
जयपुर:। राजस्थानस्य गृहराज्यमन्त्री राजेन्द्र यादवः, पुलिसमहानिदेशकः एम.एल.लाथरः च दावान् कृतवन्तौ यत् मंगलवासरे उदयपुरनगरे कन्हैयालालतेली इत्यस्य हत्यायां गृहीतानाम् अभियुक्तानां पाकिस्तानसम्बन्धः चर्चायां आगतः।
Riyaz and Gaus, both the accused in Udaipur Kanhaiyalal murder case, were sent to jail after good care by the police!
#Udaipur #UdaipurHorror
#JusticeForKanhaiyaLal #HinduLivesMatters pic.twitter.com/NwxqUFk2XR— Madhav Singh 💙 (@Send4Singh) June 30, 2022
पुलिस महानिदेशकः लाथरः अवदत् यत् प्रारम्भिकपरीक्षायां ज्ञातं यत् हत्यायां सम्बद्धः एकः अभियुक्तः घौस मोहम्मदः २०१४ तमे वर्षे कराचीनगरं गतः आसीत्, तस्य दावत-ए-इस्लामी-सङ्गठनेन सह सम्बन्धः आसीत्।
#Rajasthan – पुलिस ने आरोपियों को गिरफ्तार कर उनके अंतरराष्ट्रीय सम्बन्धों का भी पता लगाया है।
एनआईए दोषियों को एक महीने में सजा दिलाए, हम उनका सहयोग पूरा सहयोग करेंगे, मैं इस मामले को फास्ट ट्रैक में ले जाने की अपील करता हूं – मुख्यमंत्री अशोक गहलोत #UdaipurHorror pic.twitter.com/iPNdjYWkAO
— Hindusthan Samachar News Agency (@hsnews1948) June 30, 2022
गृहराज्यमन्त्री राजेन्द्र यादवः अपि एतस्य पुष्टिं कृत्वा अवदत् यत् एषः विषयः द्वयोः समुदाययोः मध्ये युद्धस्य विषये नास्ति, अपितु आतङ्कवादीघटनायाः विषये अस्ति। द्वयोः अभियुक्तयोः एकः घौस मोहम्मदः २०१४-१५ तमे वर्षे कराचीनगरं ४५ दिवसानां प्रशिक्षणम् आनयत् । २०१८-१९ तमे वर्षे अपि घौस् मोहम्मदः अरबदेशेषु गतः आसीत् तथा च गतवर्षे नेपालदेशे अपि तस्य स्थानं प्रकाशितम् अस्ति। सः अवदत् यत् अस्य प्रकरणस्य अन्वेषणं आतङ्कवादीनां घटनानां अन्वेषणं कृत्वा राष्ट्रिय-अनुसन्धान-संस्थायाः क्रियते।
#Rajasthan – उदयपुर में कन्हैया की तालिबानी तरीके से की गई हत्या के विरोध में सर्व हिन्दू समाज की मौन हुंकार।
हत्यारों को फांसी की मांग, हजारों की संख्या में निकला मार्च, मेवाड़ के संत समाज ने किया नेतृत्व।#UdaipurHorror #UdaipurTalibaniHatya #Udaipurincident pic.twitter.com/RglasoiXKk
— Hindusthan Samachar News Agency (@hsnews1948) June 30, 2022
Udaipur Murder Case Big Disclosure In Kanhaiya Lal Murder Case Ann https://t.co/iBcggBgbc0
— TIMES18 (@TIMES18News) June 30, 2022
प्रारम्भिकजागृतेन ज्ञातं यत् एतां घटनां कृत्वा अभियुक्तौ घौसमोहम्मदः रियाजमोहम्मदः च पाकिस्ताने उपविष्टैः जनानां सह निरन्तरं सम्पर्कं कुर्वन्तौ आस्ताम्, उभौ पाकिस्तानस्य अर्धदर्जनाधिकसङ्ख्यानां विषये निरन्तरं वार्तालापं कुर्वन्तौ आस्ताम्। यादवः अवदत् यत् एसआइटी-पुलिस-द्वारा प्रदत्तानां सूचनानां अनुसारं राजस्थाने द्वयोः अपि अभियुक्तयोः अन्यसम्बन्धः अस्ति इति संभावना वर्तते। एतादृशे परिस्थितौ अन्ये केचन जनाः अपि अन्वेषणसंस्थानां रडारे सन्ति ।
#Uttarpradesh : लखनऊ में बजरंग दल के कार्यकर्ताओं ने राजस्थान, उदयपुर हत्याकांड के विरोध में किया प्रदर्शन।#UdaipurHorror @BajrangDalOrg pic.twitter.com/CYPDJ6EaVL
— Hindusthan Samachar News Agency (@hsnews1948) June 30, 2022
सः कथयति यत् उदयपुरनगरे एषा घटना विदेशेषु उपविष्टैः आतङ्कवादीभिः अस्माकं शान्तिं दूषयितुं हिन्दुमुस्लिमयोः मध्ये दङ्गान् जनयितुं च सुनियोजितं षड्यंत्रम् आसीत्। यादवः उक्तवान् यत् एषा घटना आकस्मिकघटना इति कारणेन बुद्धिविफलता इति न गणयितुं शक्यते। गृहराज्यमन्त्री यादवः अवदत् यत् राजस्थानस्य मृत्तिकायां कृतस्य अस्य जघन्यस्य अपराधस्य दण्डः फाँसी इत्यस्मात् न्यूनः न भविष्यति।
मोहम्मद ज़ुबैर जैसे लोग भारत में तालिबानी माहौल पैदा करना चाहते हैं!ऐसा करके वो पैगंबर मोहम्मद साहब के साथ पुरे इस्लाम को बदनाम कर रहे हैं!
इन्हें डर है कि भारत का मुसलमान शिक्षित हो गया तो इनके लिए पत्थरबाज़ी कौन करेगा!– मौलाना हबीब हैदर(इस्लामिक स्काॅलर व शिया धर्मगुरू)
— Panchjanya (@epanchjanya) June 30, 2022
कन्हैया के दोनों हत्यारे कोर्ट में पेश : 14 दिन न्यायिक हिरासत, NIA ने टेररिस्ट कनेक्शन को लेकर दिया बड़ा बयान#udaipurnews #KanhaiyaLal #UdaipurMurderCase https://t.co/ZTscEKoHsK
— Asianetnews Hindi (@AsianetNewsHN) June 30, 2022