
-पुलिस वैन गन्तुं मार्गे सार्वजनिक ताडयति
एनआईए प्रकरणा विशेष न्यायालय: उदयपुरस्य कन्हैया हत्याप्रकरणस्य अभियुक्तौ घौस मोहम्मदः, रियाजः च अन्ये आरोपिभिः मोहसीनः आसिफः च सह 12 जुलाईपर्यन्तं पुलिसनिग्रहे राष्ट्रियजागृतिसंस्थायाः समर्पिताः सन्ति। एनआईए इत्यनेन अस्मिन् प्रकरणे १४ दिवसान् यावत् रिमाण्ड् इति आग्रहः कृतः आसीत् । न्यायालयात् बहिः आनयन्तः वकिलाः अभियुक्तान् ताडयन्ति स्म, तेषु शीशीः अपि क्षिप्तवन्तः।
#Rajasthan – जयपुर कोर्ट परिसर में वाहन में चढ़ने से पहले भीड़ ने की उदयपुर हत्याकांड के आरोपितों की पिटाई।#UdaipurHorror #Udaipurincident pic.twitter.com/gpGvdcPaiV
— Hindusthan Samachar News Agency (@hsnews1948) July 2, 2022
एनआईए इत्यनेन शनिवासरे विशेषन्यायालये प्रचण्डपुलिससुरक्षायाः मध्यं चतुर्णां अभियुक्तानां प्रस्तुतीकरणं कृतम्। नगरस्य अनेकपुलिसस्थानानां पुलिसैः सह शीर्षाधिकारिणः अपि न्यायालयं प्राप्तवन्तः । एतस्मिन् विषये वकिलानां सूचनां प्राप्य न्यायालयस्य परिसरात् बहिः शतशः वकिलाः समागताः। वकिलाः अपराधिभ्यःउ लम्बयति पृष्टवान् ।
#Rajasthan – उदयपुर हत्याकांड के विरोध में आज कोटा में बंद रही दुकानें।#UdaipurHorror pic.twitter.com/Q3WlqNoV0b
— Hindusthan Samachar News Agency (@hsnews1948) July 2, 2022
प्रकरणस्य गम्भीरताम् अवलोक्य न्यायालयस्य अध्यक्षः अन्यवकिलान् सहितं मीडियाव्यक्तिं न्यायालयात् निष्कासयितुं आदेशं दत्त्वा केवलं प्रकरणसम्बद्धान् जनान् एव उपस्थिताः भवेयुः इति पृष्टवान्। सूत्राणां मते एनआईए-पक्षतः प्रकरणे प्रस्तूयते स्म यत् अभियुक्तानां विस्तृतपरीक्षा कर्तव्या अस्ति, तेषां अन्तर्राष्ट्रीयसम्बन्धानां विषये प्रश्नं कर्तव्यम् अस्ति।
Global media and social media giants are actively suppressing information on the Kanhaiya Lal murder and the allegations against Mohammad Zubair of AltNewshttps://t.co/1m70XERt2g
— OpIndia.com (@OpIndia_com) July 1, 2022
एतदतिरिक्तं प्रकरणे ये जनाः साहाय्यं कृतवन्तः तेषां विषये अपि सूचनाः प्राप्तव्याः सन्ति । अतः अभियुक्तं चतुर्दशदिनानि यावत् पुलिसनिग्रहे समर्पयितव्यम्। अस्मिन् विषये न्यायालयेन अभियुक्तान् १२ जुलैपर्यन्तं पुलिसनिग्रहे प्रेषितम् अस्ति।
4 चश्मदीदों की जुबानी, कन्हैया हत्याकांड की कहानी #ZeeLIVE @Chandans_live @pramodsharma29 #Udaipur https://t.co/YAmtPHzf1b
— Zee News (@ZeeNews) July 2, 2022
न्यायालये सुनवायी अनन्तरं पुलिस वैन प्रति गच्छन् क्रुद्धजनाः वकिलाः च अभियुक्तान् ताडयन्ति स्म, तथापि बहुप्रयत्नस्य अनन्तरं पुलिसकर्मचारिणः अभियुक्तान् वैनस्य अन्तः स्थापयित्वा तत्क्षणमेव न्यायालयस्य परिसरात् बहिः नीतवन्तः। अस्मिन् कालखण्डे सामाजिकमाध्यमेषु एतत् वीडियो भृशं वायरल् भवति।
#DNAWeekendEdition: कन्हैया हत्याकांड का पाकिस्तान कनेक्शन !@irohitr #LiveUpdates – https://t.co/asaJAvmeIt pic.twitter.com/O5Acdrs4oo
— Zee News (@ZeeNews) July 2, 2022