नवदेहली। नूपुर शर्मा विवाद में कन्हैयालाल की हत्या से समस्त देश को झकझोर दिया है। हत्याराः सम्पूर्णस्य घटनायाः विडियो कृत्वा सामाजिकमाध्यमेषु स्थापितवन्तः। एतस्याः घटनायाः अनन्तरं राजस्थाने तनावस्य वातावरणं वर्तते। सावधानतारूपेण राज्ये २४ घण्टापर्यन्तं अन्तर्जालसेवा स्थगितवती अस्ति।
एतस्य सम्पूर्णस्य प्रकरणस्य अन्वेषणं एनआईए-संस्थायाः कार्यभारं स्वीकृतम् अस्ति । वधसम्बद्धयोः अभियुक्तयोः प्रश्नोत्तरः प्रचलति। अस्मिन् विषये जनानां विभिन्नवर्गेभ्यः प्रतिक्रियाः निरन्तरं भवन्ति । इदानीं उदयपुरस्य नरसंहारस्य विषये केरलस्य राज्यपालः आरिफमोहम्मदखानः प्रतिक्रियाम् अददात्।
एतस्याः घटनायाः निन्दां कुर्वन् आरिफमोहम्मदखानः मदरसासु बालकानां शिक्षाविषये प्रश्नान् उत्थापितवान् अस्ति। सः अवदत्, “प्रश्नः अस्ति यत्, अस्माकं बालकाः निन्दकानां शिरःच्छेदनं कर्तुं शिक्ष्यन्ते वा? मुस्लिम-नियमः कुरानतः न आगच्छति, सः केनचित् मानवेन लिखितः अस्ति, यस्य शिरःच्छेदनस्य नियमः अस्ति तथा च एषः नियमः बालकानां कृते अस्ति। ” इति मदरसे पाठ्यमानः” इति । सः अवदत् यत् वयं लक्षणं दृष्ट्वा चिन्तिताः स्मः, परन्तु तत् गम्भीररोगत्वेन स्वीकुर्वितुं नकारयामः।
उल्लेखनीयम् यत् मरकजी जमीयत अहले हदीस हिंद के मौलाना असगर अली इमाम मेहदी सलाफी उदयपुरनरसंहारस्य दृढतया निन्दां कुरुत। सः जनान् स्वं नियन्त्रयितुं न्यायव्यवस्थां च निर्वाहयितुं आह्वानं कृतवान्। तत्सह, अभियुक्तानां विरुद्धं सर्वकारेण कठोरकार्याणि कर्तव्यानि इति अपि सः आग्रहं कृतवान् । जमीयत उलेमा-ए-हिन्द महासचिव: मौलाना हाकीमुद्दीनकास्मी उदयपुरनरसंहार: उदयपुरनरसंहार: अमानवीय कृत्यइति कथितम् । “कानूनव्यवस्थायाः कृते अतीव भयङ्करम् अस्ति। अस्माकं देशे कानूनम् अस्ति। वयं सर्वदा कानूनग्राहकस्य विरोधी स्मः। एतत् दुःखदं अत्यन्तं निन्दनीयं च। इस्लामस्य विरुद्धम् अस्ति” इति सः अवदत्।
ज्ञातव्यं यत् बुधवासरे अपराह्णे उदयपुरनगरे कन्हैयालालस्य अन्तिमसंस्कारः कृतः। पूर्वं कन्हैयालालस्य पोस्टमार्टम-रिपोर्ट्-मध्ये बहवः आश्चर्यजनकाः सूचना: अभवन् । पोस्टमार्टम रिपोर्ट् इत्यस्य अनुसारं शस्त्रैः कन्हैयालाल इत्यस्य उपरि तीक्ष्णशस्त्रेण २६ प्रहाराः कृताः आसन्। तस्य शरीरे १३ छेदाः आसन्, येषु अधिकांशः कण्ठे एव प्राप्तः । तस्मिन् एव काले शस्त्राणि अपि कन्हैयालालस्य शिरः शरीरात् पृथक् कर्तुं प्रयतन्ते स्म ।