-कन्हैलालहत्याप्रकरणे पुलिसाय महती सफलता प्राप्ता अस्ति।
जयपुर:। राजस्थान पुलिस चित्तौड़गढस्य त्रयः अभियुक्ताः गृहीताः सन्ति। उदयपुरस्य टेलर कन्हैयालाल-हत्या-प्रकरणस्य अन्वेषणं कुर्वन् एनआईए-संस्था अस्मिन् प्रकरणे नूतनं प्रकटीकरणं कृतवती अस्ति । एनआईए इत्यस्य प्रश्नोत्तरेण ज्ञातं यत् अस्मिन् हत्यायां मोहम्मदघौस्, रियाज इत्येतयोः अतिरिक्तं कुलम् पञ्च जनाः सम्मिलिताः आसन्। टेलर कन्हैयाला इत्यस्य हत्या पूर्णयोजनया कृता । तस्मिन् एव काले घटनायाः समये किमपि उपद्रवः न भवेत् इति बैकअप योजना अपि कृता, यस्मिन् त्रयः जनाः सम्मिलिताः आसन् ।
3 more accused arrested from Chittorgarh in Kanhaiyalal murder case, were involved in backup plan https://t.co/y1zPIlTBEr
— Current Needs (@current_needs) July 2, 2022
कन्हैयालाल-हत्या-प्रकरणस्य अन्वेषणं कुर्वन् एनआईए-संस्था मुख्य-आरोपिणः मोहम्मद-घौस्-इत्येतयोः रियाजस्य द्वौ सहकारिणौ मोसिन्-आसिफ्-इत्येतयोः च गृहीत्वा प्रश्नोत्तरं कृतवान् तौ एनआईए-दलेन अवदन् यत् हत्यायाः अनन्तरं मोहम्मदघौस-रियाजयोः सुरक्षितमार्गं दातुं बैकअप-योजना अपि सज्जा अस्ति। अस्मिन् बैकअप योजनायां त्रयः जनाः सम्मिलिताः आसन् । योजनानुसारं मोसिन् तस्य सहचरः आसिफः च कन्हैयालालस्य दुकानात् किञ्चित् दूरं स्थितौ आस्ताम्। तस्मिन् एव काले तस्य अन्यः सहचरः स्कूटीयाने समीपे एव उपस्थितः आसीत् ।
कन्हैयालाल हत्याकांड में चितौड़गढ़ से 3 और आरोपी गिरफ्तार, बैकअप प्लान में थे शामिल – https://t.co/wOMtlsKVvw
— CGWALL (@cg_wall) July 2, 2022
मोसिन्, आसिफः च अन्वेषणदले अवदन् यत् ते योजनां कुर्वन्ति यत्, यदि कन्हैयालालस्य वधस्य अनन्तरं गौस्, रियाज च केनचित् कारणेन गृहीतौ भवतः, तर्हि एतेषां त्रयाणां कार्यम् अस्ति यत् तान् ततः बहिः आनयितुं शक्नुवन्ति। तेषां खड्गाः अपि आसन्, ते जनसमूहस्य आक्रमणेन तान् तारयिष्यन्ति स्म। कन्हैयाला इत्यस्य हत्यायां सम्बद्धौ हत्यारान् मोहम्मदघौसः, रियाजः च पुलिसैः पूर्वमेव गृहीतः अस्ति। तस्मिन् एव काले एतस्य प्रकरणस्य अन्वेषणं कुर्वन् एनआईए-दलेन तस्य द्वौ सहकारिणौ मोसिन्, आसिफ् च अपि गृहीतौ अस्ति ।
#kanhaiyalalcase हत्याकांड के दोनों मुख्य आरोपी रियाज और गौस मोहम्मद को हाई सिक्योरिटी जेल अजमेर से एनआईए जयपुर ले जा रही है।#NIA
— Hindusthan Samachar News Agency (@hsnews1948) July 2, 2022
उल्लेखनीयं यत् जूनमासस्य २८ दिनाङ्के स्वस्य दुकाने प्रवेशं कृत्वा टेलर कन्हैयालालस्य हत्या मोहम्मद रियाजः, घौस मोहम्मदः च तीक्ष्णशस्त्रैः कण्ठं च्छिन्द्य कृतवन्तौ हत्याराः कन्हैयालालस्य हत्यायाः विडियो सामाजिकमाध्यमेषु अपलोड् कृतवन्तः। सः इस्लामधर्मस्य अपमानस्य प्रतिकारार्थं एतत् घटनां कृतवान् इति भिडियो सह सन्देशम् अपि प्रकाशितवान् यस्मिन् सः दृष्टः। परन्तु राजस्थानपुलिसद्वारा उभौ अपि गृहीतौ। एनआईए अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति, यस्मिन् राजस्थानपुलिसस्य आतङ्कवादविरोधीदलः तेषां अन्वेषणकार्य्ये साहाय्यं कुर्वन् अस्ति।
Riyaz and Gaus, both the accused in Udaipur Kanhaiyalal murder case, were sent to jail after good care by the police!
#Udaipur #UdaipurHorror
#JusticeForKanhaiyaLal #HinduLivesMatters pic.twitter.com/NwxqUFk2XR— Madhav Singh 💙 (@Send4Singh) June 30, 2022