
नवदेहली। केन्द्रीय वित्त, कम्पनीकार्य मंत्री निर्मलासीतारमण: च केंद्रीयवाणिज्यउद्योग, उपभोक्ता विषया:, खाद्य, सार्वजनिकवितरण:, वस्त्रमंत्री पीयूषगोयल: सन्निधौ व्यवसाय सुधार कार्य योजना ( बिजनेस रिफॉर्म एक्शन प्लान BRAP) 2020 रिपोर्ट सार्वजनिक कृता। अस्मिन् सः सर्वेषां राज्यानां केन्द्रप्रदेशानां च मूल्याङ्कनार्थं गुजरातराज्यं ‘शीर्षसाधना’ इति स्थानं कृतवान् अस्ति । अस्मिन् प्रतिवेदने ‘टॉप अचीवर्स’ इति वर्गे गुजरातस्य सङ्गमे आन्ध्रप्रदेशः, हरियाणा, कर्नाटकः, पंजाबः, तमिलनाडुः, तेलङ्गाना च राज्यानि सन्ति ।
प्रधानमंत्री मोदी ने नई दिल्ली में उद्यमी भारत कार्यक्रम के अंतर्गत कई योजनाओं और कार्यक्रमों का शुभारंभ किया। राष्ट्रीय एमएसएमई पुरस्कार प्रदान किए
वित्त मंत्री निर्मला सीतारमण ने नई दिल्ली में बिजनेस रिफॉर्म एक्शन प्लान-2020 जारी कियाhttps://t.co/dxPa8ylcvY
— आकाशवाणी समाचार (@AIRNewsHindi) June 30, 2022
आन्ध्रप्रदेशस्य पश्चात् गुजरातस्य द्वितीयस्थाने अस्ति
अस्मिन् प्रतिवेदने प्रतिक्रियावर्गे गुजरातदेशः अपि ९०% स्कोरेन देशे द्वितीयस्थानं प्राप्तवान् अस्ति । अस्मिन् वर्गे आन्ध्रप्रदेशः प्रथमं स्थानं प्राप्तवान् अस्ति । ज्ञातव्यं यत् फीडबैक (Feedback) वर्गे गुजरातदेशे पूर्वक्रमाङ्कनात् ८ स्थानानि कूर्दितानि सन्ति। डीपीआईआईटी इत्यस्य प्रतिक्रिया आधारितप्रक्रिया राज्यैः केन्द्रप्रदेशैः च क्रियमाणानां सुधाराणां कार्यान्वयनस्य गुणवत्तायाः विषये कम्पनीभ्यः प्रतिक्रियां गृह्णाति। उल्लेखितम् गुजरातराज्यं देशस्य द्वयोः राज्ययोः अन्यतमम् अस्ति येषु डीपीआईआईटी-सङ्घस्य ३०१ सुधाराणां कार्यान्वयनस्य शतप्रतिशतम् अनुपालनं कृतम् अस्ति ।
The Department for Promotion of Industry and Internal Trade (DPIIT) released the Business Reforms Action Plan (BRAP) 2020 assessment report on Thursday. Finance Minister Nirmala Sitharaman chaired the event which was attended by Commerce #OmmcomNews https://t.co/N38lpuTAgY
— Ommcom News (@OmmcomNews) June 30, 2022
एतस्याः महत्त्वपूर्णायाः उपलब्धेः विषये टिप्पणीं कुर्वन् गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः अवदत् यत्, “राज्ये व्यापारं सुलभं सुलभं च कर्तुं नियामक-अनुपालन-भारं न्यूनीकर्तुं वयं निरन्तरं प्रयत्नशीलाः स्मः। एतावता वयं 2900 तः अधिकानि अनुपालनानि न्यूनीकृतवन्तः येन राज्ये व्यापारं कर्तुं सुलभता सुगमता च वर्धिता। बीआरएपी 2020 इत्यस्मिन् गुजरातस्य शीर्षसाधनानाम् मध्ये भवितुं शक्यते इति ज्ञायते यत् वयं समीचीनदिशि गच्छामः। आत्मनिर्भरभारतस्य प्रधानमन्त्रिणः संकल्पं साकारयितुं वयं यथाशक्ति प्रयत्नशीलाः स्मः। अस्माकं लक्ष्यम् अस्ति यत् औद्योगिकक्षेत्रे गुजरातं न केवलं देशस्य केन्द्रं अपितु विश्वस्य केन्द्रं करणीयम्।
#Odisha An Achiever Along With 5 Other States
Assessment of States/UTs under Business Reforms Action Plan (BRAP) 2020 Announced
The 5th edition of the BRAP exercise was announced today
Finance minister @nsitharaman released the assessment report of States & UTs today pic.twitter.com/lk8MAwQsSg
— Soumyajit Pattnaik (@soumyajitt) June 30, 2022
मम पक्षतः ‘टीम गुजरात’ इत्यस्मै बहुधा अभिनन्दनानि।
गुजरातसर्वकारः उद्योगक्षेत्रे सुधाराणां प्रति राज्यसर्वकारस्य प्रयत्नानाम् विषये राहुलगुप्ता (आईएएस), उद्योगआयुक्त: वदन् अवदत् यत्, “ईओडीबी रैंकिंग् उपयोक्तृप्रतिक्रियायाः आधारेण भवति तथा च राज्ये सुधारस्य स्थलगतरूपेण कार्यान्वयनम् इति केन्द्रीक्रियते। राज्यसर्वकारेण आवेदकानां आईएफपी विषये निरन्तरं प्रतिक्रियाः प्राप्तुं स्टार रेटिंग् तन्त्रम् आरब्धम् अस्ति। एतत् सर्वकारं उपयोक्तृचिन्तानां सम्बोधनं कर्तुं तथा च विद्यमानप्रणालीषु प्रक्रियासु च सुधारं कर्तुं शक्नोति। अस्माकं प्रयत्नस्य अनुरूपं गुजरातेन बीआरएएफ 2020 इत्यस्मिन् प्रतिक्रियावर्गे 8 स्थानानि कूर्दित्वा द्वितीयं स्थानं सुरक्षितं कृत्वा महती उपलब्धिः कृता अस्ति। अस्मिन् वर्गे वयं ९०% अधिकं स्कोरं प्राप्तवन्तः।
उल्लेखितम् यत् डीपीआईआईटी इत्यनेन बीआरएपी इत्यस्य ५ तमे संस्करणे भारतस्य सर्वेषां राज्यानां केन्द्रप्रदेशानां च ३०१ सुधारबिन्दुषु मूल्याङ्कनं कृतम् अस्ति । अस्मिन् सः निवेशसक्षमकर्तारः, ऑनलाइन-एकल-विण्डो-प्रणाली, श्रम-विनियमन-सक्षमकर्तारः, वाणिज्यिक-विवाद-निराकरणम् इत्यादीनि १५ क्षेत्राणि आच्छादितवान् अस्ति । इतोऽन्यत् बीआरएपी 2020 इत्यस्मिन् प्रथमवारं क्षेत्रवारसुधाराः आरब्धाः सन्ति यस्मिन् 9 प्रमुखक्षेत्रेषु 72 सुधाराः चिह्निताः सन्ति यथा बिजनेस लाइसेन्स, हेल्थ केयर, लीगल मेट्रोलॉजी, सिनेमा हॉल, हॉस्पिटैलिटी, फायर एनओसी, दूरसंचार, मूवी शूटिंग् तथा पर्यटनम् ।