मुंबई। बॉलीवुडस्य सुन्दरी अभिनेत्री कियारा आडवाणी तथा अभिनेता वरुण धवनस्य चलच्चित्रं जुग जुग जियो 24 जून दिनाङ्के सिनेमागृहेषु प्रदर्शितम् अस्ति। अद्यकाले बक्स् आफिस इत्यत्र चलच्चित्रं बहु उत्तमं प्रचलति। सम्पूर्णं दलं चलच्चित्रस्य सफलतायाः विषये अतीव उत्साहितः अस्ति।
जुग-जुग जियो की सफलता के बाद वेकेशन मनाने निकलीं कियारा आडवाणी।#JugJuggJeeyo #kiaraadvani #janbhawanatimes@advani_kiarahttps://t.co/xWGYHVxWMP
— Janbhawana Times (@janbhawana) June 30, 2022
चलचित्रस्य सफलतायाः अनन्तरं किआरा अवकाश-उत्सवार्थं बहिः गता अस्ति । अवकाशे गमनस्य चित्रमपि सः सामाजिकमाध्यमेषु साझां कृतवान् अस्ति। यस्मिन् सा विमाने खिडकीपीठे उपविश्य हस्ते रसस्य काचम् अस्ति। चित्रेण सह सः शीर्षके लिखितवान् – अस्य अवकाशस्य बहु आवश्यकता आसीत् ।
जुग-जुग जियो की सफलता के बाद वेकेशन मनाने निकलीं कियारा आडवाणी https://t.co/ut08Mt5RhX
— Saras Janvaad (@SarasJanvaad) June 30, 2022
जुग् जुग् जियो इति चलच्चित्रस्य अर्जनस्य विषये वदन् अपेक्षितरूपेण चलच्चित्रस्य आरम्भः अभवत् तथा च सप्ताहान्ते चलच्चित्रस्य अर्जनस्य उल्लासः पञ्जीकृतः। अस्य चलच्चित्रस्य प्रदर्शनदिने ९.२८ कोटिरूप्यकाणां अर्जनं प्राप्तम् आसीत् । तदनन्तरं सप्ताहान्ते तस्य अर्जनं वर्धितम् अस्ति तथा च शनिवासरे चलच्चित्रेण १२.५५ कोटिरूप्यकाणि अर्जिताः, रविवासरे चलच्चित्रेण १५.१० कोटिरूप्यकाणि अर्जिताः। सोमवासरे अस्य चलच्चित्रस्य प्रायः ४.८० कोटिरूप्यकाणां अर्जनं जातम् आसीत् । अपेक्षा अस्ति यत् द्वितीयसप्ताहस्य समाप्तौ अपि, चलच्चित्रस्य अर्जनस्य वृद्धिः भविष्यति।
चलचित्रस्य कथायाः विषये वदन् एतत् पूर्णं पारिवारिकनाटकम् अस्ति। वरुण धवन, कियारा आडवाणी च अस्मिन् चलच्चित्रे पतिपत्न्याः भूमिकां निर्वहन्ति, अनिलकपूरः, नीतू कपूरः च अस्मिन् चलच्चित्रे वरुणस्य मातापितरौ भूमिकां निर्वहन्ति। पिता पुत्रः च विवाहजीवने सुखी नास्ति, पत्न्याः तलाकं प्राप्तुम् इच्छन्ति इति चलचित्रे दर्शितम् अस्ति । अस्मिन् चलच्चित्रे बहु हास्यं वर्तते यत् प्रेक्षकैः रोचते। अस्मिन् चलच्चित्रे मनीशपौल्, प्रजक्तकोली च प्रमुखभूमिकासु अपि अभिनयम् अकरोत् ।