– डॉ. कृष्ण गोपालमिश्र:
विदेशीयशक्तीनां दासत्वात् वयं मुक्ताः सन्तः पञ्चसप्ततिवर्षाणि व्यतीतानि । देशः स्वतन्त्रतायाः अमृतस्य उत्सवे व्यस्तः अस्ति तथा च राष्ट्रविरोधिशक्तयः स्वतन्त्रतायाः नामधेयेन उन्मादः, अग्निप्रहारः, उत्तेजकवाक्पटुता, हिंसा, तोडफोडं च कुर्वन्ति। सामान्यनागरिकाः भीताः सन्ति अपराधीतत्त्वानि निरङ्कुशतां गच्छन्ति च। केषाञ्चन जनानां कृते आन्दोलनानां विरोधानां च नामधेयेन जनसमूहं समाहृत्य जीवनं आहतं विक्षिप्तं च कर्तुं सामान्यं जातम्।
जनसमूहः पुनः पुलिस-प्रशासनात् न भयं करोति, कानूनस्य चिन्तां न करोति, दण्डस्य चिन्तां न करोति यतोहि हिंसायां, अग्निप्रकोपेषु, विध्वंसेषु च प्रवृत्तः जनसमूहः जानाति यत् एतेषां आपराधिककार्याणां दण्डार्थं संवैधानिकप्रक्रिया एवम् अस्ति बृहत् विपक्षनेतारः तस्य पार्श्वे स्थातुं प्राप्नुवन्ति तथा च निम्नन्यायालयात् सर्वोच्चन्यायालयपर्यन्तं बृहत् वकिलाः तस्य सुरक्षायाः कृते कठिनतया तिष्ठन्ति तस्य हितस्य रक्षणं च कुर्वन्ति।
जेएनयू ‘भारत तेरे तुक्दे होङ्गे’ इत्यादीन् राष्ट्रविरोधिनारान् उत्थापयन्तः, दिल्ली-नगरस्य जहांगीरपुरी-क्षेत्रे उपद्रवकारिणां अवैध-निर्माणं ध्वस्तं कर्तुं सर्वकारस्य अभियानं विफलं कृतवन्तः कानून-पालकानां समर्थने स्थितानां बृहत्-नेतृणां कार्याणि सर्वोच्च-न्यायालये एतत् तथ्यं चुनौतीं दत्त्वा दूरं व्याख्यायते। यदा अस्य उन्मत्तजनसमूहस्य पृष्ठभूमितः शीर्षनेतृत्वं, विधिविरोधिप्रचारस्य अनुभविनो खिलाडयः, विदेशेषु दूरं दूरं कार्यं कुर्वन्तः अनामिकाः आर्थिकशक्तयः च पूर्णबलेन भवन्ति तदा प्रतिकूलस्थितिं दूरीकर्तुं अधिकं कठिनं भवति।
हिंसक-आन्दोलन-बलेन देशस्य निर्वाचितस्य संवैधानिक-लोकतान्त्रिक-केन्द्र-सर्वकारस्य, राज्य-सर्वकारस्य च निर्णयान् विपर्ययितुं एषः खतरनाकः क्रीडा, देशस्य प्रगति-शान्ति-सुरक्षा-योः कृते यथावत् खतरा वर्तते, तथैव विपक्ष-राजनेतानां कृते अपि तथैव अशुभः अस्ति तथा च… विनाशकारी अस्ति यतोहि यदि ते भविष्ये निर्वाचनेषु सत्तां प्राप्नुवन्ति तर्हि स एव हिंसकः जनसमूहः तेषां राजनीतिमार्गं अवरुद्धं करिष्यति ततः तेषां कृते लोकतान्त्रिकमूल्यानां संरक्षणं कठिनं भविष्यति। अतः हिंसक-आन्दोलनानि प्रेरयितुं, दङ्गान् प्रेरयितुं न कस्यचित् हिताय भवति – न शासकपक्षस्य, न विपक्षस्य न च जनस्य। अधुना एषः भयङ्करः क्रीडा अवश्यमेव स्थगितव्यः।
एकं पुरातनं चलचित्रगीतं ‘पिबानां पेयस्य बहाना आवश्यकी’ इति। अद्यत्वे अस्माकं देशे हिंसक-हिंसक-आन्दोलनानां सन्दर्भे अपि एतदेव सत्यं सिद्धं भवति । एकेन वा अन्येन कारणेन प्रतिदिनं हिंसकाः विरोधाः भवन्ति। कदाचित् राजनैतिकदलस्य शक्तिं प्रदर्शयन्त्याः सभायाः नामधेयेन, कदाचित् अन्यस्य कस्यापि आग्रहस्य आरक्षणस्य वा पूर्तये वा, कदाचित् एन.आर.सी , आन्दोलनस्य विरुद्धं जनसमूहः समागतः।सा विनाशस्य विषये नग्नं नृत्यं कुर्वती अस्ति।
प्रत्येकं जनसमूहः केचन निर्दोषान् मारयति, केचन पुलिस-अधिकारिणः आहताः भवन्ति, ततः पुलिसैः ध्वजयात्राः बहिः निष्कासिताः, प्राथमिक-प्रस्तावनाः पञ्जीकृताः भवन्ति, कानूनस्य गतिः मन्दः भवति तथा च तावत्पर्यन्तं केन्द्रीयं वा राज्यसर्वकारं वा परिवर्तयति चेत् प्रकरणाः निवृत्ताः भवन्ति। प्रायः अपराधिनः अपराधं कृत्वा अपि दण्डं न प्राप्नुवन्ति । एतादृशेषु परिस्थितिषु जनसमूहं सङ्गृह्य स्वनिहितहितार्थं देशस्य विरुद्धं प्रभावी शस्त्ररूपेण तस्य उपयोगः राष्ट्रविरोधिविरोधी सत्ताशक्तिभ्यः अधिकं सुलभं भवति एतेषां कारणानां कारणात् एते हिंसकाः प्रदर्शनाः निरन्तरं वर्धन्ते, ते वर्धन्ते। यदि कालेन कठोरपरिहाराः न क्रियन्ते तर्हि तेषां नियन्त्रणं कठिनतरं भविष्यति ।
अस्माकं संवैधानिकव्यवस्थायां सर्वेषां स्वमतं प्रकटयितुं समानाधिकारः अस्ति, परन्तु मनमानेन कार्येण मिथ्यावाक्यानि कर्तुं परेषां भावनां क्षतिं कर्तुं च कस्यचित् अनुमतिः नास्ति। शुक्रवासरस्य नमाजस्य अनन्तरं देशस्य अनेकस्थानेषु हिंसकविरोधस्य कारणेन भाजपाप्रवक्तुः नूपुरशर्मा इत्यस्य वक्तव्यमपि विचारणीयम्।
यदि नुपुरशर्मा हजरत मुहम्मदस्य कस्यचित् सम्प्रदायविशेषस्य जनानां भावनां आहतं कृत्वा तस्य विरुद्धं कल्पितं मिथ्यावचनं वदन् तस्य विरुद्धं न्यायिकं कार्यवाही कर्तव्या, परन्तु यदि तेन केवलं किमपि तथ्यं पुनः प्रदर्शितम् इस्लामिकपवित्रग्रन्थेषु उक्तं, तदा एतावत् किमर्थं कोलाहलः? किं सम्प्रदायविशेषस्य स्वग्रन्थेषु उक्ततथ्येषु श्रद्धा विश्वासश्च न भवति ? तत्सम्बद्धेषु मूलप्राचीनग्रन्थेषु यथा वर्णितं तथा स्वीकारणीयम् ।
अतएव नुपुरशर्मा इत्यस्य कथनस्य के के स्रोताः सन्ति तथा च तेषां स्रोतानां सत्यत्वं विश्वसनीयता च का इति चर्चाविषयः भवेत् ? सत्यं न बहिः आनयित्वा केवलं हिंसकप्रदर्शनानि कृत्वा जनजीवनं बाधितुं किमपि न भवति अपितु अद्यतनस्य एकविंशतिशतकस्य सभ्यसमाजस्य शिरसि कलङ्कः एव। एतत् केवलं आन्दोलनकारिणां बौद्धिकदिवालिया इति वक्तुं शक्यते।
इदमपि अतीव रोचकः दुःखदः विषयः अस्ति यत् कस्यचित् सम्प्रदायविशेषस्य जनाः, येषां धार्मिकभावनाः आहताः भवन्ति, ते यदा कदापि हिंसकप्रदर्शनेषु बहिः आगच्छन्ति तदा ते समाजस्य अन्यसम्प्रदायस्य भावनाभिः सह क्रीडन्ति एव। रांचीनगरे हिंसकजनसमूहानां परिहाराय स्थले एव तैनातानां पुलिसकर्मणां, पत्रकाराः, अन्ये च धार्मिकजनाः मुख्यमार्गे स्थिते महावीरमन्दिरे आश्रयं गृहीत्वा स्वप्राणान् रक्षितवान्, ततः दुष्टैः बन्दद्वारे मन्दिरस्य छतौ च शिलापातेन महावीरमन्दिरस्य क्षतिः कृता .
महावीरमन्दिरस्य उपरि अस्य आक्रमणस्य कारणेन अस्मिन् मन्दिरे सम्बद्धानां जनानां भावनाः आहताः न अभवन् वा ? 1000 वर्षाणाम् अधिककालात् भारतस्य पूजास्थानानि नाशयन्ती कट्टरपंथी मानसिकता, तेषां मूर्तिनाशं कुर्वती, तेषां अश्लीलचित्रं चिह्नित्वा सर्वथा अपमानं कृत्वा गर्वं करोति इति कियत् विडम्बनम्।अर्थात् सा अवतरति अन्यैः धार्मिकैः स्वस्य भविष्यद्वादिना विषये किमपि वदन् एव हिंसा।
स्वस्य महापुरुषस्य, स्वस्य पूजास्थानस्य, स्वसंस्कृतेः च आदरस्य अत्यन्तं जागरूकः अयं समुदायः अन्यधर्मानाम् अपि आदरं शिक्षितुम् अर्हति, अन्यथा ते अन्यपक्षस्य अग्निना अपि तप्ताः भवितुम् अर्हन्ति । शिवाजी क्रोध: औरङ्गजेबस्य अधिकारं दुर्बलं कृत्वा तं विनाशं प्रति धक्कायिष्यति। अनेकमाध्यममार्गेषु प्रसारिताः तथाकथितविमर्शानां एतादृशाः कार्यक्रमाः अपि गम्भीरचिन्ताविषयः अस्ति। धर्म इत्यादिषु एतादृशेषु अत्यन्तं संवेदनशीलेषु विषयेषु ये प्रशासनिक-न्यायिक-स्तरयोः विचाराधीनाः सन्ति, तेषां टीआरपी-वर्धनार्थं एतादृशानां वादविवादानाम् आयोजनं तेषां कृते लाभप्रदं भवितुम् अर्हति, परन्तु जनसमूहे किमपि सकारात्मकं प्रभावं न करोति यतोहि निष्कर्षहीनः अन्तः भवति एतेषां चर्चानां किञ्चित् दह्यते।प्रश्नं त्यजति ।
न किमपि सार्थकं समाधानं ददाति। यस्मात् धर्मात् राजनैतिकदलात् वा आगतः तस्य प्रवक्ता सर्वथा स्वपक्षस्य समर्थनं करिष्यति इति सर्वे जानन्ति। सत्य-असत्ययोः दूरं गत्वा एते विवादाः वादसाहाय्येन उपस्थापिताः सत्याम् आनयनस्य स्थाने अधिकानि दुर्धारणानि सृजन्ति । सामन्तयुगे एतानि वादविवादघटनानि यथा फेजन्-बटेरः, मुर्गयुद्धप्रदर्शनानि च समयस्य श्रमस्य च अपव्ययः एव भवन्ति तथा च जनसमूहे वैरभावं जनयन्ति, अतः तेषां आवश्यकता अपि विचारणीयविषयः अस्ति नूपुरशर्मा इत्यस्य कथनं तस्मात् उत्पद्यमानः कोलाहलः च अस्मिन् दिशि गम्भीरविचारस्य आवश्यकता वर्तते। यदि एषः वादविवादः न स्यात् तर्हि अनावश्यकः कोलाहलः न स्यात् ।
एतादृशाः हिंसक-हिंसक-प्रदर्शनानि अपि आतङ्कस्य एकं रूपं भवन्ति, ये समाजे प्रशासने च अनुचितं दबावं दत्त्वा स्वस्य विषयं ज्ञातुं प्रयतन्ते |. लोकतान्त्रिकव्यवस्थायां एतादृशाः दबावाः स्वीकुर्वितुं न शक्यन्ते, न च ते कर्तव्याः यतोहि ते राज्यशक्तेः दुर्बलतां प्रकाशयन्ति, दबावं प्रदर्शयन्तः अलोकतान्त्रिकशक्तयः मनोबलं वर्धयन्ति च। कृषिविधेयकस्य विरोधे गणतन्त्रदिने लालकिले तथाकथितकृषकाणां भयंकरं खलिस्तानी पृथक्तावादी प्रदर्शनं, शाहीनबागप्रदर्शनं, कोविड-१९-काले चिकित्सकानाम्, परिचारिकाणां च उपरि कतिपयेषु बस्तीनां जनानां कृते शिलाप्रहारः, कदा च the riots broke out.पुलिसबलस्य उपरि आक्रमणानि लोकतन्त्रस्य आकाशे भ्रमन्तः कृष्णमेघान् दर्शयन्ति।
सबका साथः, सबका विकासः च इति नारेण सर्वेभ्यः समानरूपेण निःशुल्कभोजनं, आवासं इत्यादीनि सुविधानि वितरन् सर्वकारः अद्यापि सर्वेषां विश्वासं प्राप्तुं असफलः अस्ति यतोहि हैदराबादतः ओवैसी, कश्मीर उपत्यकातः महबूबा मुफ्ती इत्यादयः नेतारः अद्यापि प्रयतन्ते समुदायविशेषस्य समर्थनं कुर्वन्तु।दुष्टतायां प्रवृत्ताः। परिस्थितयः विषमाः सन्ति। देशः अघोषितं अराजकं आपत्कालं प्रति गच्छति। राजनेतारः स्वस्वपक्षस्य हितं मनसि कृत्वा निर्णयं कुर्वन्ति। अतः अस्माकं नागरिकानां दायित्वम् अस्ति यत् राजनीतिः तस्य च नेतारः वर्गधर्मादिपङ्क्तौ विभक्ताः भवन्ति, देशहिताय निर्णयान् कृत्वा स्वदेशस्य शरीरं रक्तं न पातयितव्याः तथाकथितानां अपराधचित्तानां नेताराणां हस्ते शस्त्रं भूत्वा। राष्ट्र की एकता, अखंडता एवं स्वायत्तता के लिए समर्पित रहें।