-कोटिजनाः प्रभाविताः
गुवाहाटी। असमदेशे जलप्रलयेन कोलाहलः जातः। अत्र दिने दिने स्थितिः दुर्गतिम् अवाप्नोति। आकाशात् वर्षा आपदः एतावता १७३ जनानां प्राणान् गतवान् अस्ति। यत्र ३० मण्डलेषु प्रायः २९ लक्षजनसंख्या संकटग्रस्ता अस्ति । अन्तिमे दिने अर्थात् शुक्रवासरे जलप्रलयेन १४ अधिकाः जनाः मृताः। सर्वाधिकं दुर्गतिः काचारमण्डले अस्ति, यत्र सिलचरनगरस्य बहवः भागाः जले डुबन्तः सन्ति। जीवनम् अतीव व्यस्तं जातम्। अन्नपानोदकमपि जनाः व्याकुलाः अभवन् ।
The flood situation in #Assam worsened on Friday as 14 more people lost their lives in the state in the past 24 hours. #AssamFloods https://t.co/ahcY77ZTde
— TIMES NOW (@TimesNow) July 2, 2022
असम राज्य आपदा प्रबंधन प्राधिकरण उक्तवान् यत् शुक्रवासरे काचार: जिला०६, नागांव: ०३, बरपेटा ०२ च करीमगंज, कोकराझार: एवं लखीमपुरम् एक:-एक: जना: मृता सन्ति। ब्रह्मपुत्र, बेकी, कोपिली, बराक, कुशियारा इत्यादयः नद्यः संकटचिह्नात् उपरि प्रवहन्ति, यद्यपि अधुना अधिकांशः नद्यः निवृत्ताः सन्ति ।
While an absurd BJP govt was busy arranging boarding nd lodging for d newly bought MLAs in flood affected Assam, @khalsaaid_india is on d job.#AssamFloods2022 pic.twitter.com/EDVlxewoih
— DBS (He/Him/His) (@DaraBhupendra) July 1, 2022
असमे मुख्यमंत्री हिमन्तविश्व: सरमा द्वारा काचार जिलायाम् जलप्रलयेन प्राणान् गतानां २४ जनानां मध्ये १० जनानां परिवारेभ्यः ४-४ लक्षरूप्यकाणि वितरितानि। एतेन सह सीएम हिमन्तः विध्वस्तस्य बेथुकुण्डी-जलबन्धस्य अपि दर्शनं कृतवान् ।
6 children among 14 die in Assam floods in last 24 hours
Fourteen more people lost their lives in Assam in the last 24 hours taking the flood and landslide toll to 173. The deceased include six children. pic.twitter.com/k9E9G7q27o— GUWAHATI METRO TIMES (@guwahati_m_time) July 1, 2022
इतर जलबन्धस्य भङ्गकारणात् सिलचारनगरे विनाशः अभवत् । अस्मिन् पृष्टवान् उपायान् जलप्रलयनिबन्धनम् । सीएम उक्तवान् यत् अधुना जलप्रलयसम्बद्धा स्थितिः क्रमेण सुधरति।८८ राजस्वविभागानाम् अन्तर्गताः २४५० ग्रामाः जलप्रलयेन प्रभाविताः, ३,०३,४८४ जनाः ५६३ राहतशिबिरेषु आश्रयं गृहीतवन्तः।
Assam CM Dr @himantabiswa himself leading from the front in evacuation and inspection of the flood-affected areas & addressing people's grievances in the State. Home Minister @AmitShah Ji has deployed all the resources to help the State. @narendramodi govt stands with NE people. pic.twitter.com/2OQqGE5Xox
— Kiren Rijiju (@KirenRijiju) June 27, 2022
काचारस्य १४ लक्षजनसंख्या आपदस्य ग्रस्ता अस्ति । तत्सङ्गमे नागांव-बर्पेटा-मण्डलेषु अपि दुर्गतिः अभवत् । असमदेशे जलप्रलयेन १७ तटबन्धाः भङ्गिताः सन्ति। यदा तु ४८६ मार्गाः १४ सेतुः च क्षतिग्रस्ताः अभवन् । ६३३१४.७५ हेक्टेयरस्य सस्यक्षेत्रं डुबितम् अस्ति ।