
बेङ्गलुरु। राष्ट्रमण्डलक्रीडायाः भारतीयपुरुषहॉकीदलस्य पूर्वतयारीशिबिरे शुक्रवासरे कोविड-१९-रोगस्य प्रकोपः अभवत् यदा स्ट्राइकरः गुर्जन्तसिंहः, मुख्यप्रशिक्षकः ग्राहमरीड् च सहिताः पञ्च खिलाडयः कोरोना-रोगेण पोजिटिवः अभवन्। बुधवासरे प्रातःकाले आरटी-पीसीआर परीक्षणं कृतम्। संक्रमिताः जनाः मृदुलक्षणं दर्शयन्ति, अत्र एकान्ते स्थापिताः सन्ति।
Two players, 3 members of Indian men’s hockey team’s support staff test positive for COVID-19 https://t.co/NC1CHVHGF0
— PiPa News (@ThePiPaNews) June 30, 2022
हॉकी इण्डिया इत्यनेन कस्यचित् नामकरणं विना मीडियाविज्ञप्तौ उक्तं यत्, “राष्ट्रमण्डलक्रीडा २०२२ तमस्य वर्षस्य सज्जतां कुर्वन्तः भारतीयपुरुषहॉकीदलस्य द्वौ खिलाडयः, समर्थनकर्मचारिणां त्रयः सदस्याः च कोविड्-१९ सकारात्मकाः इति ज्ञातम्।” एकः दलस्य सूत्रेण उक्तं यत्, “गुर्जन्ट्, ग्राहम रीड् च संक्रमितौ अभवताम्।”
Two players, three support staff members of Indian men's hockey team test positive for Covid-19 🥺
Read Full- https://t.co/Tof7Xklrxa#HockeyIndia #CommonwealthGames2022 #Sports #IndianHockey #Hockey
— Sportz Point (@sportz_point) June 30, 2022
एफआईएच हॉकी प्रो लीग् इत्यस्मिन् बेल्जियम-नेदरलैण्ड्-देशयोः विरुद्धं क्रीडित्वा क्रीडकाः शिबिरं आगच्छन्ति । शिबिरस्य समाप्तिः जुलैमासस्य २३ दिनाङ्के भविष्यति तदनन्तरं बर्मिन्घम् राष्ट्रमण्डलक्रीडायाः कृते दलं प्रस्थास्यति।
Indian men's #hockey team hit by #COVID-19 storm; striker Gurjant, coach Graham Reid test positive#IndiaHockeyTeam https://t.co/MSBgsdpnK0
— Zee News English (@ZeeNewsEnglish) June 30, 2022