
भारतीय जनता पार्टी निलम्बित प्रवक्ता नूपुर शर्मा कथने सर्वोच्चन्यायालयेन अतीव कठोरस्थितिः दर्शिता अस्ति। सर्वोच्चन्यायालयेन अतीव प्रबलं टिप्पणी कृता यत् नूपुरशर्मा इत्यस्य वक्तव्यं उत्तेजकं आसीत्। नुपुरशर्मा टीवी-माध्यमेन गत्वा देशात् क्षमायाचना कर्तव्या आसीत्। सर्वोच्चन्यायालयेन उक्तं यत् नुपुरेण विक्षोभजनकं वक्तव्यं दत्तम्। न्यायालयेन उक्तं यत् नुपुरेन कैमरे क्षमायाचनं कर्तव्यम् आसीत्। न्यायालयेन कष्टप्रदं टिप्पणी कृता यत् पक्षस्य प्रवक्ता इति कारणेन तस्मै किमपि वक्तुं अनुज्ञापत्रं न ददाति।
"What is the business of the TV channel to discuss the matter which is sub-judice, except to promote an agenda?", Supreme Court says while hearing Nupur Sharma's plea to club FIRs over remarks on Prophet Muhammed.#NupurSharma #SupremeCourt pic.twitter.com/S4qFNfQGZW
— Live Law (@LiveLawIndia) July 1, 2022
सर्वोच्चन्यायालय: निलंबित भाजपानेता नूपुरशर्मा तस्मिन् याचिकायां शृण्वन् आसीत्, यस्मिन् नूपुर विरुद्धम् प्राथमिकी स्थानान्तरणस्य आग्रहः आसीत् । अस्मिन् समये न्यायालयेन उक्तं यत् नूपुरशर्मा इत्यस्याः टिप्पणीः “विक्षोभजनकाः” सन्ति। तेषां तादृशानि टिप्पण्यानि किमर्थं करणीयम् ? यदा नुपुरस्य वकिलः अवदत् यत् सः स्वस्य टिप्पणीयाः कृते क्षमायाचनां कृत्वा वक्तव्यं प्रत्याहरितवान्। एतदर्थं न्यायालयः अवदत् यत् सः टीवी-माध्यमेन गत्वा देशात् क्षमायाचना कर्तव्या आसीत्।
Supreme Court rejects Nupur Sharma's plea to club all FIRs.
They blame her for the Rioting by Muslims.
This is atrocious. Judiciary could not protect Kamlesh Tiwari and now they want Nupur to die?
Urge @rashtrapatibhvn to intervene and ask the Judiciary to grow a brain.
— Jayess (@Sootradhar) July 1, 2022
सर्वोच्चन्यायालयेन अपि उक्तं यत् नूपुरशर्मा इत्यनेन वक्तव्यं निवृत्त्यर्थं बहुकालं गृहीतं तथा च सशर्तं कृतवान् यत् यदि भावनाः आहताः भवन्ति तर्हि अहं वक्तव्यं निवृत्तं करोमि। न्यायालयेन उक्तं यत् ते सर्वथा धार्मिकजनाः न सन्ति, ते प्रेरयितुं वक्तव्यं ददति। सर्वोच्चन्यायालयेन नूपुरशर्मायाचिकायाः विषये उक्तं यत्, “एषा याचिका तस्याः दम्भस्य स्मरणं करोति यत् देशस्य न्यायाधीशाः तस्याः कृते अतिलघुः सन्ति।”
— भड़ास!!! (@Bhadaaas) July 1, 2022
सर्वोच्चन्यायालयेन नूपुरशर्मायाः याचिकायाः श्रवणं कुर्वन् उक्तं यत् एजेण्डा-प्रचारं विहाय न्यायालये उपन्यायम् इति विषये टीवी-चैनलस्य चर्चां कृत्वा किं प्रयोजनम्? सर्वोच्चन्यायालयेन नूपुरशर्मा इत्यस्याः टिप्पण्याः विषये उक्तं यत्, “यदि भवान् कस्यचित् पक्षस्य प्रवक्ता अस्ति तर्हि एतादृशं वार्तालापं कर्तुं अनुज्ञापत्रं नास्ति।” शीर्षन्यायालयेन उक्तं यत्, “यदि टीवी-विमर्शस्य दुरुपयोगः अभवत् तर्हि नूपुर-नगरं प्रथमं एंकर-विरुद्धं प्राथमिकी-प्रकरणं दातव्यम् आसीत्” इति ।
Impeachment of these 2 judges should be done.
It will be the first since the transfer of Power from British Crown to British loyalist Nehru Family.
They're not fit to deliver Justice.#impeachShariaJudges
— ࿗ Durvasa ࿗ (@brahmit_Aatma) July 1, 2022
याचिकायाः विषये सुनवायीकाले नूपुरशर्मायाः वरिष्ठसल्लाहकारः मनिन्दरसिंहः अवदत् यत्, “सा अन्येन वादविवादकेन प्रेरिता आसीत्।” एतदर्थं न्यायाधीशः कान्तः अवदत् यत्, “नूपुरेन यथा सम्पूर्णे देशे भावनाः प्रेरिताः, तथैव देशे यत् भवति तस्य उत्तरदायी एषा एव महिला अस्ति।” अनुसूचितजातिः नूपुरशर्माविषये अप्रसन्नतां प्रकटितवती यत् तया तस्याः वाक्पटुतायाः च कारणेन समग्रं देशं अग्निः प्रज्वलितः इति। उदयपुरनगरे घटितस्य दुर्भाग्यस्य घटनायाः कारणं तस्य क्रोधः एव अस्ति।
"She threatened the security of the whole country and she should apologize for it" says the Supreme court on Nupur Sharma's statement !
The supreme court just gave a clean chit to all the Islamic radicals to continue with their terror activities ! Kudos 👏 #Hypocrisy
— Malhar Pandey (@malhar_pandey) July 1, 2022
सर्वोच्चन्यायालयेन नूपुरशर्मा इत्यस्य याचिकायाः श्रवणं न कृतम्। याचिकायां आग्रहः कृतः यत् देशे सर्वत्र पञ्जीकृताः सर्वे प्रकरणाः दिल्लीं प्रति स्थानान्तरिताः भवेयुः। परन्तु सर्वोच्चन्यायालयः प्रकरणस्य श्रवणं कर्तुं न अस्वीकृतवान् । तदनन्तरं नूपुरशर्मा सर्वोच्चन्यायालयात् स्वस्य याचिकाम् अपहृतवती ।
for Moplah MusIims to burn houses of Hindus in 1921, or Bengali MusIims to kill Hindus on direct action day…Or all the IsIamic terrorist activities in the entire world…
— Malhar Pandey (@malhar_pandey) July 1, 2022
उल्लेखनीयम् यत् नूपुरशर्मा अधिवक्ता अधुना विषयः देहलीन्यायालये गमिष्यति। श्रवणकाले सर्वोच्चन्यायालयेन नूपुरशर्मा विषये अतीव कठोरं वृत्तिः दर्शिता अस्ति। न्यायालयेन उक्तं यत् यदा भवन्तः कस्यचित् विरुद्धं शिकायतां दास्यन्ति तदा सः व्यक्तिः गृहीतः भवति, परन्तु भवतः वर्चस्वं दर्शयन् भवन्तं (नुपुरं) स्पर्शं कर्तुं कोऽपि साहसं न करोति।
This also means nuisance value is very important. Hindus should learn and create some nuisance when something similar happens and then everyone will take them seriously .
— Rakesh Patil (@PatilRakesh85) July 1, 2022