra Nath (@MahantSurendra) June 30, 2022
ज्ञातुम् आषाढ़ गुप्त नवरात्रि घटस्थापन मुहूर्त:
घटस्थापन मुहूर्तः
– प्रातः ०५:५३ तः प्रातः ०७:०७ पर्यन्तम्
घटस्थापन अभिजित मुहूर्त:
– सायं १२:०६ तः १२:५९ वादनपर्यन्तम्
प्रतिपदा तिथि प्रारम्भ – २९जून, २०२२ प्रातः ०८:२१
प्रतिपदा तिथि समाप्त – ३० जून, 2022 प्रातः १०:४९
Gupt Navratri 2022: Worship Maa Durga with this method on the first day of Gupt Navratri, learn worship material and aarti https://t.co/kNL40jHImu
— Granthshala India (@Granthshalaind) June 30, 2022
आषाढ़ गुप्तनवरात्रि पूजा नियमः ।
आषाढ़ गुप्तनवरात्रि पूजनीयम् गोपनीयं भवति । अस्मिन् काले भवन्तः यथा यथा गुप्तरूपेण पूजां कुर्वन्ति तथा-तथा अधिकं लाभं प्राप्नुवन्ति इति विश्वासः अस्ति । एतादृशे सति एतस्मिन् काले सार्वजनिकरूपेण पूजा न कर्तव्या । गुप्त नवरात्रै तन्त्रमन्त्राभ्यां पूजनं भवति । अस्मिन् कालखण्डे उत्तराभिमुखः मां भगवती पूजा कर्तव्यम् । गुप्तनवरात्रि अन्तरेण १० महाविद्याः पूज्यन्ते । तादृशेषु मनोरथं पूर्णं कर्तुं । अस्मिन् कालखण्डे दुर्गासप्तशती, सिद्धकुञ्जिकास्तोत्रस्य च अवश्यं पाठयन्तु।
Gupt Navratri 2022 Ghatasthapana Muhurat: Today is the first day of Gupt Navratri, do Ghatasthapana in this Muhurta only, only then sadhna will be completed https://t.co/g3xLNC3nf6
— Fast News World (@FastNewsWorld2) June 30, 2022
एतानि मन्त्राणि राशीनुसारेण जपयेत् ।
मेष: राशि – ॐ ह्रीं उमा देवाय नमः, वृषभ: राशि – ॐ क्रं कृ क्रून कालिका देवाय नमः, मिथुन: – ॐ दुं दुर्गायै नमः, कर्क: राशि – ॐ ललिता देवाय नम:, सिंह: राशि – ॐ ऐं महासरस्वती देवाय नमः, कन्या – ॐ शूल धारिणी देवाय नमः, तुला – ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः, वृश्चिक: राशि – ॐ शक्ति रूपाय नमः, धनु: – ॐ ह्रीं स्वच्छ चामुण्डै विचे, मकर: – ॐ पा पार्वती देवाय नमः, कुम्भ: – ॐ पा पार्वती देवाय नमः, मीन: – ॐ श्री ह्रीं श्री दुर्गा देवाय नमः ।
Gupt Navratri 2022: मंगलकारी संयोग में आज से भक्त करेंगे शक्ति की आराधना #GuptNavratri #Indore #IndoreNews #MadhyaPradesh https://t.co/bcdhmgLDKH
— NaiDunia (@Nai_Dunia) June 30, 2022