काबुल:। अफगानिस्तानस्य राजधानीयां हिंसक-अशान्ति-ग्रस्तस्य भारतस्य दूतावासस्य दीर्घकालं विरामस्य अनन्तरं पुनः कार्यं प्रारब्धम् अस्ति । केन्द्रसर्वकारस्य एकः संयुक्तसचिवस्तरीयः अधिकारी भारतीयतकनीकीदलेन सह काबुलनगरं प्राप्तवान् अस्ति तथा च भूकम्पेन कृतं क्षतिं कृत्वा तत्र मानवीयसहायतायाः कार्यं आरब्धवान् अस्ति।
एकः अपि महत्त्वपूर्णः विषयः आगतः अस्ति तथा च यत् अस्मिन् दलेन सह आगताः आईटीबीपी-सङ्घस्य हिमवीर-कमाण्डो-जनाः भारतीय-दूतावासस्य सुरक्षा-दायित्वं स्वीकृतवन्तः। सुरक्षायाः सह हिमवीरकमाण्डोः तत्र मानवीयसहायताकार्येषु अपि साहाय्यं कुर्वन्ति ।
अस्य विकासस्य विषये सन्तुष्टिं प्रकटयन् तालिबान्-सर्वकारस्य विदेशविभागस्य प्रवक्ता अब्दुलकहार-बाल्खी इत्यनेन ट्वीट् कृत्वा भारतं धन्यवादं दत्तम्। अफगानिस्तानस्य इस्लामिक अमीरात् अफगानिस्तानस्य जनानां सह सम्बन्धं वर्धयितुं मानवीयसहायतां च वर्धयितुं राजनयिकान् तकनीकीदलं च काबुलनगरे पुनः आनेतुं भारतसर्वकारस्य निर्णयस्य स्वागतं करोति इति बालखी इत्यनेन ट्वीट् मध्ये लिखितम्।
भारते विदेश विभाग: संयुक्त सचिव जे.पी. सिंह उक्तवान् यत् गतवर्षे अफगानिस्ताने तालिबान् सत्तां स्वीकृत्य एकस्य पश्चात् अन्यस्य हिंसकघटनानां दृष्ट्या न केवलं भारतं, अपितु काबुलनगरे कार्यं कुर्वन्तः बहवः देशाः स्वदूतावासाः बन्दं कृतवन्तः आसन्। भारतेन अधुना काबुलनगरे स्वस्य दूतावासः पुनः उद्घाटितः, यस्य कारणात् सामान्या अफगानिस्तान नागरिकाणां मध्ये अपि राहतस्य तरङ्गः दृश्यते।
सूत्राणाम् अनुसारं विगत २० वर्षेभ्यः अफगानिस्तानस्य राजधानी काबुलनगरे स्थितस्य भारतीयदूतावासस्य, जलालाबाद-कन्दहार-मजारे-शरीफ-हेराट्-नगरेषु च कार्यं कुर्वन्तः चत्वारि वाणिज्यदूतावासाः आईटीबीपी-कमाण्डोभिः रक्षिताः आसन् अस्मिन् काले अस्माकं वीराः हिमवीरजवानाः तत्रत्यानां भारतीयस्थापनानाम् उपरि बहवः आक्रमणानि निष्प्रभावीकृत्य महत्त्वपूर्णां भूमिकां निर्वहन्ति। २०१६ तमे वर्षे ७० तमे स्वातन्त्र्यदिवसस्य पूर्वसंध्यायां आईटीबीपी-सङ्घस्य दश-कमाण्डो-संस्थानां शीर्ष-शूरता-पुरस्कारः प्रदत्तः ।
उल्लेखनीयं यत् हिमवीरकमाण्डोषु अत्याधुनिकशस्त्राणि सन्ति । अद्यैव काबुलनगरम् आगतं भारतीयदलस्य सम्प्रति पञ्चाशत् अधिकान् कमाण्डोः सन्ति । विदेशमन्त्रालयेन स्ववक्तव्ये अन्यकार्याणां मध्ये अस्य दलस्य काबुलनगरम् आगमनस्य, तत्र मानवीयसहायतायाः संग्रहणस्य च विषये सूचनाः दत्ताः सन्ति। काबुलनगरं प्राप्तं भारतीयदलम् अफगानिस्थानीयैः सह सम्पर्कस्य निकटतया निरीक्षणं करिष्यति तथा च समन्वयस्य कार्यं पश्यति इति वक्तव्ये उक्तम्।
भारतस्य दूतावासस्य उद्घाटनस्य स्वागतं कुर्वन् तालिबान् विदेशविभागेन अग्रे लिखितम् यत् अफगानिस्तानस्य इस्लामिक अमीरात् आश्वासनं ददाति यत् दूतावासस्य परिसरस्य सुरक्षा अन्तर्राष्ट्रीयकूटनीतिकप्रथानुसारं प्रदत्ता भविष्यति। भारतीयसहाय्येन येषु क्षेत्रेषु परियोजनानि प्रचलन्ति तेषु भ्रमणस्य दायित्वं कूटनीतिदलस्य न्यस्तम् अस्ति।