मुंबई। अम्रावती रसायनशास्त्रज्ञस्य वधस्य ‘मास्टर माइंड’ नागपुरे गृहीतः अस्ति। एतेन सह महाराष्ट्रपुलिसस्य महती सफलता प्राप्ता अस्ति। महाराष्ट्रपुलिसः अवदत् यत् हत्यायाः मास्टरमाइण्डस्य नाम इरफानखानः अस्ति। इर्फानखानः अमरावतीनगरे रहबर इति नाम्ना एनजीओ चालयति ।
#maharashtra– अमरावती के उमेश कोल्हे हत्याकांड में एक और व्यक्ति को किया गया गिरफ्तार।
इस मामले में अब तक कुल छह लोग हो चुके हैं गिरफ्तार।#maharashtracrime#maharashtrapolice
— Hindusthan Samachar News Agency (@hsnews1948) July 2, 2022
सूचनानुसारं तस्य आज्ञानुसारं रसायनशास्त्रज्ञस्य वधस्य सम्पूर्णा योजना कृता आसीत् । एतावता इरफानसहिताः ७ अभियुक्ताः गृहीताः सन्ति। मीडिया-सञ्चारमाध्यमेषु उक्तं यत् इर्फान् एव उमेशस्य वधार्थं जनान् प्रेरयति स्म । पुलिसस्य अनुसारं गृहीतः अभियुक्तः इरफान खानः रसायनशास्त्रज्ञस्य उमेशस्य वधस्य योजनां कृतवान् आसीत्। सः अभियुक्तान् वधार्थं अपि प्रेरितवान् आसीत् ।
Massive breakthrough in Amravati murder case. @saurabhv99 gets you the details.#Amravati #news @snehamordani pic.twitter.com/DIK3mFEc3E
— IndiaToday (@IndiaToday) July 2, 2022
ज्ञातव्यं यत् २१ जून दिनाङ्के महाराष्ट्रस्य अमरावतीनगरे रसायनशास्त्रज्ञः उमेशः छूरेण प्रहारं कृतवान् । रात्रौ सः दुकानं पिधाय द्विचक्रिकया गृहं प्रत्यागच्छति स्म, तस्मिन् काले जनाः द्विचक्रिकायाः प्रश्ने तस्य कण्ठं विदारयन्ति स्म। नूपुरशर्मा इत्यस्य समर्थने पदं लिखित्वा रसायनशास्त्रज्ञस्य हत्या कृता इति अपि पुलिसेन स्वीकृतम्। अमित मेडिकल इति नाम्ना अमरावतीनगरे औषधालयं चालयन् ५४ वर्षीयः उमेश कोल्हे २१ जून दिनाङ्के रात्रौ गृहं गच्छन् आसीत्।
#Amravati murder case | My brother forwarded some messages about Nupur Sharma in some Whatsapp groups but we're not able to understand why was he killed because of these forwarded messages?, says Mahesh Kolhe, victim's brother.#ITVideo pic.twitter.com/BogeDmWpqr
— IndiaToday (@IndiaToday) July 2, 2022
अस्मिन् कालखण्डे द्वितीये (बाईके) वाहने तस्य पुत्रः संकटः, पुत्री वैष्णवी च उपस्थितौ आस्ताम्। ततः आक्रमणकारिणः पृष्ठतः उमेशस्य कण्ठे छूरेण कृतवन्तः। अस्मिन् घटनायां सः गम्भीररूपेण घातितः अभवत् । उमेशस्य पुत्रः, स्नुषः च तं क्षतस्थितौ चिकित्सालयं नीतवन्तौ, परन्तु वैद्याः तं मृतः इति घोषितवन्तः।
The sixth accuse arrested in the #UmeshKolhe murder case is Dr Yusuf Khan.
He is a Doctor while Umesh Kolhe was running a business of medical & pharmacy in Amravati, Maharashtra— Organiser Weekly (@eOrganiser) July 2, 2022
अस्मिन् प्रकरणे मास्टरमाइण्ड् सहितं ७ जनाः अधुना यावत् पुलिसैः गृहीताः सन्ति। २५ जून दिनाङ्के उमेशहत्याप्रकरणे अब्दुल तौफिक (२४), शोएब खान (२२), अतीब रशीद (२२) च गृहीतवान् । तस्मिन् एव काले अन्ये अपि अभियुक्ताः अपि गृहीताः सन्ति। एतावता ७ अभियुक्ताः गृहीताः सन्ति।
महाराष्ट्र के अमरावती में उदयपुर जैसी घटना, जांच के लिए पहुंची NIA की टीम@pratimamishra04 https://t.co/p8nVQWGCTx #Murder #UdaipurMurderCase #Amravati #Udaipur #NIA #Maharashtra pic.twitter.com/x9PsvwRrtp
— ABP News (@ABPNews) July 2, 2022
अन्वेषणेन ज्ञातं यत् उमेश कोल्हे इत्यनेन नुपुरशर्मा इत्यस्य समर्थने व्हाट्सएप् इत्यत्र एकं पोस्ट् स्थापितं आसीत्। इदमपि कथ्यते यत् सः भूलतः मुस्लिमसदस्यैः सह एकस्मिन् समूहे सन्देशं स्थापितवान्, अस्मिन् समूहे तस्य ग्राहकाः अपि आसन् । तस्मिन् एव काले एकः गृहीतः अभियुक्तः वदति यत् सः नबी इत्यस्य अपमानं कृतवान् अतः सः म्रियताम् इति। अधुना यावत् पुलिसैः सप्त अभियुक्ताः गृहीताः।
महाराष्ट्र के अमरावती में उदयपुर जैसी घटना, 22 जून को 50 साल के शख्स की गला काट कर हत्या कर दी गई थी,पुलिस के मुताबिक पीड़ित शख्स मेडिकल स्टोर चलाता है उसने फेसबुक पर नुपुर के समर्थन में पोस्ट लिखा था, पुलिस ने तब मामला दबा दिया था, NIA की एक टीम अमरावती पहुँची. #UdaipurHorror
— Vikas Bhadauria (@vikasbha) July 2, 2022