बेङ्गलूरु । किफायती स्मार्टवॉच् इत्यस्य कृते प्रसिद्धा फायर-बोल्ट् कम्पनी भारते स्वस्य नवीनतमं स्मार्टवॉच् फायर-बोल्ट् रिंग् ३ प्रक्षेपितवती अस्ति। अस्य प्रक्षेपणेन सह कम्पनी स्वस्य रिंग् स्मार्टवॉच् श्रृङ्खलायाः विस्तारं कृतवती अस्ति । स्मार्टवॉच् अस्मिन् मूल्यखण्डे १.८-इञ्च् XL प्रदर्शनेन सह ब्लूटूथ्-कॉलिंग्-सुविधां प्रदाति ।
फायर-बोल्ट रिंग् ३ इत्यस्य आयताकारः डायलः अस्ति, येन एतत् एप्पल स्मार्टवॉच् इत्यस्य सदृशं बहु दृश्यते । अस्मिन् घडिकायां रक्त-आक्सीजन-संतृप्ति-निरीक्षकं (SpO2) अपि अस्ति । एतदतिरिक्तं Watch 118 इत्यत्र स्पोर्ट्स् मोड्, अनेकानि फिटनेस ट्रैकिंग्-विशेषतानि च सन्ति ।
फायर बोल्ट रिंग-३ इत्येतत् ३४९९ रूप्यकाणां परिचयमूल्येन क्रेतुं शक्यते । स्मार्टवॉच् ३ जुलै २०२२ तः अमेजन तथा फायर-बोल्ट् इत्येतयोः आधिकारिकजालस्थले क्रयणार्थं उपलभ्यते । इदं गोल्ड, ब्लैक, ग्रे, सिल्वर, नेवी तथा रोज गोल्ड कलर वेरिएण्ट् इत्यत्र उपलभ्यते।
फायर-बोल्ट रिंग् ३ स्मार्टवॉच् IP-67 जलप्रतिरोधी ध्वनिसहायकेन सुसज्जितम् अस्ति, यत् उपयोक्तारः हालस्य कॉललॉग् इत्यस्य उपयोगेन कॉल् उत्तरं दातुं, कॉल् कर्तुं च शक्नुवन्ति सम्पर्कं रक्षितुं तस्मिन् अन्तःनिर्मितं भण्डारणं दत्तम् अस्ति । एतेन सह तस्मिन् अन्तःनिर्मितक्रीडाः अपि दत्ताः सन्ति । स्मार्टवॉच् इत्यस्मिन् स्वास्थ्य-निरीक्षण-अनुप्रयोगाः यथा SPO2, हृदय-निरीक्षणम् इत्यादीनि सुविधानि यथा कैमरा-नियन्त्रणं, आसीन-स्मरणं, जल-स्मरणं, संगीत-नियन्त्रणं, बहुविध-घटिका-मुखाः च सन्ति।
अद्यैव फायर-बोल्ट इत्यनेन फायर-बोल्ट रिंग् ३ इत्यपि प्रदर्शितम् यत् 2,499 रूप्यकाणां मूल्येन उपलभ्यते। स्मार्टवॉच् ब्ल्याक्, ग्रे, रोज् गोल्ड इत्येतयोः वर्णयोः प्रकारेषु अस्ति । फायर-बोल्ट रेंज इत्यत्र ६० तः अधिकाः स्पोर्ट् मोड्स् प्राप्यन्ते । अस्मिन् कैलोरी बर्न् इत्यादीनि फिटनेस ट्रैक् अपि सन्ति । एतत् यन्त्रं IP68 जल-प्रतिरोधी सह आगच्छति तथा च एकस्मिन् चार्जे 7 दिवसपर्यन्तं बैटरी-बैकअपं प्रदातुं दावान् करोति ।