
-सर्वकारः डबल इञ्जिनं कर्तुम् इच्छति
-जनाः एव भाजपायाः कृते मार्गं कल्पयन्ति
हैदराबाद: । सभां सम्बोधयन् पीएम मोदी उक्तवान् यत्, “अद्य इदं प्रतीयते यत् सम्पूर्णे तेलङ्गाना-देशस्य स्नेहः अत्र अस्मिन् स्थले अवतरितः अस्ति। भवान् तेलङ्गाना-देशस्य विभिन्नेभ्यः जिल्हेभ्यः एतावता अधिकतया अत्र आगतः। भवतः स्नेहः तत्र अस्ति, अस्य आशीर्वादस्य कृते भवन्तं नमस्कृत्य अहं तेलङ्गणभूमिं प्रणमामि।” पीएम मोदी उक्तवान् यत् तेलङ्गानादेशस्य जनाः परिवर्तनं इच्छन्ति।प्रधानमंत्री नरेन्द्र मोदी रविवासरे हैदराबादम् भाजपा विजय संकल्प सभा मध्ये सम्बोधयति स्म।
शहर ही नहीं बल्कि गांवों को भी नेशनल हाइवे से जोड़ते हुए 2,700 किमी से अधिक की सड़कें बनाई जा चुकी हैं।
पीएम ग्रामीण सड़क योजना के तीसरे फेज के तहत लगभग ढाई हजार किमी की नई सड़कों के लिए भी 1,700 करोड़ रुपये से अधिक स्वीकृत किये गए हैं।- प्रधानमंत्री नरेन्द्र मोदी pic.twitter.com/EWZY5Ukm6X
— Hindusthan Samachar News Agency (@hsnews1948) July 3, 2022
सः अवदत् यत् अद्य भाजपा देशस्य आकांक्षाणां पूर्तये व्यस्तः अस्ति। अस्माकं प्रथमप्राथमिकतासु एषा अन्यतमा अस्ति। देशेन सह तेलङ्गाना-देशस्य विकासः अपि भाजपा-पक्षस्य प्राथमिकता अस्ति । मोदी उक्तवान् यत्, “यथा हैदराबादनगरं प्रत्येकं प्रतिभायाः आशां नूतनं उड्डयनं ददाति। तथैव भाजपा अपि देशस्य आशानां आकांक्षाणां च पूर्तये दिवारात्रौ परिश्रमं कुर्वती अस्ति। सः अवदत् यत्, “तेलङ्गानादेशस्य जनाः परिश्रमेण प्रसिद्धाः सन्ति। राज्यस्य जनानां बहु प्रतिभा अस्ति। तेलङ्गानादेशः इतिहासेन संस्कृतिना च प्रसिद्धा अस्ति, तस्य कला वास्तुकला च अस्माकं सर्वेषां कृते गौरवस्य विषयः अस्ति।” ” इति ।
Vijaya Sankalpa Sabha in Hyderabad, Telangana. #BJP4NewTelangana https://t.co/HY6ebmLNp9
— BJP (@BJP4India) July 3, 2022
प्रधानमन्त्रिणा उक्तं यत्, “तेलङ्गाना-देशस्य विकासः, सर्वतोमुखी विकासः भाजपायाः प्रथमासु प्राथमिकतासु अन्यतमः अस्ति। सबका साथ, सबका विकासः, सबका विश्वासः, सबकाप्रयासः च इति मन्त्रस्य अनुसरणं कृत्वा वयं तेलङ्गाना-देशस्य विकासाय निरन्तरं प्रयत्नशीलाः स्मः। “केसीआर-सर्वकारस्य भ्रष्टाचारेण अन्यायेन च जनाः व्याकुलाः सन्ति। तस्य नेतृत्वे राज्ये ४.५ लक्षकोटिरूप्यकाणां हानिः अभवत्। राज्ये विविधस्तरयोः अद्यतननिर्वाचने जनाः अस्मान् उत्तमं प्रतिक्रियां दत्तवन्तः” इति सः उक्तवान्।
Watch | Prime Minister @narendramodi gets a rousing welcome at the BJP's Vijay Sankalp Sabha in Hyderabad pic.twitter.com/PgLHyQn75n
— DD News (@DDNewslive) July 3, 2022
अत्र अपि जनाः भाजपायाः डबल-इञ्जिन-सर्वकारस्य मार्गं प्रशस्तं कुर्वन्ति
प्रधानमन्त्रिणा उक्तं यत्, “विगत ८ वर्षेषु वयं निर्धनानाम्, निपीडितानां, पिछडानां, आदिवासीनां च जनानां कल्याणार्थं विविधाः नीतयः आरब्धाः। अतः समाजस्य प्रत्येकवर्गस्य जनाः अस्माकं सर्वकारे तस्य नीतीषु च विश्वासं वर्धितवन्तः। “अन्येषु राज्येषु अपि वयं दृष्टवन्तः यत् भाजपायाः डबल-इञ्जिन-सर्वकारेण तस्मिन् विषये जनानां विश्वासः वर्धितः। तेलङ्गाना-देशे अपि जनाः भाजपायाः डबल-इञ्जिन-सर्वकारस्य मार्गं प्रशस्तं कुर्वन्ति” इति सः अवदत्।
Lively atmosphere in Hyderabad. Addressing a rally. @narendramodi @Pankajbhaidesai @BJP4Gujarat @BJP4Kheda https://t.co/UstMikbanX
— Viju Desai 🇮🇳 (@VijuDesaiBJP) July 3, 2022
देशस्य महिलानां जीवनं सुलभं जातम्, तेषां सुविधा वर्धिता
प्रधानमन्त्री मोदी उक्तवान् यत्, “देशस्य महिलाः अपि अद्य अनुभवन्ति यत् तेषां जीवनं सुलभं जातम्, तेषां सुविधा वर्धिता। अधुना ते राष्ट्रस्य विकासे अधिकं योगदानं दातुं शक्नुवन्ति।” सः अवदत् यत्, “तेलङ्गानादेशस्य निर्धनानाम् निःशुल्कं राशनं भवेत्, निर्धनानाम् निःशुल्कचिकित्सा भवेत्, सर्वेषां कृते भाजपा-सर्वकारस्य नीतीनां लाभं विना भेदभावं प्राप्यते। एषः सबका साथः, सबका विकासः। अत एव अद्य द… देशस्य सामान्यनागरिकस्य चिकित्सा क्रियते।” भाजपायां एतावत् विश्वासः भवतु।”
नई राष्ट्रीय शिक्षा नीति में हमने स्थानीय भाषा में पढ़ाई को प्राथमिकता दी है।
जब तेलगु में टेक्नोलॉजी और मेडिकल की पढ़ाई होगी, तो तेलंगाना के गांवों की, गरीब परिवार की माताओं के सपनें सच होंगे। – प्रधानमंत्री @narendramodi#BJP4NewTelangana pic.twitter.com/XFfOHiUt1y
— Hindusthan Samachar News Agency (@hsnews1948) July 3, 2022
बैंकनिक्षेपेषु महिलानां भागः तीव्रगत्या वर्धमानः अस्ति
सा अवदत्, “अस्मिन् 21 शताब्द्यां राष्ट्रस्य महिलाशक्तिं राष्ट्रशक्तिं कर्तुं वयं निष्कपटप्रयत्नाः कुर्मः। अद्यतनप्रतिवेदनानुसारं बैंकनिक्षेपेषु महिलानां भागः तीव्रगत्या वर्धमानः अस्ति। ग्रामीणमहिलाकार्याणि एते आँकडा: अधिकानि सन्ति यूएस जनधनयोजनायाः अन्तर्गतं देशे सर्वत्र ४५ कोटिः बैंकखाताः उद्घाटिताः, येषु तेलङ्गानादेशे १ कोटिभ्यः अधिकाः जनधनबैङ्कखाताः उद्घाटिताः सन्ति, येषु ५५% अधिकाः खाताः महिलानां सन्ति।
हमारा प्रयास है कि तेलंगाना के कोने-कोने तक बेहतरीन कनेक्टिविटी पहुंचे।
पिछले 8 वर्षों में तेलंगाना में नेशनल हाईवे की लंबाई दोगुनी हो चुकी है।
2014 में तेलंगाना राज्य में लगभग 2,500 किलोमीटर के नेशनल हाईवे थे, आज 5 हज़ार किलोमीटर लंबा नेटवर्क है।- प्रधानमंत्री नरेन्द्र मोदी pic.twitter.com/juKjRKecpR
— Hindusthan Samachar News Agency (@hsnews1948) July 3, 2022
अस्माभिः तेलङ्गानादेशस्य विकासस्य गतिः त्वरिता कर्तव्या
पीएम उक्तवान् यत्, “तेलङ्गानादेशे यदा भाजपायाः डबलइञ्जिनसर्वकारः निर्मितः भवति तदा तेलङ्गानादेशस्य प्रत्येकं नगरं, प्रत्येकं ग्रामं विकासाय अधिकवेगेन कार्यं करिष्यति। अस्माभिः सर्वान् सकारात्मकतायाः सह सम्बद्धं कर्तव्यम्, सर्वान् विकासेन सह सम्बद्धं कर्तव्यम्। तेलङ्गानादेशस्य विकासः अस्माभिः त्वरितम् कर्तव्यम् अस्ति।” गतिः अधिकं भवति।”
जब तेलंगाना में भाजपा की डबल इंजन की सरकार बनेगी, तो तेलंगाना के हर शहर, हर गांव के विकास के लिए और तेजी से काम होगा।
हमें सबको पॉजिटिविटी से जोड़ना है, सबको विकास से जोड़ना है। तेलंगाना के विकास की गति को हमें और तेज करना है। – पीएम @narendramodi#BJP4NewTelangana pic.twitter.com/e9RX47exzs
— Hindusthan Samachar News Agency (@hsnews1948) July 3, 2022
अपरपक्षे भाजपा अध्यक्षः जेपी नड्डा इत्यनेन उक्तं यत् आगामिसमये केसीआर-सङ्घस्य तेलङ्गानातः प्रस्थानं निश्चितम् अस्ति। अद्य तेलङ्गानादेशस्य जनाः केसीआर-सर्वकारेण क्लिष्टाः सन्ति। तेलङ्गानादेशस्य जनाः निर्णयं कृतवन्तः यत् केसीआर इत्यस्य गृहे उपविश्य भारतीयजनतापक्षस्य सर्वकारस्य निर्माणं कर्तव्यम् अस्ति।
आज भाग्यनगर में जिस तरह से अपार जनसमूह भारत के प्रधानमंत्री नरेंद्र मोदी को सुनने के लिए आतुर हैं। ये बताता है कि आने वाले समय में KCR का जाना तय है और बीजेपी का आना तय है: हैदराबाद में जनसभा को संबोधित करते हुए भाजपा के राष्ट्रीय अध्यक्ष जे.पी. नड्डा pic.twitter.com/fuXXjvBfVw
— Hindusthan Samachar News Agency (@hsnews1948) July 3, 2022
अद्य भाग्यनगरे स्वप्रियनेता भारतस्य सफलप्रधानमन्त्रिणां वचनं श्रोतुं विशालजनसमूहः यथा उत्सुकः अस्ति, तत् मां आश्वासयति यत् आगामिषु कालेषु तेलङ्गनातः केसीआर-प्रस्थानं निश्चितम् अस्ति तथा च भाजपायाः आगमनं निश्चितम् अस्ति निश्चितम्
BJP President JP Nadda addresses rally in Hyderabad, refers to Hyderabad as 'Bhagyanagar'#PMModi #BJP #Telangana #Hyderabad #JPNadda #Bhagyanagar pic.twitter.com/NTGHs8GQlT
— News18 (@CNNnews18) July 3, 2022
।
केन्द्रीयगृहमन्त्री अमितशाहः हैदराबादनगरे अपि दलस्य विजयसंकल्पसभां सम्बोधितवान्। सः अवदत् यत् यदा तेलङ्गानाराज्यस्य आन्दोलनं प्रचलति स्म, ततः के. चन्द्रशेखररावः कथयति स्म यत् वयं हैदराबादस्य विमोचनदिवसम् आचरिष्यामः। माम् वदतु, भाग्यनगर जना: हैदराबाद: विमोचन केसीआर इत्यनेन कः दिवसः आचरितः? शाह उक्तवान्- केसीआर हैदराबाद-विमोचन-दिवसम् न आचरति यतोहि सः ओवैसी-भयम् अस्ति।
The nation is progressing under @narendramodi Ji’s leadership, but Telangana under TRS rule is trailing on all fronts. I appeal people of Telangana to uproot this corrupt TRS government and give BJP a chance to serve the state.
Glimpses from the Vijay Sankalp Rally in Hyderabad. pic.twitter.com/9M7HAFfcg1
— Amit Shah (@AmitShah) July 3, 2022
विपक्षदलानि विकीर्णानि इति वर्णितानि। काङ्ग्रेस-पक्षस्य उपरि कष्टेन आक्रमणे सः अवदत् यत् मुख्य-विपक्ष-पक्षे लोकतन्त्रस्य स्थापनार्थं तस्य स्वकीयाः सदस्याः युद्धं कुर्वन्ति, परन्तु गान्धी-परिवारः तस्मात् भीतः अस्ति। सः भयात् राष्ट्रपतिं न निर्वाचयति। शाहः अपि अवदत् यत् आगामिनि ३० तः ४० वर्षाणि भाजपायाः भविष्यन्ति, भारतं च ‘विश्वगुरु’ भविष्यति।
आज मैं भाग्यनगर हैदराबाद में खड़ा हूं। पूरा देश जानता है कि अगर सरदार पटेल ना होते तो आज हैदराबाद भारत का हिस्सा न होता: हैदराबाद में जनसभा को संबोधित करते हुए केंद्रीय गृह मंत्री अमित शाह pic.twitter.com/m5nFXfdqqV
— Hindusthan Samachar News Agency (@hsnews1948) July 3, 2022
हैदराबादनगरे जनसभां सम्बोधयन् केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् अद्य अहं हैदराबादस्य भाग्यनगरे स्थितः अस्मि। सर्वः देशः जानाति यत् अद्य हैदराबादः भारतस्य भागः न स्यात् यदि सरदारपटेलः तत्र न आसीत्। एषा रैली ”विजय संकल्प सभा” नाम दत्तवान् । अस्मिन् उत्तरप्रदेश: मुख्यमंत्री योगी आदित्यनाथ:, रक्षामंत्री राजनाथसिंह, प्रधानमंत्री नरेन्द्र: मोदी, केंद्रीयमंत्री नितिनगडकरी, भाजपाअध्यक्ष: जेपी नड्डा सहिताय भाजपा शीर्षनेतारः तत्र सन्ति।
PM Modi while addressing a public rally in Hyderabad said that people in Telangana are paving way for the BJP’s double-engine government. Here's what India Today's @Rahulshrivstv said.#Hyderabad #Telangana #News @snehamordani pic.twitter.com/1OBEyZ91K8
— IndiaToday (@IndiaToday) July 3, 2022