नवदेहली । देशे सर्वत्र एकप्रयोगस्य प्लास्टिकस्य प्रतिबन्धः १ जुलैतः प्रवर्तते स्म । यस्य प्रभावः श्वः समग्रे देशे दृष्टः। देशे सर्वत्र व्यापारिणः स्वदुकानेषु प्लास्टिकपुटस्य स्थाने कागदस्य, जूटस्य, वस्त्रस्य च पुटस्य पुटस्य च पुटस्य च सामानं दातुं आरब्धवन्तः, यद्यपि समुचितविकल्पानां अभावः अस्ति। व्यापारिणां प्रमुखसङ्गठनस्य अखिलभारतीयव्यापारिसङ्घस्य राष्ट्रियमहासचिवः प्रवीणखण्डेलवालः उक्तवान् यत् एकप्रयोगे प्लास्टिकनिषेधस्य अनुसरणं कृत्वा देशे सर्वत्र व्यापारिणः तेषां कर्मचारिणश्च आरब्धाः। सः अवदत् यत् एकप्रयोगस्य प्लास्टिकस्य निषेधार्थं आदेशानां नियमानाञ्च अनुसरणार्थं तथा च एकप्रयोगस्य प्लास्टिकस्य किमपि उपयोगं निरुत्साहयितुं कैट (CAIT) इत्यनेन विशालजागरूकता-अभियानं आरब्धम्, यत् ३१ जुलै, २०२२ पर्यन्तं चलति।
खण्डेलवालः अवदत् यत् कैट् इत्यस्य अस्मिन् अभियाने देशस्य ४० सहस्राधिकाः व्यापारिकसंस्थाः सम्मिलिताः भविष्यन्ति। एतानि संस्थानि स्वराज्ये नगरेषु च स्थितेषु विपण्येषु व्यापारिणां मध्ये एतत् अभियानं चालयिष्यन्ति। सः अपि अवदत् यत् देशे सर्वत्र व्यापारिणः स्वदुकानेषु एकप्रयोगस्य प्लास्टिकस्य उपयोगं न कुर्वन्तु इति कैट इत्यनेन सल्लाहः दत्तः।
India on Friday imposed a ban on single-use plastics on items ranging from straws to cigarette packets to combat worsening pollution in country whose streets are strewn with waste. https://t.co/sx11OGOZ5z
— Reuters Science News (@ReutersScience) July 1, 2022
एतेन सह उक्तं यत् यदि कोऽपि निर्माता वा आपूर्तिकर्ता वा तेभ्यः एकप्रयोगे प्लास्टिकपैकिंग् मध्ये मालम् ददाति तर्हि व्यापारिणः तादृशानां मालानाम् बहिष्कारं कृत्वा तत् मालम् ग्रहीतुं नकारयन्तु तथा च तादृशं पैकिंगं विना मालस्य वितरणार्थं अनुरोधं कुर्वन्तु।
कैट महासचिवः अवदत् यत् देशे सर्वेषु बृहत्-लघु-निर्मातृभ्यः उत्पादकेभ्यः च आग्रहः कृतः यत् एक-उपयोग-प्लास्टिक-पैकिंग्-मध्ये व्यापारिभ्यः किमपि मालम् न दातव्यम् । सः अवदत् यत् विगतकेषु दशकेषु एकप्रयोगस्य प्लास्टिकस्य उपयोगः अतीव तीव्रगत्या वर्धितः अस्ति। खण्डेलवालः अवदत् यत् पर्याप्तविकल्पानां अभावे सद्यः एव तस्य उपयोगं त्यक्तुं कठिनम् अस्ति। अन्येषां उपलब्धविकल्पानां मध्ये एव स्वग्राहिभ्यः मालम् अर्पयितुं व्यापारिणः निश्चयं कृतवन्तः।
About 200 brands register for EPR ahead of Single Use Plastic ban#delhi #NewsKarnataka #plastichttps://t.co/gDQCyud47H
— News Karnataka (@Newskarnataka) July 1, 2022
सः अवदत् यत् एकप्रयोगस्य प्लास्टिकस्य व्यापारः २० सहस्रकोटिरूप्यकाणां अधिकः अस्ति। अस्य व्यापारस्य माध्यमेन देशे सर्वत्र सहस्राणि निर्माण-एककानि एक-उपयोगी-प्लास्टिक-द्रव्याणि अथवा तस्मात् निर्मित-वस्तूनि निर्मायन्ते स्म । परन्तु, इदानीं प्रतिबन्धस्य कारणात् तेभ्यः एतत् कार्यं निवारयितव्यम् भविष्यति। अस्य कारणेन लक्षशः जनाः रोजगारं प्राप्नुवन्ति स्म । एतस्य प्रतिबन्धस्य अनन्तरं तेषु प्रतिकूलप्रभावः भविष्यति।
Single use plastic ban: About 70 quintals of polythene bags are being used daily in the city, which is a big challenge for the corporation to stop. https://t.co/cQjtHXHGid
— Granthshala India (@Granthshalaind) July 1, 2022
एतत् दृष्ट्वा सः सर्वकारेण आग्रहं कृतवान् यत् एतादृशानां सर्वेषां एककानां जनानां च कृते वैकल्पिकव्यवस्थाः भवतु, येन एतेषां निर्माण-एककानां जनानां च पुरतः आजीविकायाः संकटः न भवति |. अपि च, एतादृशाः यूनिटाः बैंकेभ्यः वित्तीयसंस्थाभ्यः च गृहीतं ऋणं निरन्तरं दातुं शक्नुवन्ति ।
India begins to ban single-use plastics including cups and straws https://t.co/rVtGzvNczK
— Lynda J. Moore (@Reelwoman) July 1, 2022
उल्लेखितम् यत् प्लास्टिक अपशिष्ट प्रबन्धन संशोधन नियम, २०२१ अन्तर्गते एकवारं उपयुज्यमानस्य कस्यापि प्लास्टिकस्य वस्तुनः निर्माणं, आयातं, भण्डारणं, वितरणं, विक्रयणं, उपयोगं च कर्तुं प्रतिबन्धः प्रवर्तते। अस्य अन्तर्गतं प्लास्टिक-यष्टिभिः सह कर्ण-अङ्कुराः, गुब्बारेषु प्लास्टिक-यष्टयः, प्लास्टिक-ध्वजाः, मिष्टान्न-यष्टयः, आइसक्रीम-यष्टयः, अलङ्कारार्थं पॉलीस्टायरीन (थर्मोकोल्), प्लास्टिक-प्लेट्, प्लास्टिक-कपाः, चश्माः च प्रतिबन्धिताः सन्ति एतेन सह कटलरी यथा फोर्क, चम्मच, छूरी, तिनका, मिष्टान्नपेटिका, आमन्त्रणपत्राणि, सिगरेटपैकेट्, प्लास्टिकस्य वा पीवीसी-बैनरस्य परितः ट्रे, १०० माइक्रोनात् न्यूनं चलच्चित्रं वेष्टयितुं वा पैकिंग् कर्तुं वा, स्टिरर इत्यादीनि प्रतिबन्धिताः सन्ति।
Norway and Denmark welcomed PM Narendra Modi's decision to ban single-use plastic (SUP) items in India. https://t.co/4n32dQqKvt
— Hindustan Times (@htTweets) July 1, 2022