वाशिङ्गटनम्। चीनदेशे उइघुर-मुस्लिम-जनानाम् शोषणं बहु प्रचलति । यद्यपि एतस्य विषये बहुवारं वार्ता प्रकाशिता अस्ति, परन्तु अधुना तस्य ठोससूचना प्राप्ता अस्ति। चीनीयनिरोधशिबिरेभ्यः लीक्कृते दस्तावेजे ज्ञायते यत् चीनसर्वकारः उयघुरमुस्लिमविरुद्धं नरसंहारं अपराधं च कर्तुं योजनां करोति।
एते दस्तावेजाः झिन्जियाङ्ग-उइघुर-बहुमतक्षेत्रे शिविरात् प्राप्ताः सन्ति । पुलिस-सञ्चिकायाः दस्तावेजानां लीक्-करणानन्तरं चीन-देशस्य स्तम्भः उजागरितः अस्ति । तस्मिन् एव काले रेडियो फ्री एशिया इत्यनेन २० सहस्राधिकानां उइघुर-मुस्लिम-जनानाम् निरोधस्य विषये अपि सूचना दत्ता अस्ति । एतेषु लीक्कृतेषु दस्तावेजेषु न केवलं उइघुरमुस्लिम-अत्याचारस्य विषये सूचना प्राप्ता, अपितु झिन्जियाङ्ग-उइघुर-क्षेत्रे चीनस्य साम्यवादी-पक्षस्य पूर्वसचिवस्य चेन् क्वाङ्गुओ इत्यस्य भाषणं अपि प्राप्तम्। यस्मिन् सः कथयन् दृश्यते यत् चीनसर्वकारेण उइघुरमुस्लिमजनसङ्ख्यायाः उन्मूलनार्थं कथं योजना आसीत्।
There is it’s just more about Uyghur ethnicity/identity and chinas plans in East Turkestan than about them being Muslim. China has a long history of persecuting minorities esp in their “autonomous regions” like inner Mongolia and Tibet. It’s not unusual for china to do https://t.co/TGgv54lRkG
— سليمان (@khnsoli) July 1, 2022
चीनसर्वकारः झिन्जियाङ्गनगरे अपराधिनां निवारणाय प्रबलतया कार्यं कुर्वन् अस्ति। पूर्वसचिवः चेन् क्वाङ्गुओ स्वभाषणे उइघुरमुस्लिमान् शत्रुवर्गः इति वर्णितवान् तथा च राष्ट्रपति शी जिनपिङ्गस्य झिन्जियाङ्ग-राज्यस्य शासनस्य रणनीतिः अपि उल्लेखितवान्। पुलिस-सञ्चिकाभ्यः लीक्-कृतदस्तावेजानां अनुसारं चीन-सर्वकारः उइघुर-मुस्लिम-जनाः अपि आतङ्कवादस्य, हिंसायाः, इस्लामिक-क्रियाकलापानाम् अतिवादस्य च प्रवणाः इति मन्यते चीनदेशे उइघुर-मुस्लिम-जनाः सर्वाधिकं उत्पीडिताः सन्ति । तेषां अधिकाराः उल्लङ्घिताः भवन्ति।
यदा संयुक्तराष्ट्रसङ्घस्य मानवअधिकारप्रमुखी मिशेल बैचेलेट् चीनदेशं गता तदा सा उइघुरमुस्लिमैः सह एकं क्षेत्रं अपि गतवती । ततः सः निर्गते वक्तव्ये अवदत् यत् चीनदेशस्य केषाञ्चन नीतीनां पुनर्विचारस्य आवश्यकता वर्तते। मानवअधिकारसम्बद्धे चीनदेशस्य नकारात्मकप्रतिबिम्बं न भवेत् इति अस्मिन् विषये कार्यं कर्तुं आवश्यकता वर्तते इति अपि बोधितम्। पूर्वं संयुक्तराष्ट्रसङ्घेन चीनदेशस्य आलोचनां कृत्वा विज्ञप्तौ उक्तं यत् उइघुरमुस्लिमजनाः तत्र मनमानेन निरुद्धाः सन्ति, ते कार्यं कर्तुं बाध्यन्ते। चीनदेशेन झिन्जियाङ्ग-नगरे १६ सहस्राधिकानि मस्जिदानि नष्टानि इति अपि आरोपः कृतः अस्ति।