विम्बल्डन् । वर्षस्य तृतीयः ग्राण्डस्लैम् इति विम्बल्डन्-क्रीडाङ्गणे पूर्वविश्वक्रमाङ्कस्य सेरेना विलियम्स इत्यस्याः यात्रायाः समाप्तिः अभवत् । ३६४ दिवसेभ्यः अनन्तरं महिलाएकलक्रीडायां पुनरागमनं कृतवती दिग्गजः प्रथमपरिक्रमे एव पराजितः अभवत् विम्बल्डन्-क्रीडाङ्गणे पदार्पणं कृत्वा विश्वस्य ११५ क्रमाङ्कस्य फ्रांस्-देशस्य हार्मोनी टेन्-क्लबः तां ७-५, १-६, ७-६ (१०-७) इति स्कोरेन पराजितवान् ।
Serena Williams knocked out of #Wimbledon in the 1st round by world #115 Harmony Tan #7NEWS pic.twitter.com/iYmkvHBSQx
— John Casey (@JohnCasey2880) June 28, 2022
सेरेना-क्रीडायां बहु उतार-चढावः आसीत् । कदाचित् सा इव अनुभूतवती यत् सा सर्वथा आकारे नास्ति, यदा तु अनेकवारं सा इव क्रीडति स्म यत् सा स्वस्य २३ तमे ग्राण्डस्लैम् उपाधिं प्राप्तुं प्रचारं कर्तुं गमिष्यति इति सेरेना गतवर्षस्य जूनमासस्य २९ दिनाङ्के विम्बल्डन्-क्रीडाङ्गणे अन्तिम-एकल-क्रीडां कृतवती, परन्तु प्रथमे सेट्-मध्ये एव चोटस्य कारणेन सा क्रीडितुं न शक्नोति स्म ।
Serena Williams is out of Wimbledon after loss to Harmony Tan.https://t.co/6yd7m0ozFu#Tennis #Wimbledon #ESPNCaribbean pic.twitter.com/2sv8tF7Vin
— ESPN Caribbean (@ESPN_Caribbean) June 29, 2022
विम्बल्डन्-क्रीडाङ्गणे सप्तवारं पूर्वविजेता, विश्व-क्रमाङ्कः ११५, फ्रांस्-देशस्य हार्मोनी टेन् विम्बल्डन्-क्रीडाङ्गणे ४० वर्षीयं पदार्पणं कृत्वा प्रथम-परिक्रमे ७-५, १-६, ७-६ (१०-७) इति स्कोरेन विजयं प्राप्तवती पराजितः । त्रयः घण्टाः १४ निमेषाः च यावत् अयं मेलः अभवत् । दश गुरुवासरे द्वितीयपरिक्रमे स्पेनदेशस्य ३२ तमे वरीयतायां सारा सोरिबेस् तोर्मो इत्यस्य सामना करिष्यति, सा प्रथमपरिक्रमे अमेरिकन-क्वालिफायर-क्रीटिका-क्रीस्टीना मेक्हेल्-इत्येतत् ६-२, ६-१ इति स्कोरेन पराजितवती।
French player who knocked Serena Williams out of Wimbledon gets called out by doubles partner she ditched by text just one hour before match https://t.co/Wq1JBexeEh
— How To Finance (@howto_finance) June 29, 2022
प्रथमयोः क्रीडायोः पश्चात् पतित्वा सेरेना सेट् मध्ये पुनरागमनं स्फुरद्भिः रैली इत्यनेन कृतम्, परन्तु तया टेन सेट् जित्वा न रोदितम् द्वितीयसेट् मध्ये सेरेना स्वस्य पुरातनशैलीं दर्शयन् दृढं पुनरागमनं कृतवती । अस्मिन् सेट् मध्ये सः केवलं एकं क्रीडां हारितवान्, सेट् ६-१ इति स्कोरेन जित्वा तृतीयसेट् मध्ये मेलनं कृतवान् । तृतीयसेट् द्वयोः मध्ये कठिनं युद्धं दृष्टवान् तथा च सेट् इत्यस्य परिणामेण टाई-ब्रेकर अभवत् यत्र टेन विजयः अभवत् । सेरेना अवदत्, ‘गतवर्षस्य अपेक्षया मम कृते एषः उत्तमः आरम्भः इति मन्ये।’ यदा सेरेना इत्यनेन पृष्टं यत् एतत् तस्याः करियरस्य अन्तिमः मेलः भविष्यति वा इति तदा सा अवदत् यत् “अद्यापि एषः प्रश्नः एव अस्ति तथा च अहं तस्य उत्तरं दातुं न शक्नोमि यतोहि अहं तस्य विषये न जानामि” इति ।
ICYMI: Twenty-three-time Grand Slam champion Serena Williams fell out of the first round of Wimbledon on Tuesday, her hunt for an all-time record of 24 Grand Slam titles coming to an abrupt halt. https://t.co/qFxtylP8Pi
— The Korea JoongAng Daily (@JoongAngDaily) June 29, 2022
तस्मिन् एव काले २४ वर्षीयः टेन् टीवी-माध्यमेन सेरेना-क्रीडाङ्गणानि पश्यति स्म, सा च प्रथमवारं अस्मिन् स्पर्धायां क्रीडति स्म । सः अवदत् – ‘एषः मम प्रथमः विम्बल्डन् अस्ति। अहं बहु प्रसन्नः अस्मि भव्य उद्घाटन। यदा अहं ड्रॉ दृष्टवान् तदा अहं भीतः अभवम् यतोहि मम प्रथमः समागमः सेरेना इत्यनेन सह आसीत्। सः आख्यायिका अस्ति अहं च तं पूजयामि। अहं चिन्तयन् आसीत् यत् अहं तस्य विरुद्धं कथं क्रीडामि इति। म्याचस्य समये सेरेना इत्यस्याः अग्रजः वीनस् विलियम्सः अतिथिपेटिकायां उपविश्य तस्याः प्रोत्साहनार्थं आसीत् ।
Serena Williams loses at Wimbledon in 1st match in a year – She could not finish the job against an opponent making her #Wimbledon debut and bowed out with a 7-5, 1-6, 7-6 (10-7) loss to 115th-ranked #HarmonyTan of France.#SerenaWilliams #GrandSlamtitles https://t.co/He7qKFxFWY pic.twitter.com/M9qzOutbdv
— Sacramento Observer (@SacObserver) June 29, 2022