नवदेहली। मणिपुरे कतिपयदिनानि यावत् अविरामं वर्षा भवति इति कारणेन भूस्खलनस्य घटनाः प्रमुखतया आगच्छन्ति। नोनीमण्डलस्य तुपुलरेलस्थानकस्य समीपे बुधवासरे रात्रौ १०७ प्रादेशिकसेनाशिबिरं भूस्खलनस्य नियन्त्रणे अभवत्। अस्य दुर्घटनानन्तरं दशकशः जवानाः मृत्तिकायां दफनानि अभवन् ।
55 Territorial Army Jawans and labourers had gone missing due to landslide near Tupul Railway station in Noney district of Manipur. 13 evacuated safely. 7 dead bodies recovered. Full scale Rescue ops are underway by Assam Rifles, Indian Army, NDRF and district administration. pic.twitter.com/LseKLlU5pS
— Aditya Raj Kaul (@AdityaRajKaul) June 30, 2022
नोनी इत्यस्य डीजीपी पी डोङ्गेलः बुधवासरे अवदत् यत् मलिनमण्डपात् २३ जनाः उद्धारिताः सन्ति। तेषु १४ जनाः मृताः सन्ति । कियन्तः जनाः दफनानि सन्ति इति न पुष्टिः, परन्तु एतावता ग्रामवासिनः, सेना, रेलवे कर्मचारिणः, मजदूराः च सहिताः ६० जनाः फसन्ति इति आशङ्का वर्तते।
मणिपुर में हुए भीषण भूस्खलन में अब तक 14 लोगों की मौत, करीब 60 लोग लापता, रेस्क्यू ऑपरेशन जारी #Manipur #ManipurLandslidehttps://t.co/Dd0tSHrcQ5
— DNA Hindi (@DnaHindi) July 1, 2022
प्रधानमन्त्री मोदी गुरुवासरे मणिपुरस्य मुख्यमन्त्री बीरेनसिंहेन सह वार्तालापं कृत्वा स्थितिविषये पृष्ट्वा केन्द्रात् सर्वसम्भवं साहाय्यं आश्वासितवान्। इस दुर्घटना के सम्बन्ध में बीरेन सिंह आपत्कालीन बैठक आहूत।
Spoke to Manipur CM Shri @NBirenSingh Ji and reviewed the situation due to a tragic landslide. Assured all possible support from the Centre. I pray for the safety of all those affected.
My thoughts are with the bereaved families. May the injured recover soon.
— Narendra Modi (@narendramodi) June 30, 2022
सामान्यजनाः अपि अन्त्येष्टिः भयभीताः आसन्
आहतस्य चिकित्सां कर्तुं सेना चिकित्साइकाई मध्ये नोनी अन्तः आनयत् । भूस्खलनस्य कारणेन इजै-नद्याः प्रवाहः प्रभावितः अस्ति । इयं नदी तामेङ्गलोङ्ग-मण्डलेषु, नोनी-मण्डलेषु च प्रवहति । समाचारानुसारं केचन नागरिकाः अपि मलिनमण्डपस्य अधः फसन्ति इति आशङ्का वर्तते।
🧵 Shocking landslide in Noney District in Manipur
My heart goes out to the victims
As of now, it is reported that 20 people are missing. Relief work is on, despite bad weather. Salute the volunteers pic.twitter.com/qrZV2magNc
— SS Kim (@KimHaokipINC) June 30, 2022
एकः अधिकारी अवदत् यत् उद्धार-कार्यक्रमे दुर्गतेः कारणेन समस्याः सन्ति। सेनायाः हेलिकॉप्टराः अपि तत्र प्राप्ताः सन्ति । जिला प्रशासनेन् समीपस्थेभ्यः ग्रामजनेभ्यः सावधानतां कृत्वा शीघ्रं स्थानं रिक्तं कर्तुं सल्लाहपत्रं निर्गतम् अस्ति।इजाईनदी मलिनतायाः कारणेन अवरुद्धा इति सल्लाहपत्रे उक्तम् अस्ति। यस्य कारणात् एकस्मिन् स्थाने जलस्य कटनेन जलबन्धसदृशी स्थितिः निर्मितवती अस्ति । यदि भग्नं भवति तर्हि नीचक्षेत्रेषु अधिकः विनाशः भवितुम् अर्हति ।
Search ops in #Tupul, #Manipur
continues.13Territorial Army prsnl & 5
civilian have been safely rescued,
while mortal remains of 9 Territorial
Army persnl & 1 civilian have been
recovered.10 columns have been
pressed into the search operation
Search for 21 missing #Army prsnl on. pic.twitter.com/tBGHyawmfI— Manish Prasad (@manishindiatv) July 1, 2022
मणिपुर:, असम: सहितायअविरामवृष्ट्या अनेकेषु ईशान्यराज्येषु जलप्रलयस्य स्थितिः निर्मितवती अस्ति । अविरामवृष्ट्या अनेकेषु ईशान्यराज्येषु जलप्रलयस्य स्थितिः निर्मितवती अस्ति ।असमदेशे अद्यावधि १० दिवसेषु १३५ जनाः मृताः, लक्षशः जनाः प्रभाविताः सन्ति । एकस्मिन् समये मौसमविभाग: अनुसारे अरुणाचल प्रदेश, असम, मणिपुर एवं सिक्किम राज्या: भविष्येऽपि वर्षणस्य सम्भावना वर्तते।
Landslide in Manipur leaves 7 dead, 40 others missing
Track latest news updates here https://t.co/kQqqZbTTOE pic.twitter.com/S0jxbqn5PH— Economic Times (@EconomicTimes) June 30, 2022