
नवदेहली। मणिपुरस्य नोनीमण्डले भूस्खलनस्य घटनायां मृतानां संख्या ८१ अभवत्। एतस्य विषये सूचनां दत्त्वा मणिपुरस्य सीएम एन बिरेन सिंहः अवदत् यत् राज्यस्य इतिहासे एषा सर्वाधिकं दुर्घटना अस्ति। मुख्यमन्त्री उक्तवान्, अस्माकं ८१ प्राणाः गताः, येषु १८ प्रादेशिकसेनाकर्मचारिणां शवः प्राप्तः अस्ति।तस्मिन् एव काले सः अवदत् यत् अद्यापि ५५ परिमितं जनाः मलिनमण्डपस्य अधः फसन्ति। २-३ दिवसेषु सर्वाणि मृतानि मलिनमण्डात् बहिः आकृष्यन्ते ।
Manipur landslide: 12 more bodies found, toll rises to 20
Hundreds of rescuers on Friday retrieved 12 more bodies, including the mortal remains of eight soldiers, killed in the massive landslide in Manipur’s Noney district on Wednesday-Thursday intervening night. pic.twitter.com/Kx5V8toP31— GUWAHATI METRO TIMES (@guwahati_m_time) July 1, 2022
मणिपुरस्य सीएम इत्यनेन अपि उक्तं यत् केन्द्रेण उद्धारकार्यक्रमाय एनडीआरएफ-सेनायाश्च कर्मचारिणः अपि प्रेषिताः सन्ति। मृत्तिकायां आर्द्रता वाहनानां गतिं प्रभावितं करोति, येन मलिनमवशेषात् शरीराणां निष्कासनं विलम्बितम् अस्ति । सः अवदत् यत् उद्धारकार्यक्रमे अपि २-३ दिवसाः यावत् समयः स्यात्।
Agencies trying to search n rescue victims of landslide in Noney ,Manipur pic.twitter.com/vw3hilxpRS
— Pankaj Kavidayal (@PankajKavidayal) July 1, 2022
मुख्यमन्त्री एन बीरेनसिंहः दुर्घटनायां प्राणान् गतानां समीपस्थेभ्यः पञ्चलक्षरूप्यकाणां क्षतिपूर्तिं, घातितानां कृते पञ्चाशत्-सहस्ररूप्यकाणां क्षतिपूर्तिं च घोषितवान्। अपरपक्षे असमस्य मुख्यमन्त्री हिमन्तविश्वशर्मा इत्यनेन उक्तं यत् अस्मिन् भूस्खलने स्वराज्यस्य न्यूनातिन्यूनम् एकः व्यक्तिः मृतः अस्ति, अन्ये १६ जनाः लापताः सन्ति। सरमा इत्यनेन ट्वीट् कृत्वा उक्तं यत्, “मणिपुरभूस्खलने मोरिगांव, असमतः एकः व्यक्तिः प्राणान् त्यक्तवान् इति ज्ञात्वा दुःखदं भवति, पञ्च जनाः चिकित्सां कुर्वन्ति, अन्ये १६ जनाः अद्यापि लापताः सन्ति।”मणिपुरस्य राज्यपालः एल. गणेसनः अपि एतस्य घटनायाः विषये दुःखं प्रकटितवान् अस्ति।
Joint rescue operation by Army, NDRF, SDRF, State Police and District Administration continues after landslide at Noney, Manipur#ManipurLandslide pic.twitter.com/EHz6kbGqie
— DD News (@DDNewslive) July 1, 2022
सेना विज्ञप्तौ उक्तवती यत्, “वाल रडार् इत्यस्य माध्यमेन पङ्कस्य अन्तः किमपि मानवस्य उपस्थितिः ज्ञातुं प्रयुक्तः अस्ति” इति। एतावता प्रादेशिकसेनायाः १३ कर्मचारिणः पञ्च नागरिकाः च सुरक्षितरूपेण उद्धारिताः सन्ति।अत्र उक्तं यत् प्रादेशिकसेनायाः कर्मचारिणां मर्त्यावशेषाः पूर्णसैन्यसम्मानेन स्वस्थानस्थानेषु प्रेष्यन्ते। “प्रादेशिकसेनायाः १५ जवानानां २९ नागरिकानां च अन्वेषणं निरन्तरं भविष्यति” इति वक्तव्ये उक्तम्। महत्त्वपूर्णतया मणिपुरस्य नोनीमण्डले बुधवासरे रात्रौ टुपुलरेलनिर्माणस्थले भूस्खलनं जातम्। मणिपुरस्य मुख्यमन्त्री एन बिरेन सिंहः उद्धारकार्यक्रमे संलग्नानाम् कर्मणां प्रोत्साहनार्थं स्थलं गतः अस्ति।
Landslide in Noney, Manipur, 60 people reported to be buried, including labours, Security Guard, Army personals. 23 people pulled out from debris, including 15 dead. Four more bodies found in the morning operation at Tupul: SDRF
(Video source: SDRF) pic.twitter.com/L5MHprDYCA— Oxomiya Jiyori 🇮🇳 (@SouleFacts) July 1, 2022