भुवनेश्वरः । पुरी स्थित भगवान जगन्नाथ मंदिरे विश्वप्रसिद्धः जगन्नाथ रथ यात्रा शुक्रवासरे आरब्धम्। भगवतः रथस्य दर्शनार्थं लक्षशः भक्ताः बड्डण्डं प्राप्नुवन्ति। सर्वप्रथमम् चक्रधारी सुदर्शन, माता सुभद्रा देवदलान् रथं स्थापना कृतवान्,तत्पश्चात् तलाध्वजरथमारुह्य भगवान् बलभद्रः । ज्येष्ठभ्रातृभगिनी च सारथित्वात् परं जगन्नाथः अपि रथं नन्दिघोषं आरुह्य गतः । त्रयः देवाः पहाण्डीनीत्या रथेषु आरुह्य आसन्।
World famous Jagannath Yatra is a great event for devotees of ”भगवान जगन्नाथ" is Shrikrushna. Puri is one of the places among the 4 famous pilgrim places Char Dham.Not only from Bharat but devotees from all over the world rush to attend this #RathaYatra
श्री जगन्नाथ रथ यात्रा 🙏 pic.twitter.com/O7wjAOK7GN
— सावरकर अजय कुमार झा 🚩भगवाधारी ब्राह्मण🚩 (@___AjaykuReal__) July 1, 2022
मन्दिरम् भगवान जगन्नाथ श्रीकृष्ण रूपेण उपविष्टाः सन्ति। प्रतिवर्षम् आषाढमासे अमावास्यानन्तरं तस्य रथयात्रायाः निष्कासनं भवति । भगवान जगन्नाथ सह तस्य भ्राता बलभद्रः (बलरामः) भगिनी सुभद्रा अपि अत्र उपविष्टाः सन्ति। एताः त्रयाणां प्रतिमाः काष्ठनिर्मिताः । एताः मूर्तयः न पूज्यन्ते। एतानि केवलं भक्तानां दर्शनार्थमेव स्थापितानि भवन्ति। एताः मूर्तयः रूपान्तरं कुर्वन्ति एव इति मन्यते । जगन्नाथः रथ यात्रा समारोप: १२ जुले भविष्यति।
‼️ जय जगन्नाथ‼️
May Sri Jagannath Ji, Subhadra Maiyaa and
Balbhadra ji bless us with Prosperity and Happiness 🙏🏻The blessings of श्री जगन्नाथ जी always filled joy & power in life. #जय_जगन्नाथ 🙏🏻#RathYatra #rathyatra2022 #JaiJagannatha#रथयात्रा #रथयात्रा2022 #रथ_यात्रा pic.twitter.com/pkg51m4nKW
— Dilip Rao G Shetty ✪ (@DilipRaoG) July 1, 2022
इदं पुरीमन्दिरं सतयुगे राजा इन्द्रद्युम् इत्यनेन निर्मितम् । अस्य मन्दिरस्य प्रारम्भिकं प्रमाणं महाभारतस्य वनपर्वणि प्राप्यते । वर्तमानं मन्दिरं ७ शताब्द्यां निर्मितम् आसीत् । ११७४ तमे वर्षे ओडिशा-राज्यस्य शासकः अनङ्ग भीमदेवः अस्य मन्दिरस्य जीर्णोद्धारं कृतवान् । मुख्यमन्दिरस्य समीपे प्रायः ३० लघु-बृहत्-मन्दिराणि सन्ति । भगवान जगन्नाथ रथयात्रायै रथाः पुण्येन नीमकाष्ठात् ।
Lord #Jagannath rides on a chariot to go to his aunt's house
Together with elder brother Balaram ji sister Subhadra#JagannathRathYatra #JagannathTemple #JagannathRathYatra_2022 #जगन्नाथ_रथयात्रा #जय_जगन्नाथ #जय_जगन्नाथ 🙏 pic.twitter.com/qEQtRCMHLh— Santosh Sagar (@santoshsaagr) July 1, 2022
नखकण्टकधातुश्च रथनिर्माणे । मन्दिरस्योपरि स्थापितः रक्तध्वजः सदा वातस्य विपरीतदिशि विस्फुरति । प्रतिदिनं सायं मन्दिरस्य उपरि स्थापितं ध्वजं मानवेन उल्टावरोहणं परिवर्तयति। एतत् मन्दिरं चतुर्लक्षवर्गफीट् क्षेत्रे विस्तृतम् अस्ति । अस्य ऊर्ध्वता प्रायः २१४ पादपर्यन्तं भवति । मन्दिरस्य गुम्बजस्य छाया न भवति । समीपे स्थित्वा मन्दिरस्य गुम्बजं न दृश्यते । मन्दिरस्य उपरि स्थितं सुदर्शनचक्रं पुरीयां कस्मात् अपि स्थानात् द्रष्टुं शक्यते । नीलचक्र इत्यपि कथ्यते । अष्टधातोः निर्मितम् अस्ति ।
There was an influx of devotees in the #RathYatra of Lord #Jagannath#JagannathYatra #jagannathpuri #JagannathRathYatra2022 #RathYatra2022 #जय_जगन्नाथ #जगन्नाथ_रथयात्रा 🙏 pic.twitter.com/2rg6hiVIah
— Santosh Sagar (@santoshsaagr) July 1, 2022
रथयात्रा मन्दिरं त्यक्त्वा गुण्डिजामन्दिरं प्राप्नोति। गुण्डिच मार्जन परम्परानुसारम् रथयात्रा द्वारा पूर्वदिने भक्ताः गुण्डिचमन्दिरं शुद्धजलेन प्रक्षाल्य स्वच्छं कुर्वन्ति । अयम् परम्परा गुण्डिचा मार्जन परम्परा इति । जगन्नाथमन्दिरस्य सिंहद्वारे प्रथमे सोपानप्रवेशे समुद्रस्य कोऽपि शब्दः न श्रूयते । मन्दिरात् निर्गतमात्रेण एषः शब्दः श्रूयते । ब्रह्म च स्कन्दपुराणानुसारं देव अत्र विष्णु पुरुषोत्तम: नीलमधवावतारं कृत्वा शबरगोत्रस्य परमपूज्यदेवता अभवत् ।
Warm greetings to all Hindus on the auspicious occasion of Shri Jagannath Rath Yatra, may jagannath bless you.
Good afternoon everyone.
Have a blessed day ahead.#जगन्नाथ_रथयात्रा #JagannathRathYatra pic.twitter.com/RZdC4AWqow— प्रदीप तोमर (वीर भोग्या वसुन्धरा 🗡️) (@tomar_pradeep_7) July 1, 2022
स्कन्दपुराण अनुसारे पुरी दक्षिणे शङ्ख इव पञ्च कोस अर्थात् १६ कि.मी. क्षेत्रे प्रसारितः अस्ति। अस्मिन् मन्दिरेभगवान् श्रीकृष्णः बलरामः सुभद्रः असमाप्तशिल्पानि उपविष्टानि सन्ति। एतेषां प्रतिमानां अपूर्णानां काष्ठनिर्मितानां च पृष्ठतः राजा इन्द्रद्युम् तस्य पत्नी गुण्डिचा च इति दीर्घकथा अस्ति । भगवान् जगन्नाथमन्दिरस्य पाकशालायाः आरम्भः ११ शताब्द्यां राजा इन्द्रवर्मस्य समये अभवत् । विश्वस्य प्राचीनतमं पाकशाला इति मन्यते । अस्मिन् पाकशालायां प्रतिदिनं प्रायः एकलक्षजनानाम् कृते। अन्नं पच्यते ।
जय जगत्तनाथ स्वामी🙏🌹🙏
#हैदराबाद में भव्य रूप से जगह- जगह निकाली जा रही है जगत्तनाथ स्वामी की रथ यात्रा में इस दास को भी कुकटपल्ली इस्कॉन की भव्य रथ यात्रा शामिल होने का सौभाग्य प्राप्त हुआ है ।।👌🌹🌹 pic.twitter.com/aOaCMoef9j— जयपाल नयाल सनातनी (@jaypalsingh15) July 1, 2022
ईश्वरः प्रतिदिनं षड्गुणं भोगं गृह्णाति। अत्र प्रायः ५०० पाककर्तारः ३०० सहकारिभिः सह भगवान् जगन्नाथस्य प्रसादं सज्जीकरोति । अत्र एकदा भोगः सज्जीकृतः भवति तदा सर्वे घटाः भग्नाः भवन्ति अग्रिमे समये ईश्वरस्य भोगः नवीनपात्रेषु निर्मितः भवति। ईश्वरस्य भोगः ७०० लघु-बृहत् मृत्तिका-घटेषु निर्मितः भवति । भगवान जगन्नाथ भोगः २४० चुल्हेषु निर्मितः भवति ।
जय जगदीश
आज की रथयात्रा का दर्शन कर लीजिए दोस्तों।श्री जगन्नाथ धाम से🙏#रथयात्रा2022 pic.twitter.com/P5uw7mTFFi
— कालुराम चौधरी 🌹🇮🇳 🕉️📿🌹 (@KrChoud42412520) July 1, 2022