March 19, 2024

Month: July 2022

आगता समागता श्रावणस्य पूर्णिमा, श्रावणस्य पूर्णिमा संस्कृतस्य वन्दनम्। अस्य पूर्णिमा दिने संस्कृतदिनमागतं, वन्दनाभिनन्दनं जयतु-जयतु संस्कृतम्॥ आगता समागता……...
– जगदीशडाभी मुम्बई । “लाइगर” चलच्चित्रस्य विज्ञापन पुटकं तथा ‘अकड़ी पकड़ी’ गीतं पश्चाद् लाइगर चलच्चित्रस्य निर्माता गत...
स्नातकोत्तरमहाविद्यालयकोटद्वारस्य शिक्षाशास्त्रविभागस्य असिस्टेंट प्रोफेसर रश्मिबहुखण्डी सम्बोधयन्ती उवाच – जीवने संस्कृतं व्यावहारिकभाषायां अस्ति येन वयं हिंद्याम् अपि संस्कृतस्य...
नवदेहली। देशे सक्रिय-कोरोना-रोगिणां संख्यायाः कारणात् पुनः जनानां चिन्ता उत्पन्ना अस्ति । स्वास्थ्यमन्त्रालयेन रविवासरे (३१ जुलै) प्रकाशितस्य तथ्याङ्कानुसारं...
राजस्थानस्य एकः विडियो सोशल मीडियायां वायरल् भवति, यत् झुंझुनू-मण्डलस्य सराय-ग्रामस्य अस्ति, यस्मिन् मुस्लिम-समुदायस्य सदस्यैः पड़ोसी-हिन्दू-पुरुषस्य गृहे आक्रमणं...
काठमाण्डू । नेपालस्य राजधानी काठमाण्डौ भूकम्पः अनुभूतः अस्ति। अत्र ५.५ परिमाणस्य भूकम्पः अभवत् । राष्ट्रियभूकम्पविज्ञानकेन्द्रेण उक्तं यत्...
अमेरिकीराष्ट्रपतिः जो बाइडेन् पुनः कोरोना संक्रमितः इति ज्ञातम्। एतस्य पुष्टिं कुर्वन् व्हाइट हाउसस्य चिकित्सकः डॉ केविन् ओ’कानर्...
राष्ट्रमण्डलक्रीडा २०२२ तमस्य वर्षस्य द्वितीयदिने शनिवासरे भारतस्य भारोत्तोलकाः भारतस्य नामधेयेन चत्वारि पदकानि प्राप्तवन्तः। भारतीय भारोत्तोलकविन्द्यारानी देवी महिला...
लण्डन् । प्रधानमन्त्रिपदस्य दौडं कुर्वन्तः भारतीयमूलस्य ऋषिसुनकस्य अपेक्षया ब्रिटेनदेशस्य जनाः लिज् ट्रास् इत्यस्य उपरि अधिकं विश्वासं प्रकटितवन्तः।...