ऋतुफलस्य स्वादस्य स्वकीयः अद्वितीयः स्वादः भवति तथा च यदि वयं ऋतुफलस्य स्वादेन सह उत्तमं स्वास्थ्यं प्राप्नुमः तर्हि अस्मात् किं श्रेष्ठम्। ऋतुपरिवर्तनेन सह लघु-लघु स्वास्थ्यसमस्याः आगच्छन्ति एव तथा च प्रकृतिः अपि एतेषां समस्यानां समाधानं आनयति। ऋतुफलशाकम् अधुना ग्रीष्मकालस्य टाटाः बाय-बाय-गच्छन्ति तथा च वर्षा-वृष्टयः द्वारे प्रहाराय सज्जाः सन्ति। शीतकासः, ज्वरः, अतिसारः, त्वचारोगः, एलर्जी, उदरस्य समस्या च प्रचुरं भविष्यति।
Jamun khana sehat ke liye faydemand pic.twitter.com/Fgm1EXGS5l
— Rakish Rijhani (@RakishRijhani) July 3, 2022
वैज्ञानि: च जड़ी-बूटी विशेषज्ञ दीपकआचार्य उक्त्वान् यत् एतासां समस्यानां परिहाराय जमुनः सम्यक् समाधानम् अस्ति। जामुन् विपण्यां, ग्रामे ग्रामे च उपलभ्यमानं प्रारब्धम् अस्ति, जामुन् वृक्षेषु बहु भारं भवति तथा च अग्रिम १५ दिवसान् यावत् भवन्तः जामुन् अपि अवश्यं खादितुम् अर्हन्ति, तथा च जामुन् किमर्थं खादितव्यम्? एतदपि विद्धि ।
Jamun Lovers.💜 pic.twitter.com/ZDiRDokVkx
— Nayan Taunk (@PJTFarm) June 26, 2022
जमुनफलेषु लोहफॉस्फोरसादितत्त्वानि प्रचुराणि दृश्यन्ते । जामुनस्य फलैः सह तस्य बीजानि (गुठली), पत्र, वल्कादि अवयवानि अस्य प्रचण्ड औषधीयगुणाः अपि सन्ति तथा च आदिवासिनः जमुनस्य अनेकभागान् तेषां चिकित्सायै विविधजडीबुटीरूपेण अपि प्रयतन्ते। ग्रामग्रामस्य जडीबुटीविशेषज्ञाः मन्यन्ते यत् भोजनानन्तरं १०० ग्राम् जमुनफलस्य सेवनं ऋतुपरिवर्तनसम्बद्धेषु अनेकेषु विकारेषु अतीव लाभप्रदं सिद्धं भवति।
Jamun Smoothie Recipe on my YouTube Channel. Follow this link for complete recipe 👇 https://t.co/Y9t2NOAPMg pic.twitter.com/OP2LItycbi
— Reeta (@Reeta1968Reeta) July 2, 2022
रक्ताल्पता (रक्तस्य अभावः), जमुन् रक्ते हीमोग्लोबिनं निष्कासयितुं वर्धयितुं च अतीव ठोसम् अस्ति । डोंग गुजरातस्य आदिवासी जडीबुटीविशेषज्ञाः वदन्ति यत् जामुन्, गूजबेरीफलस्य च रसस्य समानमात्रायां मिश्रितं पिबन् शरीरे हीमोग्लोबिनस्य स्तरं वर्धयति तथा च येषां रक्ताल्पता भवति तेषां बहु लाभः भवति। जडीबुटीविशेषज्ञानाम् सूत्राणि वदन्ति यत् १५ दिवसपर्यन्तं निरन्तरं १००-१५० ग्रामं जामुनचर्वणेन रक्तं शुद्धं भवति तथा च रक्ताल्पतायां अपि लाभप्रदं भवति, त्वचासंक्रमणेषु अपि लाभप्रदं भवति।
Jamun Seed powder for Diabeticshttps://t.co/GV3SPFBBww
Home made jamun Seeds Powder https://t.co/dmv1kHfo0Z #healthcare #RecipeOfTheDay pic.twitter.com/fJldNJKlOO— G cooking (@Gcooking_Simple) July 3, 2022
जामुनस्य आदिवासीभिः उत्तमदृष्टि-शारीरिकबलाय च फलानि अत्यन्तं महत्त्वपूर्णानि मन्यन्ते । आदिवासी समाज: पक्क जामुनानि हस्तेन मर्दयित्वा बीजानि पार्श्वे स्थापयित्वा प्राप्तं गुदं रसानुसारेण परिमाणेन गुडेन सह मिश्रयित्वा सेव्यते। वैसे आधुनिकविज्ञानस्य दृष्ट्या एतत् तार्किकं सूत्रम् अस्ति, एतावता अवगच्छतु यत् कैरोटीनः लोहः च फलेषु प्रचुरतया प्राप्यते तथा च गुडस्य लोहः पर्याप्तः अस्ति। गर्भिणीभ्यः जामुन् फलं दत्त्वा लोहस्य अभावः न भवति इति मन्यते ।
बालकाः शयने मूत्रं त्यजन्ति
बालकाः रात्रौ शयने गमनात् पूर्वं एकचपे मन्दजलस्य मध्ये विलीनं १ ग्रामं (१-चतुर्थचम्मचम्) जमुनबीजचूर्णं दत्त्वा शय्यायाः उपरि मूत्रं त्यजन्ति जडीबुटीविशेषज्ञाः बहुधा मूत्रस्य समस्यायां वृद्धानां मधुमेहरोगिणां च जामुनबीजस्य चूर्णं ददति। भोजनानन्तरं प्रातः सायं च २ ग्राम् बीजचूर्णं वा मन्दजलस्य चषके मिश्रितं वा सेवनीयम् इति कथ्यते । आधुनिकविज्ञानेन अपि जामुनगुटिकायाः एतेषां गुणानाम् विषये बहुधा अध्ययनं कृतम् अस्ति तथा च परिणामाः सन्तोषजनकाः अपि अभवन् । वैसे नियमितरूपेण गृह्यते चेदपि समस्या नास्ति।
Healthy and Tasty jamun sharbat using skyroots healthy and organic JAGGARY powder #drink
Shop Now @ https://t.co/PQ8nIpHoHb
Contact :+91 9766 59 2516 pic.twitter.com/HCFeCWELw7
— Skyroots (@Skyroots_India) June 27, 2022
दन्तबलाय बहु लाभं ददाति
मध्यप्रदेशस्य बालाघाटस्य लान्जीक्षेत्रे अपि जनाः शुष्कबीजानां चूर्णस्य उपयोगं दन्तधावनरूपेण कुर्वन्ति । कथ्यते यत् जमुनस्य बीजानि न केवलं दुर्गन्धं, हानिकारकसूक्ष्मजीवान् मारयन्ति, अपितु मसूडान् दृढान् अपि कुर्वन्ति। दन्ताः अपि तस्य दन्तमूषकेन शुद्धाः भवन्ति । जामुनस्य वल्कलं मसूडानां कृते अपि लाभप्रदं भवति । जामुनस्य वल्कलस्य चूर्णं (एकं चम्मचम्) प्रायः एकचषकं जलेन सह मिश्रितं कृत्वा शीतलीकरणानन्तरं क्वाथं कृत्वा प्रक्षालितं कृत्वा मसूडानां शोथस्य, दन्तवेदनायाः, मसूडानां रक्तस्रावस्य च समस्यायां महती निवृत्तिः भवति।
जामुनस्य वल्कलम् तस्य २ चम्मचम् जलेन सह सूक्ष्मतया पिष्ट्वा घनीभूतं पेस्टं कृत्वा सन्धिवेदनाक्षेत्रेषु जानुषु च दिने ३ तः ४ वारं लेपयन्तु, गठियावेदनाया: निवृत्तिः भवति। जामुनम् सन्धिवेदना अपि भोजनेन निवारयति, ते अपि शोथनिवारकाः भवन्ति। वृक्कस्वास्थ्यस्य कृते जमुनगुटिका अपि विशेषाः इति मन्यन्ते । जमुनगुटिकायाः चूर्णं (४ ग्राम्) एकचषकदधिना सह मिश्रयित्वा नित्यं खादनं पाषाणेषु लाभप्रदं भवति । जमुनस्य प्रयोगः यकृत्-कृते अतीव लाभप्रदः भवति । जमुनफलं कब्जस्य उदररोगाणां च कृते अतीव लाभप्रदम् अस्ति ।
First batch of Jamun hand picked! pic.twitter.com/eVvwGMmDc7
— Hussain Nadim (@HNadim87) June 25, 2022