-बाइडेन् अवदत् – वयं युक्रेनदेशेन सह एव तिष्ठामः
रूस-युक्रेन-देशयोः युद्धं विगतचतुर्मासेभ्यः प्रचलति। युक्रेनदेशे रूसदेशः निरन्तरं आक्रामकं वृत्तिम् आचरति। एतेषु दिनेषु रूसदेशेन युक्रेनदेशस्य नगरं नगरं नाशितम् । कोटिशो जनाः युक्रेनदेशात् निर्गन्तुं बाध्यन्ते स्म । युक्रेनदेशस्य अनेकनगरेषु रूसदेशेन नियन्त्रणं कृतम् । एतावपि द्वयोः देशयोः युद्धं निरन्तरं वर्तते । युक्रेनदेशे सैन्यकेन्द्राणि लक्ष्यं कृत्वा रूसदेशः निरन्तरं वर्तते।
Ukraine will receive:
– 600 tanks
– 500 artillery systems
– 600 000 shells
– 140 000 anti-tank weaponsSpeaking on the final day of the NATO summit, Biden revealed that the U.S.has gathered a coalition of 50+ countries to donate new weapons to Ukraine. pic.twitter.com/76EG7Prb9I
— Visegrád 24 (@visegrad24) June 30, 2022
युक्रेनदेशः अमेरिकादेशात् मित्रराष्ट्रेभ्यः च रूसदेशस्य विरुद्धं कार्यवाहीम् अङ्गीकृत्य निरन्तरं आग्रहं कुर्वन् आसीत् । युक्रेनदेशे अपि रूसदेशस्य तुलने सैन्यशस्त्राणां महती अभावः अस्ति । एतदपि युक्रेनदेशस्य सेना रूसदेशस्य आक्रमणस्य दृढतया सम्मुखीभवति । इदानीं गुरुवासरे नाटो-शिखरसम्मेलनस्य अन्तिमदिने अमेरिकी-राष्ट्रपतिः जो बाइडेन् उक्तवान् यत् तस्य प्रशासनं शीघ्रमेव युक्रेन-देशाय ८० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां सुरक्षा-सहायतां दास्यति यत् रूस-देशस्य आक्रामकतायाः विरुद्धं युद्धं कर्तुं शक्नोति।
Biden admits he only cares about Ukraine defeating Russia—not Americans struggling to afford record-breaking gas prices.
America last.pic.twitter.com/61wYd43c2J
— Julia 🇺🇸 (@Jules31415) June 30, 2022
बाइडेन् इत्यनेन उक्तं यत् नूतनसहायतायां उन्नतवायुरक्षाप्रणाल्याः, काउण्टरबैटरीरडारः, उच्चगतिशीलता तोपचालकरोकेटप्रणाल्याः अथवा हिमार्स् इत्यस्य अतिरिक्तगोलाबारूदः भविष्यति, यत् प्रशासनेन पूर्वमेव युक्रेनदेशाय प्रेषितम् अस्ति। आगामिदिनेषु तस्य प्रशासनेन औपचारिकरूपेण एतस्य संकुलस्य विस्तारः भविष्यति इति बाइडेन् अवदत्।
Who knew Russia & Ukraine were so vital to America's economy? I was always told we hardly do ANY trading with them. Now 55 Billion dollars later they're essential to our economy.
Lies Lies Lies, it's all we get. pic.twitter.com/3YBtOkX8FI— Epsteins Sheet (@JerseyJoe1234) June 30, 2022
सः मैड्रिड्-नगरे नाटो-शिखरसम्मेलनस्य अन्ते एकस्मिन् संवाददातृसम्मेलने एतत् अवदत् । नवीनतमः सहायतायाः दौरः अमेरिकीकाङ्ग्रेसेन गतमासे पारितस्य सुरक्षा-आर्थिक-सहायतायाः ४० अरब-डॉलर्-रूप्यकाणां संकुलस्य भागः अस्ति । बाइडेन इत्यनेन अस्मिन् संकुले हस्ताक्षरं कृतम् अस्ति।
वयं युक्रेनदेशेन सह तिष्ठामः – जो बाइडेन्
अमेरिकनजनाः अधिकं गैसमूल्यं दातुं सज्जाः भवेयुः इति अपि बाइडेन् अवदत्। “विश्वस्य कृते एषा सुकुमारः स्थितिः अस्ति” इति मैड्रिड्-नगरे नाटो-शिखरसम्मेलनस्य अन्तिमदिने एकस्मिन् संवाददातासम्मेलने बाइडेन् युक्रेन-देशस्य कृते स्वस्य दीर्घकालीनसमर्थनस्य विषये बलं दत्त्वा अवदत् यत्, “वयं युक्रेन-देशेन सह एव तिष्ठामः” इति ‘ इति ।
यूक्रेन को अमेरिकी सुरक्षा सहायता में तेज़ी@StateDept pic.twitter.com/Rnh5OwqU9D
— USA HindiMein (@USAHindiMein) January 26, 2022
स्वीडेनदेशः ४९ मिलियन डॉलरं सहायतां दास्यति
अपरपक्षे स्वीडेन्देशे युक्रेनदेशाय सैन्यशस्त्राणि प्रदातुं तस्य साहाय्यार्थं चर्चा कृता अस्ति। नाटो-सङ्घस्य शिखरसम्मेलने स्वीडेन्-देशेन गुरुवासरे उक्तं यत्, यथा अनुरोधितं तथा यूक्रेन-देशाय टङ्क-विरोधी-शस्त्राणि, मित्र-शस्त्राणि, सुरङ्ग-निष्कासनं वा विनाश-उपकरणं च सहितं अतिरिक्त-सैन्य-सहायतां प्रेषयितुं योजना अस्ति स्वीडेन्देशेन युक्रेनदेशाय प्रदत्तं सैन्यसाहाय्यं प्रायः ४९ मिलियन डॉलरं भवति ।
What you don't get to know from WION and other mainstream media houses covering Russia Ukraine crisis, G-7 nonsense and NATO summit. Pro Russian and anti G-7 protests in Germany calling America the aggressor and Ukraine that started the conflict. pic.twitter.com/Etaw622K5z
— Abhijeet Tripathi (@AbhiNationalist) June 29, 2022