पटना। अस्य वर्षस्य बजट सत्र इत्यस्मात् बिहार: विधानसभाअध्यक्ष: विजयकुमार सिन्हा विधानसभायाः अधिवेशनं राष्ट्रगीतेन आरभ्य राष्ट्रगीतेन समाप्तं भविष्यति इति नियमः कृतः अस्ति। अतः ग्रीष्मकालीनसत्रस्य अन्ते कदा ‘वन्दे मातरम्’ का राष्ट्रगीत गायनम् अभवत्, तत्कालीन राजदविधायक: साउदआलम: भवतः स्व स्थाने उपविष्टः सन्ति। आलम मुस्लिम सघनजनसंख्या जिलाकिशनगंज, ठाकुरगंज विधानसभा प्रतिनिधित्वम् वयं कुर्मः।
Watch: Rashtriya Janata Dal (@RJDforIndia) MLA Saud Alam refused to stand up for the “#VandeMataram” in the Bihar assembly.
“Our country has not become a Hindu nation yet, so I did not stand for the national song,” said MLA Saud Alam. #Bihar #SaudAlam pic.twitter.com/OwmLfvtexH
— Organiser Weekly (@eOrganiser) July 1, 2022
गृहात् निर्गमने यदा आलमः पत्रकारैः पृष्टः ‘वन्दे मातरम्’ अन्तरेण ते किमर्थं न उत्तिष्ठन्ति स्म ? एतस्मै सः अवदत् यत् एतत् हिन्दुराष्ट्रं नास्ति। इत्युक्त्वा शीघ्रं प्रययौ । एतदपि पत्रकाराः तस्य अनुसरणं कृतवन्तः, परन्तु सः किमपि उत्तरं न दत्त्वा गच्छति स्म ।
आलम अस्मिन् कृत्ये लालगंजे प्रथम भाजपाविधायक: संजयकुमार: सिंह ध्यानं प्राप्तम्। स: उक्तवान् यत् मनसि आसीत् यत् सौद आलमः भूलतः उपविष्टः अभवत्। अतः सः तान् उत्तिष्ठितुं इशारान् अकरोत्। अनन्तरम् अपि सौद आलमः न उत्तिष्ठति स्म।
RJD MLA Saud Alam from the Thakurganj constituency refused to stand up when Vande Mataram was being played out in the Bihar Legislative Assembly on Thursday, creating an uproar in the matter. After coming out of the assembly, Saud Alam defended his action stating that he did… pic.twitter.com/uCMVj7to1O
— Eagle Eye (@SortedEagle) July 1, 2022
उल्लेखनीयम् यत् न तु केवलं सौद आलमः एव अस्याः मानसिकतायाः पीडितः अस्ति। पूर्वं अपि अखिलभारतीयमजलिस-ए-इत्तेहाद-उल मुस्लिमीन अथवा (एआईएमआईएम) राजनीतिक सङ्घस्य मुख्तारुल-इमानेन वन्देमातरम्-विषये सदनस्य बहिष्कारः कृतः आसीत् ।
अस्मिन् सन्दर्भे राजनैतिकविश्लेषकाणां मतं यत् सऊद आलमस्य एषः मनोवृत्तिः सम्भवतः दृश्यते यतोहि अधुना एव AIMIM पञ्चसु विधायकेषु चत्वारः राजदं सम्मिलितवन्तः। राजद-पक्षे तस्य समावेशं कर्तुं सऊदस्य प्रमुखा भूमिका आसीत् इति मन्यते । अतः इदानीं तेषां मनसि राजद-राज्ये तेषां कदः वर्धितः अस्ति तथा च ते किमपि कर्तुं शक्नुवन्ति, यतः राजद-नेतृत्वं एतेषु विषयेषु तेभ्यः किमपि न वदिष्यति ।
बिहार विधानसभा के मानसून सत्र के अंतिम दिन राष्ट्रगीत गाने के दौरान राजद के विधायक सऊद आलम अपनी सीट पर बैठे रहे। इसको लेकर बवाल हो गया है।https://t.co/e8JgAEZOTB
— ऑपइंडिया (@OpIndia_in) July 1, 2022
वस्तुतः गतविधानसभानिर्वाचने राजदः पूर्णियामण्डले केवलं ठाकुरगञ्जसीटं प्राप्तवान् आसीत् । मुस्लिमजनाः राजद-सङ्गठनेन सह खुलेन तिष्ठन्ति स्म, परन्तु २०२० तमे वर्षे निर्वाचने अस्य क्षेत्रस्य मुस्लिममतदातारः ओवैसी-पक्षस्य मजलिस्-ए-इत्तेहाद-उल-मुस्लिमीन् (AIMIM) इति दलं प्रति स्थानान्तरितवन्तः । अस्य कारणात् मजलिस्-ए-इत्तेहाद-उल-मुस्लिमीन् (AIMIM) इत्यस्य अस्य क्षेत्रस्य पञ्चसु आसनेषु सफलता प्राप्ता । मजलिस्-ए-इत्तेहाद-उल-मुस्लिमीन् एतेन सफलतायाः सह सर्वाधिकम् उद्विग्नः राजद नेतृत्व: अर्थात् लालूयादव: परिवारः दुःखितः आसीत् । अत एव अयं कुलः दीर्घकालं यावत् AIMIM भङ्गं कर्तुम् इच्छति स्म सफलतां च प्राप्तवान्।
बिहार विधानसभा में चलता रहा राष्ट्रगीत,
बैठा रहा RJD विधायक सऊद आलम,
ये इस देश के गद्दार हैं,
दीमक की तरह खोखला कर रहे हैं इस देश को ,
ये गद्दार भारत देश का कभी भला नहीं चाहेंगे,
जागो हिन्दू जागो 💪 pic.twitter.com/a7J4BSDjCq— Kumar Baldev Mishra (@kumarbaldev26) July 1, 2022
सम्भवतः सऊदः मन्यते यत् एतस्याः सफलतायाः पृष्ठतः सः एव अस्ति अतः तस्य साहसम् एतावत् वर्धितम् यत् सः भारतस्य एव अपमानं कर्तुं आरब्धवान् अस्ति। अयं विचारः विषात् न्यूनः किमपि नास्ति। यदि कालेन एतत् चिन्तनं न निर्मूलनं भवति तर्हि आगामिकाले तादृशानां जनानां जलप्लावनं भवितुमर्हति।
Bihar Assembly Session: वंदे मातरम गाने के दौरान खड़े नहीं हुए RJD विधायक सऊद आलम, सुशील मोदी ने पूछा- पार्टी ने क्या कार्रवाई की?https://t.co/lHPXcvFFeB
Source : "TV9 Bharatvarsh"— Shivbalak Gupta (@ShivbalakGupt12) July 1, 2022